References

ÅK, 2, 1, 7.1
  puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ /Context
ÅK, 2, 1, 228.2
  mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //Context
ÅK, 2, 1, 297.1
  śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ /Context
ÅK, 2, 1, 348.2
  sahasravedhī vīrāmlo gulmaketur śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ //Context
ÅK, 2, 1, 355.2
  śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //Context
BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Context
BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Context
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Context
BhPr, 1, 8, 184.2
  śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /Context
BhPr, 1, 8, 188.2
  muktāśuktistathā śaṅkha ityādīni bahūnyapi //Context
BhPr, 2, 3, 238.1
  kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /Context
KaiNigh, 2, 90.2
  śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ //Context
KaiNigh, 2, 133.2
  śaṃkho vāricaraḥ kamburjalajo dīrghanisvanaḥ //Context
KaiNigh, 2, 134.2
  śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //Context
KaiNigh, 2, 137.2
  tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ //Context
MPālNigh, 4, 61.1
  śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ /Context
MPālNigh, 4, 61.2
  śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ //Context
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Context
MPālNigh, 4, 63.1
  śaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ /Context
RAdhy, 1, 175.2
  tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //Context
RAdhy, 1, 186.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Context
RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Context
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 122.1
  śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /Context
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Context
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Context
RArṇ, 16, 20.1
  śaṅkhenaivārkadugdhena puṭena śatavāpitam /Context
RArṇ, 17, 15.1
  mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /Context
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Context
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Context
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 5, 40.0
  śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //Context
RArṇ, 6, 105.2
  nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //Context
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Context
RArṇ, 8, 60.1
  rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /Context
RArṇ, 9, 3.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /Context
RArṇ, 9, 5.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /Context
RArṇ, 9, 18.1
  haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /Context
RājNigh, 13, 120.1
  śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ /Context
RājNigh, 13, 122.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Context
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Context
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Context
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RCint, 3, 75.2
  śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //Context
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Context
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Context
RCint, 7, 119.1
  sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Context
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RHT, 16, 35.2
  pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham //Context
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Context
RKDh, 1, 1, 116.2
  dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /Context
RKDh, 1, 1, 118.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /Context
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Context
RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Context
RMañj, 3, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu //Context
RMañj, 3, 97.1
  sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Context
RMañj, 4, 6.1
  śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /Context
RMañj, 4, 30.2
  trimantritena śaṃkhena dundubhir vādayed yadi //Context
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Context
RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Context
RRÅ, R.kh., 5, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu //Context
RRÅ, R.kh., 5, 35.1
  sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /Context
RRÅ, R.kh., 7, 35.1
  śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /Context
RRÅ, R.kh., 7, 40.1
  śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /Context
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 56.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /Context
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Context
RRÅ, V.kh., 10, 65.1
  etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /Context
RRÅ, V.kh., 10, 82.1
  trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā /Context
RRÅ, V.kh., 13, 69.0
  śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //Context
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 14, 105.3
  jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 16, 88.2
  lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /Context
RRÅ, V.kh., 18, 110.2
  arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //Context
RRÅ, V.kh., 18, 119.1
  caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /Context
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Context
RRÅ, V.kh., 2, 6.2
  cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ //Context
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Context
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 39.1
  raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam /Context
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 90.1
  śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /Context
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Context
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Context
ŚdhSaṃh, 2, 11, 72.1
  taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /Context
ŚdhSaṃh, 2, 12, 61.1
  tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /Context
ŚdhSaṃh, 2, 12, 108.2
  caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca //Context