References

ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
ÅK, 1, 25, 17.1
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /Context
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
ÅK, 1, 25, 21.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
ÅK, 1, 25, 43.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Context
ÅK, 1, 25, 46.1
  pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /Context
ÅK, 1, 25, 47.1
  nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /Context
ÅK, 1, 25, 76.2
  nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //Context
ÅK, 1, 26, 104.2
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //Context
ÅK, 1, 26, 104.2
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //Context
ÅK, 2, 1, 31.1
  evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /Context
ÅK, 2, 1, 36.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Context
ÅK, 2, 1, 55.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //Context
ÅK, 2, 1, 158.1
  viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /Context
ÅK, 2, 1, 159.1
  puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /Context
ÅK, 2, 1, 164.1
  dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /Context
ÅK, 2, 1, 190.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Context
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Context
ÅK, 2, 1, 230.1
  evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /Context
ÅK, 2, 1, 314.2
  gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //Context
ÅK, 2, 1, 357.2
  saptavāraṃ prayatnena śuddhimāyāti niścayam //Context
BhPr, 2, 3, 101.2
  ekaviṃśativārais tanmriyate nātra saṃśayaḥ /Context
BhPr, 2, 3, 136.2
  svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //Context
BhPr, 2, 3, 160.1
  sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /Context
BhPr, 2, 3, 165.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Context
BhPr, 2, 3, 193.2
  tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //Context
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Context
BhPr, 2, 3, 212.2
  punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ //Context
RAdhy, 1, 49.1
  evam etatkrameṇaitat saptavārāṃs tu mūrchayet /Context
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Context
RAdhy, 1, 57.1
  evaṃ pātanayantreṇa saptavāraṃ tu pātayet /Context
RAdhy, 1, 290.1
  vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /Context
RAdhy, 1, 290.1
  vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /Context
RAdhy, 1, 291.1
  ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ /Context
RAdhy, 1, 301.1
  yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /Context
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Context
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Context
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Context
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Context
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Context
RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Context
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Context
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Context
RArṇ, 11, 35.2
  navavāraṃ tato devi lohapātre tu jārayet //Context
RArṇ, 11, 38.1
  somavallīrasenaiva saptavāraṃ ca dāpayet /Context
RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Context
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Context
RArṇ, 11, 182.1
  bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /Context
RArṇ, 12, 8.2
  bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //Context
RArṇ, 12, 13.1
  niśācararase bhāvyaṃ saptavāraṃ tu tālakam /Context
RArṇ, 12, 24.1
  niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /Context
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Context
RArṇ, 12, 47.1
  narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /Context
RArṇ, 12, 50.1
  narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /Context
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Context
RArṇ, 12, 118.1
  kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /Context
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Context
RArṇ, 12, 158.1
  ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /Context
RArṇ, 12, 223.4
  viṣatoyena medhāvī saptavārāṃśca bhāvayet //Context
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Context
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Context
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Context
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Context
RArṇ, 14, 49.2
  rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //Context
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Context
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Context
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Context
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Context
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Context
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Context
RArṇ, 16, 33.2
  rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //Context
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Context
RArṇ, 16, 49.1
  rañjayet trīṇi vārāṇi jāyate hema śobhanam /Context
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 51.2
  rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /Context
RArṇ, 16, 51.3
  tenaiva rañjayeddhema saptavārāṇi pārvati //Context
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Context
RArṇ, 16, 64.2
  krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //Context
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Context
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Context
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Context
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Context
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Context
RArṇ, 17, 57.2
  kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //Context
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Context
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Context
RArṇ, 17, 78.1
  śākapattrarasenaiva saptavāraṃ niṣecayet /Context
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Context
RArṇ, 17, 82.2
  bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //Context
RArṇ, 17, 84.2
  secanācchatavāreṇa nāgaṃ rañjayati priye //Context
RArṇ, 17, 85.2
  bhāvayet saptavārāṃśca cāmīkararasena tu //Context
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Context
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Context
RArṇ, 17, 104.2
  ekaviṃśativārāṇi vaṅgaśodhanamuttamam //Context
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Context
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Context
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Context
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Context
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Context
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Context
RArṇ, 7, 134.1
  gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /Context
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 3, 66.3
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Context
RCint, 3, 75.1
  gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /Context
RCint, 3, 77.2
  ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //Context
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RCint, 4, 19.2
  punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ //Context
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Context
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Context
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Context
RCint, 6, 10.3
  vārān dvādaśa tacchudhyellepāttāpācca secanāt //Context
RCint, 6, 15.1
  kṛtvā patrāṇi taptāni saptavārānniṣecayet /Context
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Context
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Context
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Context
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Context
RCint, 6, 69.2
  secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //Context
RCint, 7, 117.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Context
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Context
RCint, 8, 81.2
  durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /Context
RCint, 8, 141.2
  pratyekamekamebhirmilitairvā tricaturān vārān //Context
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Context
RCint, 8, 255.2
  eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //Context
RCūM, 10, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /Context
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Context
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Context
RCūM, 10, 23.1
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare /Context
RCūM, 10, 23.2
  agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //Context
RCūM, 10, 23.2
  agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //Context
RCūM, 10, 25.1
  puṭedviṃśativārāṇi vārāhena puṭena hi /Context
RCūM, 10, 25.2
  punarviṃśativārāṇi triphalotthakaṣāyataḥ //Context
RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Context
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Context
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Context
RCūM, 10, 34.2
  niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //Context
RCūM, 10, 45.2
  samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //Context
RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Context
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Context
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Context
RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Context
RCūM, 10, 115.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Context
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Context
RCūM, 10, 137.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Context
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Context
RCūM, 10, 144.2
  vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //Context
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Context
RCūM, 11, 113.2
  trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Context
RCūM, 12, 30.1
  vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /Context
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RCūM, 12, 31.2
  dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //Context
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Context
RCūM, 12, 33.2
  aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //Context
RCūM, 12, 34.1
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Context
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Context
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Context
RCūM, 13, 2.2
  puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //Context
RCūM, 13, 8.1
  jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /Context
RCūM, 13, 11.1
  puṭed viṃśativārāṇi vidrāvya paṭagālitam /Context
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Context
RCūM, 13, 31.2
  puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //Context
RCūM, 13, 32.2
  saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //Context
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Context
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Context
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Context
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Context
RCūM, 13, 48.1
  mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /Context
RCūM, 13, 54.2
  ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //Context
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Context
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Context
RCūM, 14, 36.1
  puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /Context
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Context
RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Context
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Context
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Context
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Context
RCūM, 14, 96.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Context
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Context
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Context
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Context
RCūM, 14, 112.2
  puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //Context
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Context
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Context
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Context
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Context
RCūM, 14, 166.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Context
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Context
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Context
RCūM, 14, 221.2
  sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //Context
RCūM, 15, 31.1
  svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /Context
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Context
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Context
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Context
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Context
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Context
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Context
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Context
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Context
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Context
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Context
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Context
RCūM, 4, 19.2
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //Context
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RCūM, 4, 23.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RCūM, 4, 45.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Context
RCūM, 4, 48.1
  pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ /Context
RCūM, 4, 49.1
  nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /Context
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Context
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Context
RHT, 18, 29.2
  vārāṃśca viṃśatirapi galitaṃ secayettadanu //Context
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Context
RHT, 18, 43.2
  krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //Context
RHT, 2, 6.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Context
RHT, 3, 8.1
  tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /Context
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Context
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Context
RHT, 9, 14.1
  śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /Context
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Context
RMañj, 1, 29.1
  punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Context
RMañj, 2, 46.2
  jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //Context
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Context
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Context
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Context
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Context
RMañj, 5, 51.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Context
RMañj, 5, 57.2
  taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //Context
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Context
RMañj, 5, 70.1
  dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /Context
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Context
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Context
RMañj, 6, 163.1
  etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /Context
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Context
RMañj, 6, 344.2
  pibecca cullikān yāvat tāvadvārānvirecayet //Context
RPSudh, 2, 29.1
  ekaviṃśativārāṇi tataḥ khalve nidhāpayet /Context
RPSudh, 2, 46.2
  gojihvikārasenaiva saptavāraṃ pralepayet //Context
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Context
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Context
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Context
RPSudh, 4, 19.1
  puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /Context
RPSudh, 4, 30.2
  tato dvādaśavārāṇi puṭānyatra pradāpayet //Context
RPSudh, 4, 66.1
  śaśaraktena liptaṃ hi saptavāreṇa tāpitam /Context
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Context
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Context
RPSudh, 4, 80.3
  takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //Context
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Context
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Context
RPSudh, 4, 112.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /Context
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Context
RPSudh, 5, 19.1
  puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /Context
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Context
RPSudh, 5, 32.1
  bharjitaṃ daśavārāṇi lohakharparakeṇa vai /Context
RPSudh, 5, 33.2
  tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ //Context
RPSudh, 5, 36.1
  yadi cet śatavārāṇi pācayettīvravahninā /Context
RPSudh, 5, 46.2
  madhutailavasājyeṣu daśavārāṇi ḍhālayet //Context
RPSudh, 5, 49.1
  bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /Context
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Context
RPSudh, 5, 55.2
  trivāreṇa viśudhyanti rājāvartādayo rasāḥ //Context
RPSudh, 5, 56.2
  saptavāreṇa puṭito rājāvartto mariṣyati //Context
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Context
RPSudh, 5, 122.2
  nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //Context
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Context
RPSudh, 6, 19.1
  bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /Context
RPSudh, 6, 91.2
  trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //Context
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Context
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Context
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Context
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Context
RRÅ, R.kh., 2, 31.2
  saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //Context
RRÅ, R.kh., 3, 28.1
  ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /Context
RRÅ, R.kh., 4, 4.1
  jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /Context
RRÅ, R.kh., 6, 18.2
  puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //Context
RRÅ, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Context
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Context
RRÅ, R.kh., 7, 37.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Context
RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Context
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Context
RRÅ, R.kh., 8, 21.2
  ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //Context
RRÅ, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Context
RRÅ, R.kh., 8, 48.1
  vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /Context
RRÅ, R.kh., 8, 49.2
  ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //Context
RRÅ, R.kh., 8, 75.2
  liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //Context
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Context
RRÅ, R.kh., 9, 7.1
  kṛtvā patrāṇi taptāni saptavārāṇi secayet /Context
RRÅ, R.kh., 9, 65.2
  secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 10, 11.2
  punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa //Context
RRÅ, V.kh., 10, 15.1
  dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 10, 20.2
  pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //Context
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Context
RRÅ, V.kh., 10, 64.1
  gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Context
RRÅ, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 12, 39.1
  ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /Context
RRÅ, V.kh., 12, 41.2
  ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //Context
RRÅ, V.kh., 12, 44.2
  kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 12, 50.1
  śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /Context
RRÅ, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 13, 17.2
  kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet //Context
RRÅ, V.kh., 13, 18.0
  mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //Context
RRÅ, V.kh., 13, 72.2
  śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Context
RRÅ, V.kh., 13, 100.1
  anena kāṃjikenaiva śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Context
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Context
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Context
RRÅ, V.kh., 14, 103.2
  amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Context
RRÅ, V.kh., 15, 10.1
  drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 20.1
  bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Context
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Context
RRÅ, V.kh., 16, 46.2
  ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 34.2
  daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 17, 36.2
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //Context
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Context
RRÅ, V.kh., 18, 70.1
  punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /Context
RRÅ, V.kh., 18, 72.1
  tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /Context
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Context
RRÅ, V.kh., 2, 28.1
  samuddhṛtya punastadvat saptavārānmṛto bhavet /Context
RRÅ, V.kh., 2, 41.1
  punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /Context
RRÅ, V.kh., 2, 43.1
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Context
RRÅ, V.kh., 2, 44.2
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Context
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Context
RRÅ, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Context
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Context
RRÅ, V.kh., 20, 107.2
  drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //Context
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 3, 31.2
  tālamatkuṇayogena saptavāraṃ punardhamet //Context
RRÅ, V.kh., 3, 35.2
  kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 3, 43.2
  dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 78.1
  etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /Context
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Context
RRÅ, V.kh., 3, 83.1
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /Context
RRÅ, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Context
RRÅ, V.kh., 4, 40.2
  puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Context
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 104.2
  dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Context
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 5, 19.1
  bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /Context
RRÅ, V.kh., 5, 22.2
  trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 5, 42.2
  evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 5, 49.2
  nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //Context
RRÅ, V.kh., 5, 50.1
  kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 5, 50.2
  niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Context
RRÅ, V.kh., 6, 1.2
  tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /Context
RRÅ, V.kh., 6, 8.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 6, 16.1
  secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /Context
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Context
RRÅ, V.kh., 6, 63.1
  śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Context
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Context
RRÅ, V.kh., 6, 91.1
  mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 6, 99.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 7, 46.2
  ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //Context
RRÅ, V.kh., 7, 52.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /Context
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Context
RRÅ, V.kh., 7, 99.1
  punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Context
RRÅ, V.kh., 7, 103.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 7, 104.1
  taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Context
RRÅ, V.kh., 7, 125.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 8, 8.1
  putrajīvotthatailena saptavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 8, 11.1
  patrādilepasekaṃ ca saptavārāṇi secayet /Context
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 24.2
  ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //Context
RRÅ, V.kh., 8, 40.2
  vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //Context
RRÅ, V.kh., 8, 61.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 8, 62.2
  rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //Context
RRÅ, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Context
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Context
RRÅ, V.kh., 9, 111.1
  mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /Context
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Context
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Context
RRS, 2, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /Context
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Context
RRS, 2, 20.2
  prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /Context
RRS, 2, 22.2
  puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /Context
RRS, 2, 23.2
  puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Context
RRS, 2, 36.2
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //Context
RRS, 2, 37.2
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare //Context
RRS, 2, 38.1
  agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /Context
RRS, 2, 38.1
  agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /Context
RRS, 2, 39.2
  puṭedviṃśativāreṇa vārāheṇa puṭena hi //Context
RRS, 2, 40.1
  punarviṃśativārāṇi triphalotthakaṣāyataḥ /Context
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Context
RRS, 2, 49.1
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /Context
RRS, 2, 49.1
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /Context
RRS, 2, 82.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Context
RRS, 2, 124.1
  snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /Context
RRS, 2, 147.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Context
RRS, 2, 153.3
  evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //Context
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Context
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Context
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Context
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Context
RRS, 3, 161.2
  dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //Context
RRS, 3, 163.2
  puṭanātsaptavāreṇa rājāvarto mṛto bhavet //Context
RRS, 4, 36.1
  vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /Context
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RRS, 4, 37.2
  dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /Context
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Context
RRS, 4, 39.1
  aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /Context
RRS, 4, 39.2
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Context
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Context
RRS, 4, 42.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /Context
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Context
RRS, 5, 35.3
  puṭeddvādaśavārāṇi bhasmībhavati rūpyakam //Context
RRS, 5, 36.2
  triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //Context
RRS, 5, 50.2
  dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ //Context
RRS, 5, 101.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Context
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Context
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Context
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Context
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Context
RRS, 5, 124.2
  puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //Context
RRS, 5, 126.2
  bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //Context
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Context
RRS, 5, 150.2
  secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /Context
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Context
RRS, 5, 172.2
  drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /Context
RRS, 5, 179.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RRS, 5, 186.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Context
RRS, 5, 197.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Context
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RRS, 8, 20.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RRS, 8, 101.1
  bhavetpaṭhitavāro'yamadhyāyo rasavādinām /Context
RRS, 9, 29.1
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /Context
RRS, 9, 29.1
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /Context
RSK, 2, 22.1
  kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /Context
RSK, 2, 22.1
  kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /Context
ŚdhSaṃh, 2, 11, 63.1
  punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /Context
ŚdhSaṃh, 2, 11, 100.1
  secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /Context
ŚdhSaṃh, 2, 12, 16.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Context
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
ŚdhSaṃh, 2, 12, 210.2
  pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //Context