sattvapātana von abhra (RMañj, 3.58-60)
bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca ⁄
rambhāsūraṇajair nīrair mūlakotthaiśca melayet ⁄⁄
turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ ⁄
mahiṣīmalasammiśraṃ vidhāyāsyātha golakam ⁄⁄
kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat ⁄
sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ ⁄⁄
1Var
N.N.
2Varabhra [pulverförmig]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.abhra [pulverförmig]
7Ins.kāñjika
8Verbeinweichen
9Sub.N.N.
10Obj.abhra [pulverförmig]
11Ins.
12Banane
13Elefantenkartoffel
14Rettich
15Verbzu einer Kugel formen
16Sub.N.N.
17Obj.
18abhra [pulverförmig]
19Borax
20Fisch
21Kot
22Verberhitzen
23Sub.N.N.
24Obj.abhra [pulverförmig]
25OrtFeuer

sattvapātana von abhra (RCint, 4.6/7)
cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya ⁄
bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam ⁄⁄
piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau ⁄
sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca ⁄⁄
1Var
N.N.
2Varabhra [pulverförmig]
3Proc
4Verbeinweichen
5Sub.N.N.
6Obj.abhra [pulverförmig]
7Ins.āranāla
8Verbtrocknen lassen
9Sub.N.N.
10Obj.abhra [pulverförmig]
11Verbeinweichen
12Sub.N.N.
13Obj.abhra [pulverförmig]
14Ins.
15Elefantenkartoffel
16Wurzel
17Borax
18śaphara
19Verbzu einer Kugel formen
20Sub.N.N.
21Obj.
22abhra [pulverförmig]
23Kot
24Verbtrocknen lassen
25Sub.N.N.
26Obj.abhra [pulverförmig]
27Verberhitzen
28Sub.N.N.
29Obj.abhra [pulverförmig]
30OrtFeuer
31Ortkoṣṭhī

sattvapātana von abhra (RCūM, 10.37-40)
kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ ⁄
matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak ⁄⁄
piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ ⁄
khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam ⁄⁄
pratyekamabhrakāṃśena dattvā caiva vimardayet ⁄
mardane mardane samyak śoṣayedraviraśmibhiḥ ⁄⁄
pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca ⁄
kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān ⁄⁄
1Var
N.N.
2Varabhra
3Proc→ 1. Zerreiben
4Verbzerreiben
5Sub.N.N.
6Obj.
7Cassia sophora L.
8vāsā
9punarnavā
10mīnākṣī
11haṃsapāda
12abhra
13meghanāda
14Balsambirne
15Verbtrocknen lassen
16Sub.N.N.
17Obj.abhra
18OrtSonnenlicht
19Proc→ Zerreiben und Trocknenlassen
20Verbzerreiben
21Sub.N.N.
22Obj.
23abhra
24Ölkuchen
25Weizen
26Fisch
27Borax
28Verbtrocknen lassen
29Sub.N.N.
30Obj.abhra
31OrtSonnenlicht
32Proc→ Abschluss
33Verbzu einer Kugel formen
34Sub.N.N.
35Obj.
36abhra
37pañcāja
38pañcagavya
39pañcamāhiṣa

sattvapātana von abhra (RRĀ, V.kh., 13.19-21)
dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam ⁄
ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam ⁄⁄
ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet ⁄
mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi ⁄⁄
ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam ⁄
kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhānyābhra
8Blei
9Borax
10mākṣika
11Quecksilber
12Wolle
13sarjikā
14yavakṣāra
15mūtravarga
16amlavarga
17Verbzu einer Kugel formen
18Sub.N.N.
19Obj.
20dhānyābhra
21pañcāja
22Verbtrocknen lassen
23Sub.N.N.
24Obj.dhānyābhra
25Verberhitzen
26Sub.N.N.
27Obj.dhānyābhra
28Ortkoṣṭhī

sattvapātana von abhra (RArṇ, 6.14-16)
dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat ⁄
triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam ⁄⁄
tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam ⁄
godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā ⁄⁄
dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā ⁄
patatyabhrakasattvaṃ tu sattvāni nikhilāni ca ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzu einer Kugel formen
5Sub.N.N.
6Obj.
7dhānyābhra
8Fisch
9Sesam
10Paternostererbse
11Borax
12Weizen
13Verbeinweichen
14Sub.N.N.
15Obj.dhānyābhra
16Ins.pañcagavya
17Verberhitzen
18Sub.N.N.
19Obj.dhānyābhra
20Ins.Blasebalg
21Ortkoṣṭhī
22OrtFeuer

sattvapātana von abhra (RPrSudh, 5.30)
pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam ⁄
dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8Borax
9musalī
10Verberhitzen
11Sub.N.N.
12Obj.abhra
13Ortkoṣṭhī

sattvapātana von abhra (RPrSudh, 5.31-34)
khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet ⁄
gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam ⁄⁄
bharjitaṃ daśavārāṇi lohakharparakeṇa vai ⁄
agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet ⁄⁄
śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje ⁄
tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ ⁄⁄
varākaṣāyairmatimān tathā kuru bhiṣagvara ⁄
nīlīguṃjāvarāpathyāmūlakena subhāvayet ⁄⁄
1Var
N.N.
2Varabhra
3Proc (10 x)
4Verbzerreiben
5Sub.N.N.
6Obj.abhra
7OrtReibstein
8Verbfiltern
9Sub.N.N.
10Obj.abhra
11Ins.Stück Stoff
12Verbeinweichen
13Sub.N.N.
14Obj.abhra
15Ins.Ghee
16Verberhitzen
17Sub.N.N.
18Obj.abhra
19Ortkharpara
20Proc (20 x)→ 2. Sequenz
21Verbzerreiben
22Sub.N.N.
23Obj.
24abhra
25śukapiccha
26Verbeinweichen
27Sub.N.N.
28Obj.abhra
29Ins.Wurzel
30Verbpuṭapāka durchführen
31Sub.N.N.
32Obj.abhra
33Ortvārāhapuṭa
34Proc (20 x)→ 3. Sequenz
35Verbzerreiben
36Sub.N.N.
37Obj.
38abhra
39śukapiccha
40Verbeinweichen
41Sub.N.N.
42Obj.abhra
43Ins.triphalā
44Verbpuṭapāka durchführen
45Sub.N.N.
46Obj.abhra
47Ortvārāhapuṭa
48Proc→ Abschluss
49Verbeinweichen
50Sub.N.N.
51Obj.abhra
52Ins.
53triphalā
54Chebulische Myrobalane
55Indigostrauch
56Paternostererbse
57Rettich

sattvapātana von abhra (RPrSudh, 5.37-44)
dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam ⁄
lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam ⁄⁄
sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam ⁄
mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet ⁄⁄
dhānyābhrakena tulyena mardayenmatimānbhiṣak ⁄
punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ ⁄⁄
matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak ⁄
khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān ⁄⁄
paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān ⁄
khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam ⁄⁄
pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ ⁄
tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ ⁄⁄
dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret ⁄
anena vidhinā kāryaṃ pañcagavyena miśritam ⁄⁄
pañcājenātha mahiṣīpañcakena samaṃ kuru ⁄
patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā ⁄⁄
1Var
N.N.
2Vardhānyābhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7dhānyābhra
8Lackharz
9Paternostererbse
10Fisch
11Borax
12Milch
13Schwarzer Senf
14Meerrettichbaum
15Ölkuchen
16saindhava
17Horn
18mākṣika
19Verbzu einer Kugel formen
20Sub.N.N.
21Obj.
22dhānyābhra
23punarnavā
24vāsā
25Cassia sophora L.
26Reis
27mīnākṣī
28haṃsapāda
29Balsambirne
30Weizen
31Verbtrocknen lassen
32Sub.N.N.
33Obj.dhānyābhra
34Verberhitzen
35Sub.N.N.
36Obj.dhānyābhra
37Ins.
38Blasebalg
39Holzkohle
40Ortkoṣṭhī
41Verbzu einer Kugel formen
42Sub.N.N.
43Obj.
44dhānyābhra
45getrockneter Kuhdung
46Verberhitzen
47Sub.N.N.
48Obj.dhānyābhra
49Ins.
50Blasebalg
51Holzkohle
52Ortkoṣṭhī
53Verbzu einer Kugel formen
54Sub.N.N.
55Obj.
56dhānyābhra
57pañcagavya
58pañcāja
59pañcamāhiṣa
60Verberhitzen
61Sub.N.N.
62Obj.dhānyābhra
63Ins.
64Blasebalg
65Holzkohle
66Ortkoṣṭhī

sattvapātana von abhra (RHT, 4.9)
muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ ⁄
parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbsveday
5Sub.N.N.
6Obj.abhra
7Verberhitzen
8Sub.N.N.
9Obj.
10abhra
11Pflanze

sattvapātana von abhra (RRS, 2.26)
pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam ⁄
rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7abhra
8Borax
9musalī
10Verberhitzen
11Sub.N.N.
12Obj.abhra
13Ortkoṣṭhī

sattvapātana von abhra (RHT, 4.10)
svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ ⁄
atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbsveday
5Sub.N.N.
6Obj.abhra
7Verbzu einer Kugel formen
8Sub.N.N.
9Obj.
10abhra
11pañcamāhiṣa
12pañcagavya
13Verberhitzen
14Sub.N.N.
15Obj.abhra

sattvapātana von abhra (RRS, 2.27-33)
kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ ⁄
matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak ⁄⁄
piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ ⁄
palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam ⁄⁄
pratyekamaṣṭamāṃśena dattvā dattvā vimardayet ⁄
mardane mardane samyakśoṣayedraviraśmibhiḥ ⁄⁄
pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca ⁄
kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān ⁄⁄
payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate ⁄
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet ⁄⁄
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret ⁄
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca ⁄⁄
golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat ⁄
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet ⁄⁄
1Var
N.N.
2Varabhra
3Proc
4Verbzerreiben
5Sub.N.N.
6Obj.
7Cassia sophora L.
8vāsā
9punarnavā
10mīnākṣī
11haṃsapāda
12abhra
13Tinospora cordifolia Miers
14Koriander
15Balsambirne
16Verbtrocknen lassen
17Sub.N.N.
18Obj.abhra
19OrtSonnenlicht
20Verbzerreiben
21Sub.N.N.
22Obj.
23abhra
24Weizen
25Fisch
26Borax
27Verbtrocknen lassen
28Sub.N.N.
29Obj.abhra
30OrtSonnenlicht
31Verbzu einer Kugel formen
32Sub.N.N.
33Obj.
34abhra
35
36pañcāja
37pañcagavya
38pañcamāhiṣa
39Verberhitzen
40Sub.N.N.
41Obj.abhra
42Ortkoṣṭhī
43Verbzerreiben
44Sub.N.N.
45Obj.abhra
46Verbzu einer Kugel formen
47Sub.N.N.
48Obj.
49abhra
50Borax
51getrockneter Kuhdung
52Verbtrocknen lassen
53Sub.N.N.
54Obj.abhra
55OrtSonnenlicht
56Verberhitzen
57Sub.N.N.
58Obj.abhra
59Ortkoṣṭhī
60Verbzerreiben
61Sub.N.N.
62Obj.abhra