Fundstellen

RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Kontext
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Kontext
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Kontext
RHT, 12, 4.2
  nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //Kontext
RHT, 13, 7.2
  śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //Kontext
RHT, 15, 1.2
  sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //Kontext
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Kontext
RHT, 15, 11.2
  āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //Kontext
RHT, 15, 15.2
  kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 18, 8.2
  vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RHT, 18, 17.2
  pāte pāte daśa daśa vindati yāvaddhi koṭimapi //Kontext
RHT, 18, 26.2
  tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //Kontext
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Kontext
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Kontext
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Kontext
RHT, 18, 45.1
  yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /Kontext
RHT, 18, 46.1
  evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /Kontext
RHT, 18, 53.1
  liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 18, 67.1
  bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /Kontext
RHT, 2, 7.1
  amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /Kontext
RHT, 3, 5.1
  niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /Kontext
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Kontext
RHT, 4, 4.2
  bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 26.2
  garbhe dravati hi bījaṃ mriyate tathādhike dāhe //Kontext
RHT, 5, 36.1
  bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /Kontext
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RHT, 5, 50.2
  triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //Kontext
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Kontext
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Kontext
RHT, 6, 11.1
  yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /Kontext
RHT, 7, 6.1
  tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /Kontext
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext
RHT, 9, 15.1
  raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /Kontext