| ÅK, 1, 25, 79.2 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext |
| ÅK, 2, 1, 50.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 33.1 |
| yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / | Kontext |
| BhPr, 1, 8, 62.1 |
| tāramākṣikamanyattu tadbhavedrajatopamam / | Kontext |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 1, 8, 129.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 136.1 |
| valmīkaśikharākāraṃ bhinnamañjanasannibham / | Kontext |
| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext |
| BhPr, 1, 8, 148.2 |
| khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Kontext |
| BhPr, 1, 8, 191.1 |
| sinduvārasadṛkpatro vatsanābhyākṛtis tathā / | Kontext |
| BhPr, 1, 8, 192.0 |
| haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Kontext |
| BhPr, 1, 8, 197.2 |
| daityasya rudhirājjātastarur aśvatthasannibhaḥ / | Kontext |
| BhPr, 1, 8, 198.1 |
| gostanābhaphalo gucchastālapatracchadastathā / | Kontext |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| BhPr, 2, 3, 195.2 |
| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 2, 3, 250.1 |
| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / | Kontext |
| KaiNigh, 2, 36.1 |
| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Kontext |
| KaiNigh, 2, 41.1 |
| madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / | Kontext |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Kontext |
| KaiNigh, 2, 57.1 |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext |
| KaiNigh, 2, 71.2 |
| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Kontext |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Kontext |
| MPālNigh, 4, 12.1 |
| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / | Kontext |
| RAdhy, 1, 52.1 |
| tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā / | Kontext |
| RAdhy, 1, 128.2 |
| dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // | Kontext |
| RAdhy, 1, 150.1 |
| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext |
| RAdhy, 1, 249.1 |
| sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm / | Kontext |
| RAdhy, 1, 289.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
| RAdhy, 1, 293.2 |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
| RAdhy, 1, 305.1 |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / | Kontext |
| RAdhy, 1, 323.2 |
| kṣiptvādho jvālayettāvadyāvattailopamo bhavet // | Kontext |
| RAdhy, 1, 324.1 |
| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 364.1 |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
| RAdhy, 1, 383.2 |
| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // | Kontext |
| RAdhy, 1, 392.1 |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Kontext |
| RAdhy, 1, 400.1 |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Kontext |
| RAdhy, 1, 417.1 |
| tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham / | Kontext |
| RAdhy, 1, 457.2 |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Kontext |
| RArṇ, 11, 53.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RArṇ, 11, 53.2 |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // | Kontext |
| RArṇ, 11, 54.1 |
| pañcame carite grāse navanītasamo bhavet / | Kontext |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Kontext |
| RArṇ, 11, 204.1 |
| śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / | Kontext |
| RArṇ, 11, 205.1 |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext |
| RArṇ, 11, 206.1 |
| kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / | Kontext |
| RArṇ, 12, 63.2 |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext |
| RArṇ, 12, 118.2 |
| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // | Kontext |
| RArṇ, 12, 123.1 |
| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Kontext |
| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext |
| RArṇ, 12, 168.2 |
| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Kontext |
| RArṇ, 12, 191.2 |
| kāniciccandratulyāni vyomabhāsāni kānicit / | Kontext |
| RArṇ, 12, 204.2 |
| cakratulyaṃ bhramatyetadāyudhāni nikṛntati // | Kontext |
| RArṇ, 12, 213.1 |
| viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / | Kontext |
| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 314.2 |
| daśanāgasamaprāṇo devaiḥ saha ca modate // | Kontext |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 13, 14.3 |
| krīḍate saptalokeṣu śivatulyaparākramaḥ // | Kontext |
| RArṇ, 13, 27.3 |
| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Kontext |
| RArṇ, 14, 27.2 |
| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Kontext |
| RArṇ, 14, 64.2 |
| rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham // | Kontext |
| RArṇ, 14, 74.2 |
| rañjayet tat prayatnena yāvat kuṅkumasaṃnibham // | Kontext |
| RArṇ, 14, 80.2 |
| tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 86.2 |
| puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 91.2 |
| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 93.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Kontext |
| RArṇ, 14, 95.2 |
| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 104.1 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext |
| RArṇ, 14, 118.2 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 143.2 |
| puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 145.1 |
| paścādamlena puṭayed yāvat sindūrasaṃnibham / | Kontext |
| RArṇ, 15, 48.1 |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext |
| RArṇ, 15, 96.2 |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 101.0 |
| tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext |
| RArṇ, 17, 63.2 |
| dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet // | Kontext |
| RArṇ, 17, 69.2 |
| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Kontext |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext |
| RArṇ, 17, 150.2 |
| jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Kontext |
| RArṇ, 17, 161.2 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Kontext |
| RArṇ, 4, 40.1 |
| andhamūṣā tu kartavyā gostanākārasaṃnibhā / | Kontext |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 22.2 |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext |
| RArṇ, 6, 121.2 |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 6, 137.2 |
| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Kontext |
| RArṇ, 7, 29.2 |
| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Kontext |
| RArṇ, 7, 29.2 |
| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Kontext |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext |
| RArṇ, 7, 120.2 |
| āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Kontext |
| RArṇ, 7, 136.2 |
| prativāpena lohāni drāvayet salilopamam // | Kontext |
| RArṇ, 7, 145.2 |
| nirmalāni ca jāyante harabījopamāni ca // | Kontext |
| RArṇ, 8, 48.2 |
| drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // | Kontext |
| RArṇ, 8, 61.2 |
| gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // | Kontext |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Kontext |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 3, 73.4 |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext |
| RCint, 3, 111.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RCint, 3, 116.3 |
| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext |
| RCint, 3, 158.1 |
| andhamūṣā tu kartavyā gostanākārasannibhā / | Kontext |
| RCint, 4, 3.1 |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCint, 6, 68.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Kontext |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext |
| RCint, 7, 4.1 |
| citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet / | Kontext |
| RCint, 7, 15.2 |
| karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // | Kontext |
| RCint, 7, 65.3 |
| etāni navaratnāni sadṛśāni sudhārasaiḥ // | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 8, 136.2 |
| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Kontext |
| RCint, 8, 137.2 |
| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Kontext |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Kontext |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext |
| RCint, 8, 220.1 |
| madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / | Kontext |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext |
| RCūM, 10, 1.2 |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Kontext |
| RCūM, 10, 33.2 |
| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Kontext |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RCūM, 10, 90.1 |
| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Kontext |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| RCūM, 10, 108.1 |
| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext |
| RCūM, 10, 135.1 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Kontext |
| RCūM, 10, 138.1 |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Kontext |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RCūM, 11, 33.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / | Kontext |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RCūM, 12, 9.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Kontext |
| RCūM, 12, 52.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 14, 30.2 |
| śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext |
| RCūM, 14, 59.2 |
| sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // | Kontext |
| RCūM, 14, 71.1 |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 14, 169.2 |
| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // | Kontext |
| RCūM, 14, 188.2 |
| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext |
| RCūM, 14, 222.1 |
| pūrvaproktena tailena guṇaistulyaṃ prakīrtitam / | Kontext |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Kontext |
| RCūM, 15, 21.2 |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Kontext |
| RCūM, 15, 24.2 |
| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Kontext |
| RCūM, 16, 69.2 |
| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext |
| RCūM, 16, 69.2 |
| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext |
| RCūM, 16, 70.2 |
| caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // | Kontext |
| RCūM, 16, 88.2 |
| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext |
| RCūM, 16, 89.3 |
| kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // | Kontext |
| RCūM, 16, 95.2 |
| jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // | Kontext |
| RCūM, 3, 19.1 |
| kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / | Kontext |
| RCūM, 4, 80.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 11.2 |
| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Kontext |
| RHT, 10, 12.2 |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext |
| RHT, 15, 9.2 |
| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Kontext |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Kontext |
| RHT, 18, 52.1 |
| tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / | Kontext |
| RHT, 4, 10.2 |
| atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // | Kontext |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 8, 11.2 |
| cāraṇajāraṇamātrātkurute rasamindragopanibham // | Kontext |
| RHT, 8, 17.2 |
| paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // | Kontext |
| RKDh, 1, 1, 151.1 |
| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / | Kontext |
| RKDh, 1, 2, 9.2 |
| bakagalasamānaṃ syādvakranālaṃ taducyate // | Kontext |
| RKDh, 1, 2, 25.3 |
| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Kontext |
| RMañj, 1, 15.1 |
| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / | Kontext |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RMañj, 3, 36.1 |
| śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / | Kontext |
| RMañj, 3, 61.2 |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Kontext |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Kontext |
| RMañj, 4, 5.1 |
| citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet / | Kontext |
| RMañj, 4, 8.2 |
| hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // | Kontext |
| RMañj, 5, 25.2 |
| aruciścittasantāpa ete doṣā viṣopamāḥ // | Kontext |
| RMañj, 5, 66.2 |
| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext |
| RMañj, 5, 69.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Kontext |
| RMañj, 6, 205.0 |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext |
| RMañj, 6, 279.1 |
| bhasma kuryādrasendrasya navārkakiraṇopamam / | Kontext |
| RPSudh, 1, 28.2 |
| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Kontext |
| RPSudh, 1, 29.2 |
| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext |
| RPSudh, 1, 121.1 |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Kontext |
| RPSudh, 2, 3.2 |
| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Kontext |
| RPSudh, 2, 13.2 |
| navanītasamas tena jāyate pāradastataḥ // | Kontext |
| RPSudh, 2, 33.1 |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 2, 49.1 |
| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Kontext |
| RPSudh, 2, 79.3 |
| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // | Kontext |
| RPSudh, 2, 88.1 |
| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Kontext |
| RPSudh, 2, 99.1 |
| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Kontext |
| RPSudh, 4, 17.2 |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // | Kontext |
| RPSudh, 4, 19.1 |
| puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / | Kontext |
| RPSudh, 4, 63.2 |
| pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // | Kontext |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Kontext |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext |
| RPSudh, 5, 22.1 |
| ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RPSudh, 5, 24.2 |
| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // | Kontext |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext |
| RPSudh, 5, 80.1 |
| suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / | Kontext |
| RPSudh, 5, 84.2 |
| yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // | Kontext |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Kontext |
| RPSudh, 5, 93.1 |
| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / | Kontext |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext |
| RPSudh, 5, 105.1 |
| bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam / | Kontext |
| RPSudh, 5, 117.1 |
| karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / | Kontext |
| RPSudh, 5, 126.1 |
| pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / | Kontext |
| RPSudh, 5, 128.2 |
| tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // | Kontext |
| RPSudh, 6, 3.2 |
| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Kontext |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Kontext |
| RPSudh, 6, 33.1 |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext |
| RPSudh, 7, 23.1 |
| puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / | Kontext |
| RPSudh, 7, 35.2 |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Kontext |
| RPSudh, 7, 49.2 |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // | Kontext |
| RPSudh, 7, 50.2 |
| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // | Kontext |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext |
| RRÅ, R.kh., 4, 36.2 |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / | Kontext |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Kontext |
| RRÅ, R.kh., 9, 20.2 |
| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext |
| RRÅ, V.kh., 1, 27.2 |
| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // | Kontext |
| RRÅ, V.kh., 1, 46.1 |
| aśvatthapattrasadṛśayonideśena śobhitā / | Kontext |
| RRÅ, V.kh., 1, 48.2 |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Kontext |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext |
| RRÅ, V.kh., 12, 62.2 |
| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // | Kontext |
| RRÅ, V.kh., 13, 28.3 |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext |
| RRÅ, V.kh., 13, 36.2 |
| pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Kontext |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext |
| RRÅ, V.kh., 13, 65.1 |
| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / | Kontext |
| RRÅ, V.kh., 13, 70.3 |
| pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 20.1 |
| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 14, 49.1 |
| kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 30.1 |
| ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 17, 65.1 |
| vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 18, 182.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 19, 16.3 |
| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 71.1 |
| padminīpatrapuṣpābhā vijñeyā sthalapadminī / | Kontext |
| RRÅ, V.kh., 20, 112.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Kontext |
| RRÅ, V.kh., 4, 47.2 |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 4, 77.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 5, 27.1 |
| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 52.1 |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 83.1 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 32.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 116.2 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 8, 23.2 |
| bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // | Kontext |
| RRÅ, V.kh., 8, 102.2 |
| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 9, 31.2 |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 90.1 |
| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RRS, 11, 59.2 |
| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext |
| RRS, 2, 25.2 |
| bhavedviṃśativāreṇa sindūrasadṛśaprabham // | Kontext |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext |
| RRS, 2, 62.1 |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Kontext |
| RRS, 2, 83.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext |
| RRS, 2, 84.1 |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Kontext |
| RRS, 2, 95.1 |
| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Kontext |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext |
| RRS, 2, 116.3 |
| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RRS, 3, 72.1 |
| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / | Kontext |
| RRS, 4, 16.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Kontext |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Kontext |
| RRS, 4, 58.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext |
| RRS, 5, 18.2 |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 77.1 |
| kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Kontext |
| RRS, 5, 143.2 |
| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Kontext |
| RRS, 5, 203.2 |
| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / | Kontext |
| RRS, 8, 59.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| RSK, 1, 18.2 |
| jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // | Kontext |
| RSK, 2, 33.1 |
| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Kontext |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Kontext |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext |
| RSK, 2, 62.1 |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 10.1 |
| tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 95.2 |
| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 112.2 |
| lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 161.1 |
| navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |