| ÅK, 1, 25, 10.1 | 
	| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Kontext | 
	| ÅK, 1, 25, 12.2 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| ÅK, 1, 25, 13.2 | 
	| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext | 
	| ÅK, 1, 25, 94.1 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext | 
	| ÅK, 1, 25, 94.2 | 
	| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext | 
	| ÅK, 1, 25, 103.2 | 
	| saṃsiddhabījasattvādijāraṇena rasasya hi // | Kontext | 
	| RArṇ, 10, 60.1 | 
	| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext | 
	| RArṇ, 11, 20.2 | 
	| jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 95.1 | 
	| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Kontext | 
	| RArṇ, 11, 114.1 | 
	| bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ / | Kontext | 
	| RArṇ, 11, 116.1 | 
	| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext | 
	| RArṇ, 11, 146.1 | 
	| sārayettena bījena sahasramapi vedhayet / | Kontext | 
	| RArṇ, 11, 147.1 | 
	| sārayet tena bījena lakṣavedhamavāpnuyāt / | Kontext | 
	| RArṇ, 11, 177.1 | 
	| tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / | Kontext | 
	| RArṇ, 11, 178.3 | 
	| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Kontext | 
	| RArṇ, 11, 179.1 | 
	| bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Kontext | 
	| RArṇ, 11, 193.1 | 
	| hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / | Kontext | 
	| RArṇ, 11, 195.1 | 
	| dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 196.1 | 
	| tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ / | Kontext | 
	| RArṇ, 12, 56.1 | 
	| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Kontext | 
	| RArṇ, 12, 162.3 | 
	| sabījaṃ sūtakopetam andhamūṣāniveśitam / | Kontext | 
	| RArṇ, 12, 163.2 | 
	| śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // | Kontext | 
	| RArṇ, 12, 223.3 | 
	| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Kontext | 
	| RArṇ, 12, 269.1 | 
	| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Kontext | 
	| RArṇ, 12, 338.1 | 
	| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Kontext | 
	| RArṇ, 14, 77.2 | 
	| pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 14, 146.1 | 
	| sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Kontext | 
	| RArṇ, 14, 146.1 | 
	| sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Kontext | 
	| RArṇ, 15, 63.2 | 
	| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Kontext | 
	| RArṇ, 15, 131.2 | 
	| bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // | Kontext | 
	| RArṇ, 16, 44.2 | 
	| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext | 
	| RArṇ, 16, 57.2 | 
	| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 17, 94.2 | 
	| tṛtīyāṃśena bījasya melayet parameśvari // | Kontext | 
	| RArṇ, 17, 107.1 | 
	| kṣārodakaniṣekācca tadvad bījamanekadhā / | Kontext | 
	| RArṇ, 17, 156.2 | 
	| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext | 
	| RArṇ, 7, 154.1 | 
	| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext | 
	| RArṇ, 8, 1.3 | 
	| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Kontext | 
	| RArṇ, 8, 16.1 | 
	| ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / | Kontext | 
	| RArṇ, 8, 16.2 | 
	| hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // | Kontext | 
	| RArṇ, 8, 17.1 | 
	| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Kontext | 
	| RArṇ, 8, 17.1 | 
	| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Kontext | 
	| RArṇ, 8, 19.1 | 
	| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Kontext | 
	| RArṇ, 8, 41.0 | 
	| bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // | Kontext | 
	| RArṇ, 8, 50.0 | 
	| bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // | Kontext | 
	| RArṇ, 8, 50.0 | 
	| bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // | Kontext | 
	| RArṇ, 8, 63.1 | 
	| vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / | Kontext | 
	| RArṇ, 8, 64.2 | 
	| evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // | Kontext | 
	| RArṇ, 8, 65.2 | 
	| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext | 
	| RArṇ, 8, 67.2 | 
	| bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // | Kontext | 
	| RArṇ, 8, 69.0 | 
	| hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Kontext | 
	| RArṇ, 8, 69.0 | 
	| hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Kontext | 
	| RArṇ, 8, 71.3 | 
	| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Kontext | 
	| RArṇ, 8, 73.0 | 
	| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Kontext | 
	| RArṇ, 8, 73.0 | 
	| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Kontext | 
	| RArṇ, 8, 74.2 | 
	| sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // | Kontext | 
	| RArṇ, 8, 79.2 | 
	| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Kontext | 
	| RArṇ, 8, 81.2 | 
	| tailaṃ vipācayeddevi tena bījāni rañjayet // | Kontext | 
	| RArṇ, 8, 86.1 | 
	| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext | 
	| RArṇ, 8, 88.1 | 
	| evamuktāni bījāni jārayedviḍayogataḥ / | Kontext | 
	| RArṇ, 9, 1.2 | 
	| bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / | Kontext | 
	| RCint, 3, 90.1 | 
	| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Kontext | 
	| RCint, 3, 101.1 | 
	| bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / | Kontext | 
	| RCint, 3, 102.2 | 
	| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext | 
	| RCint, 3, 113.3 | 
	| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext | 
	| RCint, 3, 119.0 | 
	| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext | 
	| RCint, 3, 119.0 | 
	| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext | 
	| RCint, 3, 120.3 | 
	| yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // | Kontext | 
	| RCint, 3, 123.2 | 
	| etadbīje same jīrṇe śatavedhī bhavedrasaḥ // | Kontext | 
	| RCint, 3, 124.2 | 
	| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Kontext | 
	| RCint, 3, 126.2 | 
	| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Kontext | 
	| RCint, 3, 127.1 | 
	| bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Kontext | 
	| RCint, 3, 129.2 | 
	| tilaṃ vipācayettena kuryād bījādirañjanam // | Kontext | 
	| RCint, 3, 137.2 | 
	| drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // | Kontext | 
	| RCint, 3, 153.2 | 
	| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Kontext | 
	| RCint, 3, 154.0 | 
	| itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 171.2 | 
	| evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // | Kontext | 
	| RCint, 3, 182.2 | 
	| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Kontext | 
	| RCint, 7, 99.2 | 
	| bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // | Kontext | 
	| RCūM, 14, 204.1 | 
	| tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / | Kontext | 
	| RCūM, 16, 3.2 | 
	| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Kontext | 
	| RCūM, 16, 7.1 | 
	| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Kontext | 
	| RCūM, 16, 85.2 | 
	| suvarṇasya ca bījāni vidhāya parijārayet // | Kontext | 
	| RCūM, 4, 12.2 | 
	| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext | 
	| RCūM, 4, 14.3 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| RCūM, 4, 15.2 | 
	| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext | 
	| RCūM, 4, 35.2 | 
	| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext | 
	| RCūM, 4, 36.1 | 
	| idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / | Kontext | 
	| RCūM, 4, 94.1 | 
	| nirmukhā jāraṇā proktā bījādānena bhāgataḥ / | Kontext | 
	| RCūM, 4, 94.2 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Kontext | 
	| RCūM, 4, 95.1 | 
	| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Kontext | 
	| RCūM, 4, 104.1 | 
	| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext | 
	| RHT, 11, 1.1 | 
	| atha bījanirvāhaṇam ārabhyate / | Kontext | 
	| RHT, 11, 4.2 | 
	| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext | 
	| RHT, 11, 7.2 | 
	| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Kontext | 
	| RHT, 11, 9.1 | 
	| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext | 
	| RHT, 11, 10.2 | 
	| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Kontext | 
	| RHT, 11, 12.2 | 
	| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Kontext | 
	| RHT, 12, 6.2 | 
	| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Kontext | 
	| RHT, 13, 1.1 | 
	| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext | 
	| RHT, 13, 7.1 | 
	| sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / | Kontext | 
	| RHT, 13, 7.2 | 
	| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Kontext | 
	| RHT, 13, 8.1 | 
	| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext | 
	| RHT, 14, 1.1 | 
	| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Kontext | 
	| RHT, 14, 18.1 | 
	| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Kontext | 
	| RHT, 14, 18.2 | 
	| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Kontext | 
	| RHT, 16, 1.1 | 
	| iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Kontext | 
	| RHT, 16, 6.2 | 
	| tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // | Kontext | 
	| RHT, 16, 7.2 | 
	| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Kontext | 
	| RHT, 16, 8.1 | 
	| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext | 
	| RHT, 16, 8.2 | 
	| akṣīyamāṇo milati ca bījair baddho bhavatyeva // | Kontext | 
	| RHT, 16, 10.1 | 
	| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Kontext | 
	| RHT, 16, 20.2 | 
	| uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // | Kontext | 
	| RHT, 16, 21.1 | 
	| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Kontext | 
	| RHT, 16, 21.2 | 
	| bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // | Kontext | 
	| RHT, 16, 22.2 | 
	| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext | 
	| RHT, 16, 23.1 | 
	| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext | 
	| RHT, 16, 26.2 | 
	| capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // | Kontext | 
	| RHT, 16, 29.1 | 
	| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Kontext | 
	| RHT, 16, 30.1 | 
	| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext | 
	| RHT, 16, 33.1 | 
	| koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / | Kontext | 
	| RHT, 18, 5.2 | 
	| jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // | Kontext | 
	| RHT, 18, 9.2 | 
	| pādādijīrṇabījo yujyate patralepena // | Kontext | 
	| RHT, 18, 24.1 | 
	| vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Kontext | 
	| RHT, 18, 32.1 | 
	| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Kontext | 
	| RHT, 18, 39.1 | 
	| samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / | Kontext | 
	| RHT, 18, 39.2 | 
	| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Kontext | 
	| RHT, 18, 40.1 | 
	| anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra / | Kontext | 
	| RHT, 2, 19.2 | 
	| bhavati yadā rasarājaś satvādi tadā bījam // | Kontext | 
	| RHT, 3, 1.1 | 
	| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Kontext | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext | 
	| RHT, 3, 26.2 | 
	| bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // | Kontext | 
	| RHT, 4, 4.2 | 
	| bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // | Kontext | 
	| RHT, 4, 24.2 | 
	| saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // | Kontext | 
	| RHT, 5, 1.1 | 
	| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext | 
	| RHT, 5, 3.1 | 
	| bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / | Kontext | 
	| RHT, 5, 17.1 | 
	| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext | 
	| RHT, 5, 17.2 | 
	| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext | 
	| RHT, 5, 26.2 | 
	| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Kontext | 
	| RHT, 5, 34.1 | 
	| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Kontext | 
	| RHT, 5, 35.1 | 
	| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Kontext | 
	| RHT, 5, 41.2 | 
	| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Kontext | 
	| RHT, 5, 44.2 | 
	| athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // | Kontext | 
	| RHT, 5, 46.1 | 
	| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext | 
	| RHT, 5, 50.2 | 
	| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Kontext | 
	| RHT, 5, 53.1 | 
	| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Kontext | 
	| RHT, 5, 54.2 | 
	| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Kontext | 
	| RHT, 5, 58.1 | 
	| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext | 
	| RHT, 6, 13.2 | 
	| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext | 
	| RHT, 8, 19.2 | 
	| druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Kontext | 
	| RHT, 8, 19.2 | 
	| druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Kontext | 
	| RHT, 9, 1.1 | 
	| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Kontext | 
	| RHT, 9, 2.2 | 
	| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Kontext | 
	| RPSudh, 1, 87.2 | 
	| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Kontext | 
	| RPSudh, 1, 88.1 | 
	| paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / | Kontext | 
	| RPSudh, 1, 88.2 | 
	| tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // | Kontext | 
	| RPSudh, 1, 113.1 | 
	| grāsamāne punardeyaṃ abhrabījamanuttamam / | Kontext | 
	| RPSudh, 1, 127.1 | 
	| bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / | Kontext | 
	| RPSudh, 1, 129.2 | 
	| evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // | Kontext | 
	| RPSudh, 1, 138.2 | 
	| bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Kontext | 
	| RPSudh, 2, 93.2 | 
	| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Kontext | 
	| RPSudh, 6, 14.2 | 
	| kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Kontext | 
	| RRÅ, R.kh., 3, 1.1 | 
	| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Kontext | 
	| RRÅ, V.kh., 1, 36.1 | 
	| vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 1.2 | 
	| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext | 
	| RRÅ, V.kh., 10, 3.2 | 
	| pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 10, 4.2 | 
	| pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 5.3 | 
	| evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 8.3 | 
	| dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 20.2 | 
	| pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 10, 24.3 | 
	| trisaptadhā pakvabījaṃ rañjate jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 10, 29.2 | 
	| dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam // | Kontext | 
	| RRÅ, V.kh., 10, 30.3 | 
	| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext | 
	| RRÅ, V.kh., 10, 32.2 | 
	| yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // | Kontext | 
	| RRÅ, V.kh., 10, 34.2 | 
	| tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // | Kontext | 
	| RRÅ, V.kh., 10, 37.1 | 
	| drāvitaṃ tārabījaṃ tu ekaviṃśativārakam / | Kontext | 
	| RRÅ, V.kh., 10, 90.2 | 
	| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext | 
	| RRÅ, V.kh., 12, 10.2 | 
	| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext | 
	| RRÅ, V.kh., 12, 12.2 | 
	| jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 12, 13.2 | 
	| drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // | Kontext | 
	| RRÅ, V.kh., 12, 15.1 | 
	| jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Kontext | 
	| RRÅ, V.kh., 12, 15.2 | 
	| pūrvavat sāraṇāyantre bījena dviguṇena vai // | Kontext | 
	| RRÅ, V.kh., 12, 16.2 | 
	| triguṇena tu bījena pūrvavajjārayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 33.1 | 
	| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Kontext | 
	| RRÅ, V.kh., 12, 64.1 | 
	| pūrvavat pakvabījena sāraṇādi yathākramam / | Kontext | 
	| RRÅ, V.kh., 13, 35.2 | 
	| yojayedvāpane caiva bījānāṃ yatra yatra vai // | Kontext | 
	| RRÅ, V.kh., 13, 104.1 | 
	| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 13, 104.2 | 
	| dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // | Kontext | 
	| RRÅ, V.kh., 14, 1.1 | 
	| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Kontext | 
	| RRÅ, V.kh., 14, 18.1 | 
	| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Kontext | 
	| RRÅ, V.kh., 14, 40.1 | 
	| pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet / | Kontext | 
	| RRÅ, V.kh., 14, 41.1 | 
	| tridhātha pakvabījaṃ tu sārayitvātha jārayet / | Kontext | 
	| RRÅ, V.kh., 14, 44.2 | 
	| cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // | Kontext | 
	| RRÅ, V.kh., 14, 56.2 | 
	| ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // | Kontext | 
	| RRÅ, V.kh., 14, 60.2 | 
	| svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // | Kontext | 
	| RRÅ, V.kh., 14, 61.1 | 
	| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Kontext | 
	| RRÅ, V.kh., 14, 64.3 | 
	| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext | 
	| RRÅ, V.kh., 14, 66.2 | 
	| pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Kontext | 
	| RRÅ, V.kh., 14, 67.1 | 
	| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 14, 67.2 | 
	| pūrvavatkramayogena sattvabījena sārayet // | Kontext | 
	| RRÅ, V.kh., 14, 75.1 | 
	| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 14, 75.2 | 
	| anenaiva tu bījena sārayejjārayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 14, 79.2 | 
	| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Kontext | 
	| RRÅ, V.kh., 14, 86.2 | 
	| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Kontext | 
	| RRÅ, V.kh., 14, 91.1 | 
	| etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / | Kontext | 
	| RRÅ, V.kh., 14, 91.2 | 
	| tatastu tārabījena sārayetsāraṇātrayam // | Kontext | 
	| RRÅ, V.kh., 14, 94.1 | 
	| tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 14, 94.2 | 
	| tatastaṃ tārabījena sārayetsāraṇātrayam // | Kontext | 
	| RRÅ, V.kh., 14, 101.2 | 
	| etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // | Kontext | 
	| RRÅ, V.kh., 14, 104.2 | 
	| tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 14, 105.1 | 
	| sārayettārabījena vidhinā sāraṇātrayam / | Kontext | 
	| RRÅ, V.kh., 14, 106.1 | 
	| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 15, 1.1 | 
	| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext | 
	| RRÅ, V.kh., 15, 3.0 | 
	| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 15, 4.3 | 
	| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Kontext | 
	| RRÅ, V.kh., 15, 5.3 | 
	| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext | 
	| RRÅ, V.kh., 15, 7.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext | 
	| RRÅ, V.kh., 15, 10.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext | 
	| RRÅ, V.kh., 15, 12.1 | 
	| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Kontext | 
	| RRÅ, V.kh., 15, 16.1 | 
	| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 15, 32.1 | 
	| tatastasya rasendrasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 34.1 | 
	| ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / | Kontext | 
	| RRÅ, V.kh., 15, 50.2 | 
	| asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / | Kontext | 
	| RRÅ, V.kh., 15, 51.2 | 
	| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Kontext | 
	| RRÅ, V.kh., 15, 52.1 | 
	| evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 52.2 | 
	| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Kontext | 
	| RRÅ, V.kh., 15, 60.2 | 
	| rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // | Kontext | 
	| RRÅ, V.kh., 15, 61.1 | 
	| garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 15, 62.2 | 
	| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Kontext | 
	| RRÅ, V.kh., 15, 63.2 | 
	| dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet / | Kontext | 
	| RRÅ, V.kh., 15, 64.1 | 
	| gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / | Kontext | 
	| RRÅ, V.kh., 15, 67.2 | 
	| etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // | Kontext | 
	| RRÅ, V.kh., 15, 77.1 | 
	| tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 87.2 | 
	| pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 88.1 | 
	| athāsya rasarājasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 15, 90.1 | 
	| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext | 
	| RRÅ, V.kh., 15, 92.1 | 
	| tatastaṃ pakvabījena sāritaṃ jārayet kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 100.1 | 
	| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 15, 109.2 | 
	| garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 110.1 | 
	| jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 110.2 | 
	| samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 112.2 | 
	| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Kontext | 
	| RRÅ, V.kh., 15, 116.2 | 
	| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 15, 118.1 | 
	| garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake / | Kontext | 
	| RRÅ, V.kh., 15, 120.1 | 
	| jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 120.2 | 
	| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 15, 121.1 | 
	| tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 125.2 | 
	| tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 15, 126.2 | 
	| tatastu pakvabījena sārayejjārayettridhā // | Kontext | 
	| RRÅ, V.kh., 15, 128.1 | 
	| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext | 
	| RRÅ, V.kh., 16, 24.2 | 
	| garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 25.2 | 
	| tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // | Kontext | 
	| RRÅ, V.kh., 16, 26.1 | 
	| tatastu pakvabījena saptaśṛṅkhalikākramāt / | Kontext | 
	| RRÅ, V.kh., 16, 32.2 | 
	| garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // | Kontext | 
	| RRÅ, V.kh., 16, 34.2 | 
	| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Kontext | 
	| RRÅ, V.kh., 16, 35.2 | 
	| tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // | Kontext | 
	| RRÅ, V.kh., 16, 53.1 | 
	| mārayet pakvabījāni tridhā taṃ jārayet kramāt / | Kontext | 
	| RRÅ, V.kh., 16, 61.2 | 
	| tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 16, 62.2 | 
	| tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 73.1 | 
	| tadvat vai tārabījena sāritaṃ jārayet kramāt / | Kontext | 
	| RRÅ, V.kh., 16, 83.1 | 
	| tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Kontext | 
	| RRÅ, V.kh., 16, 119.2 | 
	| sārayet pakvabījena pūrvavajjārayet kramāt // | Kontext | 
	| RRÅ, V.kh., 18, 1.2 | 
	| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext | 
	| RRÅ, V.kh., 18, 60.2 | 
	| tatastaṃ pakvabījena sārayejjāraṇātrayam // | Kontext | 
	| RRÅ, V.kh., 18, 63.2 | 
	| pūrvavatkramayogena tato raṃjakabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 66.1 | 
	| tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Kontext | 
	| RRÅ, V.kh., 18, 66.2 | 
	| atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 68.2 | 
	| jārayetpūrvayogena tato raṃjakabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 69.2 | 
	| sārayet pakvabījena tridhā taṃ jārayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 71.2 | 
	| ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // | Kontext | 
	| RRÅ, V.kh., 18, 76.1 | 
	| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Kontext | 
	| RRÅ, V.kh., 18, 76.2 | 
	| tridhātha pakvabījena sārayet pūrvavat kramāt // | Kontext | 
	| RRÅ, V.kh., 18, 79.2 | 
	| jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / | Kontext | 
	| RRÅ, V.kh., 18, 80.2 | 
	| jārayettriguṇā yāvat pakvabījena cāthavā // | Kontext | 
	| RRÅ, V.kh., 18, 83.2 | 
	| kuryāt caturguṇā yāvat tārabījena sārayet // | Kontext | 
	| RRÅ, V.kh., 18, 85.2 | 
	| tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // | Kontext | 
	| RRÅ, V.kh., 18, 90.1 | 
	| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 92.2 | 
	| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 93.2 | 
	| tatastaṃ pakvabījena sārayetsāraṇātrayam // | Kontext | 
	| RRÅ, V.kh., 18, 108.1 | 
	| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Kontext | 
	| RRÅ, V.kh., 18, 142.1 | 
	| tatastenaiva bījena sāraṇākrāmaṇātrayam / | Kontext | 
	| RRÅ, V.kh., 18, 143.1 | 
	| samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Kontext | 
	| RRÅ, V.kh., 18, 150.1 | 
	| pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam / | Kontext | 
	| RRÅ, V.kh., 18, 151.2 | 
	| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 18, 152.1 | 
	| anena kramayogena samaṃ bījaṃ tu sārayet / | Kontext | 
	| RRÅ, V.kh., 18, 152.2 | 
	| tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // | Kontext | 
	| RRÅ, V.kh., 18, 154.1 | 
	| tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Kontext | 
	| RRÅ, V.kh., 18, 156.2 | 
	| anena kramayogena samabījaṃ samaṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 157.1 | 
	| pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / | Kontext | 
	| RRÅ, V.kh., 18, 158.1 | 
	| anena kramayogena samabījaṃ ca jārayet / | Kontext | 
	| RRÅ, V.kh., 18, 158.2 | 
	| evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Kontext | 
	| RRÅ, V.kh., 18, 165.4 | 
	| anena kramayogena vajraṃ vā vajrabījakam // | Kontext | 
	| RRÅ, V.kh., 19, 97.1 | 
	| panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / | Kontext | 
	| RRÅ, V.kh., 3, 26.1 | 
	| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Kontext | 
	| RRÅ, V.kh., 5, 27.2 | 
	| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Kontext | 
	| RRÅ, V.kh., 5, 30.1 | 
	| pūrvoktapakvabījena vedhayedaṣṭavargakam / | Kontext | 
	| RRÅ, V.kh., 7, 104.2 | 
	| pakvabījaṃ bhavettattu drutasūte samaṃ dinam // | Kontext | 
	| RRÅ, V.kh., 8, 112.1 | 
	| vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / | Kontext | 
	| RRÅ, V.kh., 8, 124.3 | 
	| pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 8, 129.2 | 
	| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Kontext | 
	| RRÅ, V.kh., 8, 133.1 | 
	| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Kontext | 
	| RRÅ, V.kh., 9, 61.1 | 
	| pakvabījasya patrāṇi tulyānyetena lepayet / | Kontext | 
	| RRÅ, V.kh., 9, 117.2 | 
	| athāsya drutasūtasya jārayetpakvabījakam // | Kontext | 
	| RRÅ, V.kh., 9, 119.1 | 
	| jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / | Kontext | 
	| RRÅ, V.kh., 9, 125.2 | 
	| kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 8, 12.0 | 
	| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext | 
	| RRS, 8, 15.2 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| RRS, 8, 16.2 | 
	| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Kontext | 
	| RRS, 8, 32.2 | 
	| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext | 
	| RRS, 8, 75.0 | 
	| nirmukhā jāraṇā proktā bījādānena bhāgataḥ // | Kontext | 
	| RRS, 8, 76.0 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Kontext | 
	| RRS, 8, 77.0 | 
	| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext | 
	| RRS, 8, 87.1 | 
	| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |