References

ÅK, 1, 25, 1.1
  paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /Context
ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
ÅK, 1, 25, 48.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /Context
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Context
ÅK, 1, 25, 65.2
  triniṣkapramite tasminpūrvaproktena bhasmanā //Context
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Context
ÅK, 1, 25, 93.2
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Context
ÅK, 1, 25, 96.1
  iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /Context
ÅK, 1, 26, 1.2
  khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi //Context
ÅK, 1, 26, 3.1
  khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /Context
ÅK, 1, 26, 47.1
  ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /Context
ÅK, 1, 26, 57.1
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /Context
ÅK, 1, 26, 59.2
  nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //Context
ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Context
ÅK, 1, 26, 77.1
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /Context
ÅK, 1, 26, 84.1
  dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /Context
ÅK, 1, 26, 90.1
  somānalamidaṃ proktaṃ jārayedgaganādikam /Context
ÅK, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Context
ÅK, 1, 26, 106.2
  garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //Context
ÅK, 1, 26, 129.1
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /Context
ÅK, 1, 26, 148.2
  mūṣā hi krauñcikā proktā kumudī karahāṭikā //Context
ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Context
ÅK, 1, 26, 173.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
ÅK, 1, 26, 174.2
  golamūṣeti sā proktā gatvaradravyarodhinī //Context
ÅK, 1, 26, 192.1
  vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe /Context
ÅK, 1, 26, 216.1
  vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /Context
ÅK, 1, 26, 228.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Context
ÅK, 1, 26, 232.2
  tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Context
ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Context
ÅK, 2, 1, 74.2
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā //Context
ÅK, 2, 1, 91.2
  pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //Context
ÅK, 2, 1, 150.1
  saṃskāraḥ pañcadhā prokto ghanasya parameśvari /Context
ÅK, 2, 1, 152.1
  kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /Context
ÅK, 2, 1, 192.1
  ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /Context
ÅK, 2, 1, 192.2
  navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ //Context
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Context
ÅK, 2, 1, 196.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /Context
ÅK, 2, 1, 207.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanam /Context
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Context
ÅK, 2, 1, 237.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
ÅK, 2, 1, 238.1
  sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /Context
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Context
ÅK, 2, 1, 259.1
  rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /Context
ÅK, 2, 1, 263.1
  sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /Context
ÅK, 2, 1, 282.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /Context
ÅK, 2, 1, 292.1
  śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /Context
ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Context
ÅK, 2, 1, 308.2
  rasendrajāraṇe proktā biḍadravyeṣu śasyate //Context
ÅK, 2, 1, 318.2
  rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //Context
ÅK, 2, 1, 322.2
  gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ //Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Context
BhPr, 1, 8, 92.2
  sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //Context
BhPr, 1, 8, 102.2
  daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //Context
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Context
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 148.1
  lepādetadguṇā proktā bhakṣitā mṛttikāsamā /Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Context
BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Context
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Context
BhPr, 1, 8, 202.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
BhPr, 2, 3, 26.3
  etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //Context
BhPr, 2, 3, 31.2
  tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //Context
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Context
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Context
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Context
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Context
RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Context
RAdhy, 1, 28.1
  niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /Context
RAdhy, 1, 29.1
  sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /Context
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Context
RAdhy, 1, 95.2
  etāni proktā rasakarmaṇi śambhunā //Context
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Context
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Context
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Context
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Context
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Context
RArṇ, 11, 14.1
  śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /Context
RArṇ, 11, 90.0
  śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //Context
RArṇ, 11, 98.0
  bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //Context
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Context
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Context
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Context
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Context
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Context
RArṇ, 12, 149.1
  dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /Context
RArṇ, 12, 183.0
  ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //Context
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Context
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Context
RArṇ, 12, 277.1
  ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /Context
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Context
RArṇ, 12, 358.1
  ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /Context
RArṇ, 13, 1.2
  deva tvaṃ pāradendrasya proktā me bālajāraṇā /Context
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Context
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Context
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Context
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Context
RArṇ, 14, 173.2
  sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //Context
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Context
RArṇ, 15, 206.1
  udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /Context
RArṇ, 16, 95.0
  punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //Context
RArṇ, 16, 99.0
  punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //Context
RArṇ, 17, 17.0
  ataḥ paraṃ pravakṣyāmi hematāradalāni tu //Context
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Context
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Context
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Context
RArṇ, 5, 27.3
  ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //Context
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Context
RArṇ, 7, 20.2
  jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //Context
RArṇ, 7, 46.1
  daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /Context
RArṇ, 7, 55.0
  evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //Context
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Context
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Context
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Context
RArṇ, 8, 16.1
  ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /Context
RArṇ, 8, 24.0
  ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //Context
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Context
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Context
RājNigh, 13, 44.3
  ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //Context
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Context
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Context
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Context
RājNigh, 13, 92.1
  puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /Context
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Context
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Context
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Context
RājNigh, 13, 142.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
RCint, 6, 19.1
  siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Context
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Context
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RCint, 8, 14.1
  amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /Context
RCint, 8, 85.2
  matsyarājā ime proktā hitamatsyeṣu yojayet //Context
RCint, 8, 213.2
  anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //Context
RCint, 8, 216.2
  proktaḥ prayogarājo'yaṃ nāradena mahātmanā //Context
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Context
RCūM, 10, 83.1
  sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /Context
RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Context
RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
RCūM, 10, 111.1
  sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /Context
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Context
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Context
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Context
RCūM, 11, 33.1
  tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /Context
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Context
RCūM, 11, 51.3
  sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //Context
RCūM, 11, 54.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /Context
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Context
RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Context
RCūM, 11, 85.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Context
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Context
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Context
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Context
RCūM, 13, 38.2
  iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //Context
RCūM, 13, 40.2
  dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /Context
RCūM, 14, 3.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Context
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Context
RCūM, 14, 190.1
  kharasattvamidaṃ proktaṃ rasāyanamanuttamam /Context
RCūM, 14, 222.1
  pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /Context
RCūM, 15, 35.1
  atha śrīnandinā proktaprakāreṇa viśodhanam /Context
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Context
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Context
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Context
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Context
RCūM, 4, 67.2
  dviniṣkapramite tasmin pūrvaproktena bhasmanā //Context
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RCūM, 4, 94.1
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ /Context
RCūM, 4, 96.2
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Context
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
RCūM, 5, 5.1
  khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /Context
RCūM, 5, 27.1
  pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /Context
RCūM, 5, 47.1
  ghaṭayantramiti proktaṃ tadāpyāyanake matam /Context
RCūM, 5, 56.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //Context
RCūM, 5, 58.2
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Context
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Context
RCūM, 5, 78.2
  evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //Context
RCūM, 5, 85.2
  dhūpayantramiti proktaṃ jāraṇādravyavāhane //Context
RCūM, 5, 93.2
  somānalam idaṃ proktaṃ jārayed gaganādikam //Context
RCūM, 5, 96.1
  mūṣā hi koṣṭhikā proktā kumudī karahārikā /Context
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Context
RCūM, 5, 122.2
  pakvamūṣeti sā proktā poṭalyādivipācane //Context
RCūM, 5, 123.2
  golamūṣeti sā proktā satvaraṃ dravyarodhinī //Context
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Context
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Context
RCūM, 5, 157.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Context
RCūM, 9, 19.2
  proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //Context
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Context
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Context
RKDh, 1, 1, 17.1
  khalvayantraṃ tridhā proktam mardanādiṣu karmasu /Context
RKDh, 1, 1, 29.1
  dolāyantram idaṃ proktam /Context
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Context
RKDh, 1, 1, 63.4
  dravapāto yataḥ proktaṃ paramānandamūrti tat //Context
RKDh, 1, 1, 86.4
  evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //Context
RKDh, 1, 1, 115.3
  somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam //Context
RKDh, 1, 1, 125.2
  dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //Context
RKDh, 1, 1, 142.3
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Context
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Context
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Context
RKDh, 1, 1, 206.2
  iyaṃ hi toyamṛtproktā durbhedyā salilairapi //Context
RKDh, 1, 1, 212.3
  etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //Context
RKDh, 1, 2, 1.1
  koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /Context
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Context
RKDh, 1, 2, 32.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RKDh, 1, 2, 37.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Context
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Context
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Context
RMañj, 3, 20.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Context
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Context
RMañj, 3, 92.2
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Context
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Context
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Context
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Context
RMañj, 6, 343.2
  jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //Context
RPSudh, 1, 7.1
  aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /Context
RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Context
RPSudh, 1, 24.2
  garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //Context
RPSudh, 1, 25.1
  sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /Context
RPSudh, 1, 42.1
  ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /Context
RPSudh, 1, 65.1
  ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /Context
RPSudh, 1, 66.1
  athedānīṃ pravakṣyāmi rasarājasya dīpanam /Context
RPSudh, 1, 78.1
  athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /Context
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Context
RPSudh, 1, 120.1
  athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /Context
RPSudh, 1, 150.1
  athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /Context
RPSudh, 1, 157.1
  mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /Context
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Context
RPSudh, 10, 9.2
  mūṣā kumudikā proktā kovikā karahāṭikā //Context
RPSudh, 10, 25.2
  pakvamūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 10, 26.2
  mahāmūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 10, 43.0
  mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //Context
RPSudh, 2, 1.1
  athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /Context
RPSudh, 2, 2.1
  baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau /Context
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Context
RPSudh, 2, 65.1
  athedānīṃ pravakṣyāmi sūtarājasya bandhanam /Context
RPSudh, 2, 76.2
  sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ //Context
RPSudh, 4, 1.1
  athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /Context
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Context
RPSudh, 4, 35.1
  tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /Context
RPSudh, 4, 65.2
  koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //Context
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Context
RPSudh, 4, 94.1
  baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /Context
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Context
RPSudh, 4, 104.1
  pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /Context
RPSudh, 5, 1.1
  athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /Context
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Context
RPSudh, 5, 119.1
  dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /Context
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Context
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Context
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Context
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Context
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Context
RPSudh, 6, 70.2
  lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //Context
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Context
RPSudh, 6, 74.1
  rase rasāyane proktā pariṇāmādiśūlanut /Context
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Context
RPSudh, 6, 77.2
  carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //Context
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Context
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Context
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Context
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Context
RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Context
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Context
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Context
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Context
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Context
RRÅ, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Context
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Context
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Context
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Context
RRÅ, V.kh., 6, 76.1
  cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /Context
RRÅ, V.kh., 7, 10.1
  athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /Context
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Context
RRS, 10, 1.1
  mūṣā hi krauñcikā proktā kumudī karahāṭikā /Context
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 27.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Context
RRS, 10, 28.2
  golamūṣeti sā proktā satvaradravarodhinī //Context
RRS, 10, 45.3
  vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //Context
RRS, 10, 54.3
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Context
RRS, 10, 59.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Context
RRS, 11, 23.0
  dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 11, 97.1
  dvitīyātra mayā proktā jalaukā drāvaṇe hitā /Context
RRS, 11, 128.4
  vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //Context
RRS, 2, 20.2
  prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /Context
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Context
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Context
RRS, 2, 133.2
  sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //Context
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Context
RRS, 2, 142.2
  sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Context
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Context
RRS, 3, 47.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /Context
RRS, 3, 65.2
  sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //Context
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Context
RRS, 3, 71.2
  tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //Context
RRS, 3, 90.3
  mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //Context
RRS, 3, 91.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /Context
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Context
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Context
RRS, 3, 127.2
  rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ //Context
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Context
RRS, 5, 4.2
  tatprākṛtamiti proktaṃ devānāmapi durlabham //Context
RRS, 5, 203.3
  dehalohakarī proktā yuktā rasarasāyane //Context
RRS, 5, 224.2
  kharasattvam idaṃ proktaṃ rasāyanamanuttamam /Context
RRS, 7, 10.1
  cālanī trividhā proktā tatsvarūpaṃ ca kathyate /Context
RRS, 8, 25.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Context
RRS, 8, 78.3
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Context
RRS, 9, 13.2
  yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //Context
RRS, 9, 26.2
  somānalam idaṃ proktaṃ jārayedgaganādikam //Context
RRS, 9, 27.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /Context
RRS, 9, 37.0
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //Context
RRS, 9, 51.2
  ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //Context
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Context
RRS, 9, 64.2
  nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /Context
RRS, 9, 65.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Context
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Context
RRS, 9, 79.0
  khallayantraṃ tridhā proktaṃ rasādisukhamardane //Context
RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Context
RSK, 2, 4.1
  svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /Context
RSK, 2, 38.2
  lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /Context
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Context
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Context
ŚdhSaṃh, 2, 12, 212.2
  sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //Context
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Context