References

RCint, 2, 7.0
  no previewContext
RCint, 3, 7.2
  sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //Context
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Context
RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Context
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Context
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Context
RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Context
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Context
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 89.2
  sampratyubhayoreva prādhānyena jāraṇocyate //Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Context
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Context
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Context
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Context
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Context
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Context
RCint, 6, 58.2
  triphalādir amṛtasāralauhe vakṣyate //Context
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Context
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Context
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Context
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Context
RCint, 7, 123.2
  samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Context
RCint, 8, 48.3
  rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //Context
RCint, 8, 60.2
  durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //Context
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Context
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Context
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Context
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Context
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Context
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Context