kṣepavedha (RPrSudh 1.145/146)
drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet ⁄⁄
vidhyate tena sahasā kṣepavedhaḥ sa kathyate ⁄
1Proc
2Verb
*kṣepena vedhay
3Sub.N.N.
4Ins.Quecksilber
5Obj.
6Kupfer
7Silber

kṣepavedha (RHT 18.41-46)
krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ ⁄
rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ ⁄⁄
kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ ⁄
mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca ⁄⁄
pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā ⁄
krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ ⁄⁄
bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta ⁄
kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi ⁄⁄
yāvadraktā bhavati hi gacchati nāgaṃ samuttārya ⁄
tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca ⁄⁄
evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā ⁄
puṃstvāderucchrāyaprado bhūtvā bhogāndatte ⁄⁄
1Var
Paste
2tāpya
3Zinnober
4Schwefel
5Realgar
6rājāvarta
7vimala
8Koralle
9kaṅkuṣṭha
10tuttha
11Gift
12kāntaloha
13gairika
14Borax
15Blut [bhūlatā]
16Körperflüssigkeit [indragopa ("cochineal"), indragopa ("cochineal")]
17Ohrenschmalz [Büffelkuh]
18Metall [mṛta]
19Kot [Krähe]
20Kot [Taube]
21Milch [Frau]
22VarN.N.
23Varpiṣṭī [sārita]
24VarQuecksilber
25Proc
26Verbvermischen
27Sub.N.N.
28Obj.Paste
29Verbeinweichen
30Sub.N.N.
31Obj.Paste
32Ins.
33raktavarga
34pītavarga
35Wiederholung100
36Verbeinweichen
37Sub.N.N.
38Obj.Paste
39Ins.
40Öl
41Galle
42Wiederholungsieben
43Verberhitzen
44Sub.N.N.
45Obj.
46Paste
47piṣṭī [sārita]
48Orthaṇḍikā
49Verbrot werden
50Sub.
51Paste
52piṣṭī [sārita]
53Verbverschwinden
54Sub.nāgakañcuka
55Verbvom Feuer nehmen
56Sub.N.N.
57Obj.
58piṣṭī [sārita]
59Paste
60Verbkrāmay
61Sub.N.N.
62Ins.
63Paste
64piṣṭī [sārita]
65Obj.Quecksilber
66Verb*kṣepena vedhay
67Sub.N.N.
68Ins.Quecksilber