Fundstellen

ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 2, 1, 113.2
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //Kontext
RAdhy, 1, 61.2
  kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /Kontext
RArṇ, 14, 25.2
  māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //Kontext
RCint, 3, 31.2
  sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi //Kontext
RCint, 3, 81.1
  adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /Kontext
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /Kontext
RCūM, 11, 42.1
  anāvṛte pradeśe ca saptayāmāvadhi dhruvam /Kontext
RCūM, 11, 83.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Kontext
RCūM, 12, 29.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RCūM, 13, 29.3
  āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi //Kontext
RCūM, 14, 110.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Kontext
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Kontext
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Kontext
RKDh, 1, 2, 38.1
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /Kontext
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Kontext
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Kontext
RMañj, 6, 274.2
  vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Kontext
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RRÅ, V.kh., 10, 19.2
  cālayetpācayeccullyāṃ yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Kontext
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 19.2
  samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 30.1
  avicchinnaṃ divārātrau yāvatsaptadināvadhi /Kontext
RRÅ, V.kh., 12, 52.1
  sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 58.1
  cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /Kontext
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Kontext
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Kontext
RRÅ, V.kh., 13, 20.2
  mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //Kontext
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 13, 65.2
  meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //Kontext
RRÅ, V.kh., 14, 10.1
  ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /Kontext
RRÅ, V.kh., 14, 12.1
  dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 15, 11.2
  mardayeccaṇakāmlaiśca sarvametaddināvadhi //Kontext
RRÅ, V.kh., 16, 39.2
  divyauṣadhīdravaireva taptakhalve dināvadhi //Kontext
RRÅ, V.kh., 16, 55.1
  pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 65.1
  śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 17, 17.2
  mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //Kontext
RRÅ, V.kh., 18, 12.1
  drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /Kontext
RRÅ, V.kh., 18, 134.2
  kākinīrajasā mardyaṃ taptakhalve dināvadhi //Kontext
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Kontext
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Kontext
RRÅ, V.kh., 19, 23.2
  prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //Kontext
RRÅ, V.kh., 2, 43.2
  athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 20, 99.1
  bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /Kontext
RRÅ, V.kh., 3, 44.2
  śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //Kontext
RRÅ, V.kh., 3, 94.2
  bhāvayedamlavargeṇa tīvragharme dināvadhi //Kontext
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Kontext
RRÅ, V.kh., 4, 28.1
  karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /Kontext
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Kontext
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Kontext
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Kontext
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 4, 113.1
  mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /Kontext
RRÅ, V.kh., 4, 157.1
  taddravaiḥ pārado mardyo yāvatsaptadināvadhi /Kontext
RRÅ, V.kh., 5, 46.1
  viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /Kontext
RRÅ, V.kh., 6, 7.1
  ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 6, 71.2
  vajramūṣāsthite caiva yāvatsaptadināvadhi //Kontext
RRÅ, V.kh., 7, 76.2
  piṣṭvā dināvadhi //Kontext
RRÅ, V.kh., 7, 105.2
  evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 9, 35.1
  savastraṃ pācayetpaścād gandhataile dināvadhi /Kontext
RRÅ, V.kh., 9, 44.1
  haṃsapādyā dravairevaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 9, 60.2
  mardayedamlavargeṇa taptakhalve dināvadhi //Kontext
RRS, 10, 53.2
  pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
RRS, 3, 60.2
  rasāyanavidhānena sevitaṃ vatsarāvadhi //Kontext
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Kontext
RRS, 3, 88.2
  praveśya jvālayedagniṃ dvādaśapraharāvadhi /Kontext
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RRS, 5, 122.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Kontext
RRS, 5, 128.2
  divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /Kontext
RSK, 2, 32.1
  ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /Kontext