Fundstellen

RRS, 10, 3.0
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RRS, 10, 5.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Kontext
RRS, 10, 79.1
  caṇakāmlaśca sarveṣāmeka eva praśasyate /Kontext
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RRS, 10, 86.1
  dugdhikā caiva tathaivottamakaṇṭikā /Kontext
RRS, 10, 86.1
  dugdhikā caiva tathaivottamakaṇṭikā /Kontext
RRS, 11, 3.2
  ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva vā //Kontext
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva vā //Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 11, 32.1
  jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /Kontext
RRS, 11, 41.1
  piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /Kontext
RRS, 11, 62.1
  sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /Kontext
RRS, 11, 72.2
  sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //Kontext
RRS, 11, 95.2
  dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 99.1
  śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /Kontext
RRS, 11, 99.1
  śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /Kontext
RRS, 11, 115.2
  mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //Kontext
RRS, 2, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Kontext
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Kontext
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RRS, 2, 30.1
  pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca /Kontext
RRS, 2, 45.2
  nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā //Kontext
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Kontext
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Kontext
RRS, 2, 68.2
  tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //Kontext
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Kontext
RRS, 2, 102.3
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //Kontext
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Kontext
RRS, 2, 127.2
  indragopākṛti caiva sattvaṃ bhavati śobhanam //Kontext
RRS, 2, 132.3
  tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //Kontext
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Kontext
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Kontext
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Kontext
RRS, 3, 26.1
  chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /Kontext
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Kontext
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Kontext
RRS, 4, 3.1
  candrakāntastathā caiva rājāvartaśca saptamaḥ /Kontext
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Kontext
RRS, 4, 29.1
  tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /Kontext
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
RRS, 4, 46.1
  triguṇena rasenaiva saṃmardya guṭikīkṛtam /Kontext
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Kontext
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Kontext
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 31.1
  nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /Kontext
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 83.1
  bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /Kontext
RRS, 5, 84.1
  ekadvitricatuṣpañcasarvatomukham eva tat /Kontext
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Kontext
RRS, 5, 92.1
  bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /Kontext
RRS, 5, 92.2
  rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //Kontext
RRS, 5, 117.3
  mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //Kontext
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Kontext
RRS, 5, 182.2
  amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /Kontext
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RRS, 7, 14.3
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Kontext
RRS, 7, 21.3
  pālikā karṇikā caiva śākacchedanaśastrakāḥ //Kontext
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Kontext
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RRS, 8, 33.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Kontext
RRS, 8, 54.2
  sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Kontext
RRS, 9, 12.2
  agnibalenaiva tato garbhe dravanti sarvasattvāni //Kontext
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Kontext
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Kontext
RRS, 9, 38.2
  liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //Kontext
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Kontext
RRS, 9, 63.1
  nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext