Fundstellen

ÅK, 1, 26, 104.2
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //Kontext
ÅK, 1, 26, 188.2
  peṣayedvajratoyena yāvacchuklatvatāṃ gatam //Kontext
ÅK, 2, 1, 26.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Kontext
ÅK, 2, 1, 95.2
  dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //Kontext
ÅK, 2, 1, 108.1
  dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /Kontext
ÅK, 2, 1, 160.2
  pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //Kontext
ÅK, 2, 1, 162.2
  peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //Kontext