drāvaṇa von abhra (RMañj, 3.61)
agastipuṣpaniryāsamarditaṃ sūraṇodare ⁄
goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8Blüte
9Verbhineinlegen, -stellen
10Sub.N.N.
11Obj.abhra
12OrtKnolle
13Verbvergraben
14Sub.N.N.
15Obj.abhra
16OrtLoch

drāvaṇa von abhra (RRĀ, V.kh., 17.10)
kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam ⁄
etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi ⁄
aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Frucht
8mitrapañcaka
9dhānyābhra
10saurer Saft
11Verbpuṭapāka durchführen
12Sub.N.N.
13Obj.dhānyābhra
14Ortandhamūṣā

drāvaṇa von abhra (RRĀ, V.kh., 17.19)
dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam ⁄
snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet ⁄⁄
1Proc
2Verb
erhitzen
3Sub.N.N.
4Obj.
5dhānyābhra
6Samen
7snuh(ī)
8OrtSonnenlicht

drāvaṇa von abhra (RRĀ, V.kh., 17.28)
dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu ⁄
snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhānyābhra
8Frucht
9Verbeinweichen
10Sub.N.N.
11Obj.dhānyābhra
12Ins.snuh(ī)
13Verberhitzen
14Sub.N.N.
15Obj.dhānyābhra

drāvaṇa von abhra (RRĀ, V.kh., 17.2-6)
śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet ⁄
gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ ⁄⁄
tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai ⁄
snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet ⁄⁄
kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam ⁄
vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā ⁄⁄
vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam ⁄
anena kṣārakalkena pūrvapatrāṇi lepayet ⁄⁄
ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ ⁄
evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā ⁄⁄
1Var
N.N.
2Varabhra [flach, śuddha, schwarz]
3Proc
4Verbbeschmieren
5Sub.N.N.
6Obj.abhra [flach, śuddha, schwarz]
7Ins.Persische Salvadore
8Verbtrocknen lassen
9Sub.N.N.
10Obj.abhra [flach, śuddha, schwarz]
11OrtSonnenlicht
12Proc
13Verbbeschmieren
14Sub.N.N.
15Obj.abhra [flach, śuddha, schwarz]
16Ins.amlavarga
17Verbtrocknen lassen
18Sub.N.N.
19Obj.abhra [flach, śuddha, schwarz]
20OrtSonnenlicht
21Proc→ Beschmieren und Lagern
22Verbbeschmieren
23Sub.N.N.
24Obj.abhra [flach, śuddha, schwarz]
25Ins.
26snuh(ī)
27Mudarpflanze
28Terminalia arjuna (Roxb.) Wight et Arn.
29vajrī
30Flaschenkürbis
31trikṣāra
32vanaśūraṇa
33kṣīrakanda
34Solanum indicum L.
35Solanum jacquini L.
36Aubergine
37Verblagern
38Sub.N.N.
39Obj.abhra [flach, śuddha, schwarz]
40OrtGefäß
41OrtSonnenlicht

drāvaṇa von abhra (RRĀ, V.kh., 17.16-18)
saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā ⁄
mardayedbhāvayed gharme tato dārvī suvarcalam ⁄⁄
maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam ⁄
mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi ⁄⁄
śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Großblütige Sesbanie
8dhānyābhra
9saindhava
10Realgar
11BegleitumstandSonnenlicht
12Verbzerreiben
13Sub.N.N.
14Obj.
15dhānyābhra
16Begrannte Berberitze
17sauvarcala
18Schwarzer Pfeffer
19Blatt
20vajravallī
21Verbpuṭapāka durchführen
22Sub.N.N.
23Obj.dhānyābhra
24Ortśarāva

drāvaṇa von abhra (RRĀ, V.kh., 17.13/14)
agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam ⁄
tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca ⁄⁄
tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet ⁄
kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Blatt
8dhānyābhra
9Verbzu einer Kugel formen
10Sub.N.N.
11Obj.dhānyābhra
12Verbhineinlegen, -stellen
13Sub.N.N.
14Obj.dhānyābhra
15OrtKnolle
16Verbvergraben
17Sub.N.N.
18Obj.dhānyābhra
19OrtLoch

drāvaṇa von abhra (RRĀ, V.kh., 17.11/12)
dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam ⁄
snuhyarkapayasā drāvairmunibhirmardayet tryaham ⁄⁄
tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet ⁄
karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhānyābhra
8Fleisch
9saindhava
10snuh(ī)
11Mudarpflanze
12Großblütige Sesbanie
13Verbzu einer Kugel formen
14Sub.N.N.
15Obj.dhānyābhra
16Verbhineinlegen, -stellen
17Sub.N.N.
18Obj.dhānyābhra
19OrtKnolle
20Verbbeschmieren
21Sub.N.N.
22Obj.dhānyābhra
23Ins.Ton
24Verberhitzen
25Sub.N.N.
26Obj.dhānyābhra
27OrtFeuer

drāvaṇa von abhra (RRĀ, V.kh., 17.24/25)
kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam ⁄
vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam ⁄⁄
mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ ⁄
ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Flussfeige
8dhānyābhra
9Verbzerreiben
10Sub.N.N.
11Obj.
12Samen
13abhra
14Verbpuṭapāka durchführen
15Sub.N.N.
16Obj.dhānyābhra
17Ortpātālayantra

drāvaṇa von abhra (RRĀ, V.kh., 17.26/27)
kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham ⁄
mardayeddinamekaṃ tu kācakūpyāṃ niveśayet ⁄⁄
narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā ⁄
puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt ⁄⁄
1Var
N.N.
2Vardhānyābhra
3VarFlasche [Glas]
4Proc
5Verbzerreiben
6Sub.N.N.
7Obj.
8Frucht
9dhānyābhra
10Verbeinfüllen
11Sub.N.N.
12Obj.dhānyābhra
13OrtFlasche [Glas]
14Verbverschließen
15Sub.N.N.
16Obj.Flasche [Glas]
17Ins.Haar
18Verbbeschmieren
19Sub.N.N.
20Obj.Flasche [Glas]
21Ins.Ton
22Verbpuṭapāka durchführen
23Sub.N.N.
24Obj.dhānyābhra
25Ortpātālayantra

drāvaṇa von abhra (RRĀ, V.kh., 17.29/30)
raktotpalasya nīlotthadravairmardyaṃ dinatrayam ⁄
dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet ⁄⁄
vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham ⁄
bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhānyābhra
8Seerose
9Seerose
10Verbpuṭapāka durchführen
11Sub.N.N.
12Obj.dhānyābhra
13Ortvajramūṣā
14Verbeinweichen
15Sub.N.N.
16Obj.dhānyābhra
17Ins.
18Frucht
19snuh(ī)
20BegleitumstandSonnenlicht
21Verbpuṭapāka durchführen
22Sub.N.N.
23Obj.dhānyābhra

drāvaṇa von abhra (RRĀ, V.kh., 17.20/21)
vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam ⁄
tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe ⁄⁄
ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ ⁄
ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7vajravallī
8dhānyābhra
9sauvarcala
10Verbpuṭapāka durchführen
11Sub.N.N.
12Obj.dhānyābhra
13Ortśarāva

drāvaṇa von abhra (RRĀ, V.kh., 17.22/23)
uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet ⁄
sthālyāṃ vā pācayedetān bhavanti navanītavat ⁄⁄
tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca ⁄
yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet ⁄⁄
1Var
N.N.
2Varabhra [flach]
3Proc
4Verberhitzen
5Sub.N.N.
6Obj.
7Ficus racemosa L.
8abhra [flach]
9Ortsthālī
10Verbzu einer Kugel formen
11Sub.N.N.
12Obj.abhra [flach]
13Verbpuṭapāka durchführen
14Sub.N.N.
15Obj.abhra [flach]
16Ortchidramūṣā

drāvaṇa von abhra (RAdhy, 407-413)
jale dhānyābhrakaṃ tasminnekaviṃśativārakān ⁄⁄
buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ ⁄
rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ ⁄⁄
pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ ⁄
tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca ⁄⁄
vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ ⁄
yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ ⁄⁄
daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ ⁄
kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet ⁄⁄
ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ ⁄
yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet ⁄⁄
tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā ⁄
1Var
N.N.
2Vardhānyābhra
3Varrākṣasayantra
4Proc
5Verb (21 x)einweichen
6Sub.N.N.
7Obj.dhānyābhra
8Ins.Wasser
9Verbtrocknen lassen
10Sub.N.N.
11Obj.dhānyābhra
12OrtSonnenlicht
13Verbzerreiben
14Sub.N.N.
15Obj.
16dhānyābhra
17Borax
18Salz
19kaṇaguggulu
20Sesam
21Melasse
22Honig
23Milch
24Verbzu einer Kugel formen
25Sub.N.N.
26Obj.dhānyābhra
27Verbfüllen
28Sub.N.N.
29Obj.rākṣasayantra
30Ins.Holzkohle
31Verbschmelzen (tr.)
32Sub.N.N.
33Obj.dhānyābhra
34Ortrākṣasayantra
35Verbabkühlen lassen
36Sub.N.N.
37Obj.dhānyābhra

drāvaṇa von abhra (RAdhy, 413-419)
sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet ⁄⁄
śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam ⁄
kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ ⁄⁄
koṣṭikāyāsave kṣepyo yāti so 'nyatrato(?) yathā ⁄
pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati ⁄⁄
sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ ⁄
tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet ⁄⁄
tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham ⁄
tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu ⁄⁄
iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā ⁄
dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā ⁄⁄
lepaspheṭhaṃ(?) drutirjātā śvetadhānyābhrakodbhavā ⁄
dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ ⁄⁄
1Var
N.N.
2Vardhānyābhra [pulverförmig, weiss]
3Vartumbīnalīyantra
4Proc
5Verbtrinken
6Sub.N.N.
7Obj.
8dhānyābhra [pulverförmig, weiss]
9Milch
10Verbals Kot ausscheiden
11Sub.N.N.
12Obj.dhānyābhra [pulverförmig, weiss]
13Verbausschmieren
14Sub.N.N.
15Obj.tumbīnalīyantra
16Ins.
17dhānyābhra [pulverförmig, weiss]
18Borax
19Ghee
20Honig
21Verbfüllen
22Sub.N.N.
23Obj.tumbīnalīyantra
24Ins.Holzkohle
25Verberhitzen
26Sub.N.N.
27Obj.dhānyābhra [pulverförmig, weiss]
28Ins.Rohr
29Orttumbīnalīyantra

drāvaṇa von abhra (RAdhy, 420-426)
bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ ⁄
tasya mastakamadhyācca gṛhītavyo hi mecakaḥ ⁄⁄
dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet ⁄
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake ⁄⁄
dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ ⁄
ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam ⁄⁄
pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā ⁄
kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas(?) trisaptakam ⁄⁄
tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam ⁄
tāpe ca mecakābhāve mriyante ca bubhukṣayā ⁄⁄
vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ ⁄
tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ ⁄⁄
vikhyātā yuktayastisraścaturthī nopapadyate ⁄
tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Varsthālī
4VarWurm
5Proc
6Verbzerreiben
7Sub.N.N.
8Obj.
9dhānyābhra
10Gehirn
11Verbzu einer Kugel formen
12Sub.N.N.
13Obj.dhānyābhra
14Verbausschmieren
15Sub.N.N.
16Obj.sthālī
17Ins.
18Ghee
19Öl
20Verbeinfüllen
21Sub.N.N.
22Obj.dhānyābhra
23Ortsthālī
24Verbbedecken
25Sub.N.N.
26Obj.sthālī
27Ins.Deckel
28Verbversiegeln
29Sub.N.N.
30Obj.sthālī
31Ins.vastramṛd
32Verbessen
33Sub.Wurm
34Obj.dhānyābhra
35Ortsthālī
36Verbsterben
37Sub.Wurm
38Ortsthālī

drāvaṇa von abhra (RArṇ, 6.32)
gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ ⁄
kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.abhra
7Ins.
8Fleisch
9saindhava
10Mudarpflanze
11Großblütige Sesbanie
12Verbhineinlegen, -stellen
13Sub.N.N.
14Obj.abhra
15OrtKnolle
16Verberhitzen
17Sub.N.N.
18Obj.abhra
19OrtFeuer

drāvaṇa von abhra (RArṇ, 6.33)
kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet ⁄
saptāhamātape taptam āmle kṣiptvā dinatrayam ⁄⁄
1Var
N.N.
2Varabhra [schwarz, flach]
3Proc
4Verbbeschmieren
5Sub.N.N.
6Obj.abhra [schwarz, flach]
7Ins.Persische Salvadore
8Verbeinweichen
9Sub.N.N.
10Obj.abhra [schwarz, flach]
11Ins.saurer Saft
12Verberhitzen
13Sub.N.N.
14Obj.abhra [schwarz, flach]
15OrtSonnenlicht

drāvaṇa von abhra (RArṇ, 6.31)
vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam ⁄
śarāvasaṃpuṭe paktvā dravet salilasannibham ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8vajravallī
9sauvarcala
10Verbpuṭapāka durchführen
11Sub.N.N.
12Obj.abhra
13Ortśarāva

drāvaṇa von abhra (RArṇ, 6.25)
apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam ⁄
sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8pañcāṅga
9Verblagern
10Sub.N.N.
11Obj.abhra
12OrtGefäß

drāvaṇa von abhra (RArṇ, 6.39)
kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā ⁄
abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet ⁄⁄
1Proc
2Verb
puṭapāka durchführen
3Sub.N.N.
4Obj.abhra
5Ins.
6Frucht
7drāvakapañcaka
8OrtTiegel

drāvaṇa von abhra (RArṇ, 6.24)
kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ ⁄
snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet ⁄⁄
1Var
N.N.
2Varabhra [pulverförmig]
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra [pulverförmig]
8Samen
9Verbeinweichen
10Sub.N.N.
11Obj.abhra [pulverförmig]
12Ins.snuh(ī)
13Verberhitzen
14Sub.N.N.
15Obj.abhra [pulverförmig]

drāvaṇa von abhra (RArṇ, 6.23)
chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā ⁄
abhrakaṃ vāpitaṃ devi jāyate jalasannibham ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.abhra
7Ins.Urin
8Verbāvāpa durchführen
9Sub.N.N.
10Obj.abhra
11Ins.kapitindu

drāvaṇa von abhra (RArṇ, 6.22)
agastyapuṣpatoyena piṣṭvā sūraṇakandake ⁄
koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Blüte
8abhra
9Verbhineinlegen, -stellen
10Sub.N.N.
11Obj.abhra
12OrtKnolle
13Verbvergraben
14Sub.N.N.
15Obj.abhra
16OrtLoch

drāvaṇa von abhra (RArṇ, 6.21)
dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi ⁄
sthitaṃ taddravatāṃ yāti nirleparasasannibham ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.abhra
5Ins.
6kāñjika
7Barringtonia acutangula

drāvaṇa von abhra (RArṇ, 6.20)
śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam ⁄
drāvayedgaganaṃ devi lohāni sakalāni ca ⁄⁄
1Proc
2Verb (100 x)
einweichen
3Sub.N.N.
4Obj.abhra
5Ins.kañcukī

drāvaṇa von abhra (RArṇ, 6.19)
agnijāraṃ nave kumbhe sthāpayitvā dharottaram ⁄
gaganaṃ dravati kṣipraṃ muktāphalasamaprabham ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.abhra
5Ins.vahnijāra
6OrtTopf

drāvaṇa von abhra (RArṇ, 6.30)
vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ ⁄
bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt ⁄⁄
1Var
N.N.
2Varabhra [pulverförmig]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.abhra [pulverförmig]
7Ins.
8Frucht
9snuh(ī)
10Verberhitzen
11Sub.N.N.
12Obj.abhra [pulverförmig]

drāvaṇa von abhra (RArṇ, 12.42)
narasārarasenaiva kīṭamārīrasena ca ⁄
drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam ⁄⁄
1Proc
2Verb
einweichen
3Sub.N.N.
4Obj.abhra
5Ins.
6navasāra
7kīṭamārī

drāvaṇa von abhra (RArṇ, 6.28/29)
ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet ⁄
dārvīmaricasaṃmiśraṃ maurvīrasapariplutam ⁄⁄
sauvarcalayuto megho vajravallīrasaplutaḥ ⁄
śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ ⁄⁄
1Var
N.N.
2Varabhra [flach]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.abhra [flach]
7Ins.
8Großblütige Sesbanie
9Begrannte Berberitze
10Schwarzer Pfeffer
11Himalaya-Birke
12Verbpuṭapāka durchführen
13Sub.N.N.
14Obj.abhra [flach]
15Ins.
16sauvarcala
17vajravallī
18Ortśarāva

drāvaṇa von abhra (RArṇ, 6.26/27)
ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha ⁄
śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam ⁄⁄
mārjārapādīsvarasaphalamūlāmlamarditam ⁄
mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet ⁄
taddravet pakṣamātreṇa śilāsaindhavayojitam ⁄⁄
1Var
N.N.
2Varabhra [pulverförmig]
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra [pulverförmig]
8Embelia ribes Burm.F.
9Schwarzer Pfeffer
10Verbāvāpa durchführen
11Sub.N.N.
12Obj.abhra [pulverförmig]
13Ins.Realgar
14Verbzerreiben
15Sub.N.N.
16Obj.
17abhra [pulverförmig]
18Großblütige Sesbanie
19mārjārapādī
20saurer Saft
21Verbhineinlegen, -stellen
22Sub.N.N.
23Obj.abhra [pulverförmig]
24OrtFrucht
25Verblagern
26Sub.N.N.
27Obj.
28abhra [pulverförmig]
29Realgar
30saindhava
31OrtReishaufen

drāvaṇa von abhra (RArṇ, 6.17/18)
svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ ⁄
mṛtaṃ tu pañcaniculapuṭair bahulapītakam ⁄⁄
piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam ⁄
umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ ⁄
aumadaṇḍavimardena gaganaṃ dravati sphuṭam ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8Pflanze
9Verb (5 x)puṭapāka durchführen
10Sub.N.N.
11Obj.abhra
12Ins.Barringtonia acutangula
13Verbzu einer Kugel formen
14Sub.N.N.
15Obj.
16abhra
17sattva
18Verbzerreiben
19Sub.N.N.
20Obj.
21Frucht
22Blüte
23saurer Saft
24abhra
25Ins.Stock

drāvaṇa von abhra (RArṇ, 6.35/36)
kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā ⁄
bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet ⁄⁄
kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane ⁄
dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet ⁄⁄
1Var
N.N.
2Varabhra [flach]
3Proc
4Verbbeschmieren
5Sub.N.N.
6Obj.abhra [flach]
7Ins.
8kṣīrakanda
9vanaśūraṇa
10bṛhatītraya
11kṣārāṣṭaka
12Verblagern
13Sub.N.N.
14Obj.abhra [flach]
15OrtSonnenlicht
16OrtGefäß

drāvaṇa von abhra (RArṇ, 6.37/38)
athavābhrakapatraṃ tu kañcukīkṣīramadhyagam ⁄
bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet ⁄⁄
grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam ⁄
lepayettena kalkena kāṃsyapātre nidhāpayet ⁄
sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt ⁄⁄
1Var
N.N.
2Varabhra
3VarPaste
4Proc
5Verbherstellen
6Sub.N.N.
7Obj.Paste
8Ins.
9abhra
10kañcukī
11Verbeinweichen
12Sub.N.N.
13Obj.abhra
14Ins.saurer Saft
15Verbbeschmieren
16Sub.N.N.
17Obj.abhra
18Ins.Paste
19Verblagern
20Sub.N.N.
21Obj.abhra
22OrtSonnenlicht
23OrtGefäß

drāvaṇa von abhra (RSS, 1.151)
agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam ⁄
goṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8Blüte
9Verbhineinlegen, -stellen
10Sub.N.N.
11Obj.abhra
12OrtKnolle
13Verbvergraben
14Sub.N.N.
15Obj.abhra
16OrtLoch