| ÅK, 1, 25, 75.2 | 
	| drute vahnisthite lohe viramyāṣṭanimeṣakam // | Kontext | 
	| ÅK, 1, 25, 78.2 | 
	| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // | Kontext | 
	| ÅK, 1, 25, 78.2 | 
	| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // | Kontext | 
	| ÅK, 1, 25, 79.2 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext | 
	| ÅK, 1, 25, 80.2 | 
	| vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext | 
	| ÅK, 1, 25, 81.1 | 
	| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Kontext | 
	| ÅK, 1, 25, 109.2 | 
	| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Kontext | 
	| ÅK, 1, 25, 114.1 | 
	| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext | 
	| ÅK, 1, 26, 58.1 | 
	| vahnimṛtsā bhavedghoravahnitāpasahā khalu / | Kontext | 
	| ÅK, 1, 26, 59.1 | 
	| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext | 
	| ÅK, 1, 26, 80.2 | 
	| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Kontext | 
	| ÅK, 1, 26, 85.2 | 
	| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Kontext | 
	| ÅK, 1, 26, 89.2 | 
	| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // | Kontext | 
	| ÅK, 1, 26, 119.2 | 
	| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext | 
	| ÅK, 1, 26, 134.2 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext | 
	| ÅK, 1, 26, 140.1 | 
	| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Kontext | 
	| ÅK, 1, 26, 167.2 | 
	| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Kontext | 
	| ÅK, 1, 26, 168.1 | 
	| dravībhāvam mūṣāyāṃ dhmānayogataḥ / | Kontext | 
	| ÅK, 1, 26, 225.2 | 
	| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Kontext | 
	| ÅK, 1, 26, 233.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext | 
	| BhPr, 1, 8, 15.1 | 
	| agnis tatkālam apatat tasyaikasmād vilocanāt / | Kontext | 
	| BhPr, 1, 8, 118.2 | 
	| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext | 
	| BhPr, 1, 8, 119.2 | 
	| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Kontext | 
	| BhPr, 1, 8, 120.2 | 
	| nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // | Kontext | 
	| BhPr, 1, 8, 121.2 | 
	| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext | 
	| BhPr, 1, 8, 194.1 | 
	| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Kontext | 
	| BhPr, 2, 3, 3.1 | 
	| pattalīkṛtapatrāṇi hemno vahnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 13.2 | 
	| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Kontext | 
	| BhPr, 2, 3, 24.0 | 
	| vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // | Kontext | 
	| BhPr, 2, 3, 32.2 | 
	| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext | 
	| BhPr, 2, 3, 34.1 | 
	| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext | 
	| BhPr, 2, 3, 36.2 | 
	| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext | 
	| BhPr, 2, 3, 39.2 | 
	| adhastājjvālayedagniṃ yāvatpraharapañcakam // | Kontext | 
	| BhPr, 2, 3, 45.1 | 
	| pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 55.1 | 
	| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 64.1 | 
	| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 90.1 | 
	| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 92.2 | 
	| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Kontext | 
	| BhPr, 2, 3, 120.1 | 
	| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 133.1 | 
	| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext | 
	| BhPr, 2, 3, 172.1 | 
	| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Kontext | 
	| BhPr, 2, 3, 172.2 | 
	| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Kontext | 
	| BhPr, 2, 3, 187.1 | 
	| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 195.1 | 
	| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 205.1 | 
	| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 210.1 | 
	| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| BhPr, 2, 3, 224.2 | 
	| sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // | Kontext | 
	| BhPr, 2, 3, 225.0 | 
	| dinānyantaraśūnyāni pañca vahniṃ pradāpayet // | Kontext | 
	| BhPr, 2, 3, 242.2 | 
	| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext | 
	| KaiNigh, 2, 57.1 | 
	| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext | 
	| KaiNigh, 2, 110.1 | 
	| raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / | Kontext | 
	| KaiNigh, 2, 124.1 | 
	| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Kontext | 
	| RAdhy, 1, 60.2 | 
	| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext | 
	| RAdhy, 1, 63.1 | 
	| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext | 
	| RAdhy, 1, 68.1 | 
	| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Kontext | 
	| RAdhy, 1, 73.2 | 
	| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Kontext | 
	| RAdhy, 1, 76.2 | 
	| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Kontext | 
	| RAdhy, 1, 77.2 | 
	| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Kontext | 
	| RAdhy, 1, 78.2 | 
	| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Kontext | 
	| RAdhy, 1, 79.2 | 
	| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext | 
	| RAdhy, 1, 86.1 | 
	| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Kontext | 
	| RAdhy, 1, 89.1 | 
	| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Kontext | 
	| RAdhy, 1, 91.2 | 
	| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Kontext | 
	| RAdhy, 1, 109.1 | 
	| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext | 
	| RAdhy, 1, 119.1 | 
	| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Kontext | 
	| RAdhy, 1, 121.2 | 
	| taptakharparavinyastaṃ pradahettīvravahninā // | Kontext | 
	| RAdhy, 1, 129.2 | 
	| agnau hi vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RAdhy, 1, 131.1 | 
	| tato lohakapālasthaṃ svedayenmṛduvahninā / | Kontext | 
	| RAdhy, 1, 136.2 | 
	| haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // | Kontext | 
	| RAdhy, 1, 148.1 | 
	| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Kontext | 
	| RAdhy, 1, 152.1 | 
	| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Kontext | 
	| RAdhy, 1, 155.1 | 
	| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Kontext | 
	| RAdhy, 1, 158.2 | 
	| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Kontext | 
	| RAdhy, 1, 164.2 | 
	| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Kontext | 
	| RAdhy, 1, 168.1 | 
	| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Kontext | 
	| RAdhy, 1, 171.2 | 
	| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Kontext | 
	| RAdhy, 1, 172.1 | 
	| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Kontext | 
	| RAdhy, 1, 180.2 | 
	| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Kontext | 
	| RAdhy, 1, 181.1 | 
	| mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / | Kontext | 
	| RAdhy, 1, 198.2 | 
	| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Kontext | 
	| RAdhy, 1, 205.1 | 
	| mriyate na viṣeṇāpi dahyate naiva vahninā / | Kontext | 
	| RAdhy, 1, 214.1 | 
	| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext | 
	| RAdhy, 1, 222.1 | 
	| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Kontext | 
	| RAdhy, 1, 228.2 | 
	| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Kontext | 
	| RAdhy, 1, 252.2 | 
	| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Kontext | 
	| RAdhy, 1, 275.1 | 
	| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Kontext | 
	| RAdhy, 1, 278.2 | 
	| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext | 
	| RAdhy, 1, 286.1 | 
	| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext | 
	| RAdhy, 1, 295.1 | 
	| agninā dahyate naiva bhajyate na hato ghanaiḥ / | Kontext | 
	| RAdhy, 1, 298.2 | 
	| dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Kontext | 
	| RAdhy, 1, 307.1 | 
	| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext | 
	| RAdhy, 1, 311.1 | 
	| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext | 
	| RAdhy, 1, 315.2 | 
	| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Kontext | 
	| RAdhy, 1, 319.1 | 
	| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext | 
	| RAdhy, 1, 362.1 | 
	| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Kontext | 
	| RAdhy, 1, 369.1 | 
	| ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Kontext | 
	| RAdhy, 1, 377.1 | 
	| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Kontext | 
	| RAdhy, 1, 388.1 | 
	| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Kontext | 
	| RAdhy, 1, 388.2 | 
	| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Kontext | 
	| RAdhy, 1, 427.2 | 
	| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Kontext | 
	| RAdhy, 1, 432.2 | 
	| ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // | Kontext | 
	| RAdhy, 1, 447.2 | 
	| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Kontext | 
	| RAdhy, 1, 468.1 | 
	| mṛdvagnau svedayettena dolāyantre dinadvayam / | Kontext | 
	| RAdhy, 1, 471.1 | 
	| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Kontext | 
	| RArṇ, 10, 21.2 | 
	| niyamito bhavatyeṣa cullikāgnisahastathā // | Kontext | 
	| RArṇ, 10, 41.2 | 
	| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Kontext | 
	| RArṇ, 11, 5.1 | 
	| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Kontext | 
	| RArṇ, 11, 36.2 | 
	| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Kontext | 
	| RArṇ, 11, 61.3 | 
	| kṣārāranālataileṣu svedayenmṛdunāgninā // | Kontext | 
	| RArṇ, 11, 76.2 | 
	| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 85.1 | 
	| hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / | Kontext | 
	| RArṇ, 11, 85.2 | 
	| vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Kontext | 
	| RArṇ, 11, 117.1 | 
	| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext | 
	| RArṇ, 11, 124.2 | 
	| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext | 
	| RArṇ, 11, 130.2 | 
	| gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Kontext | 
	| RArṇ, 11, 131.1 | 
	| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext | 
	| RArṇ, 11, 145.2 | 
	| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext | 
	| RArṇ, 11, 149.1 | 
	| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 11, 149.2 | 
	| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext | 
	| RArṇ, 11, 150.2 | 
	| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext | 
	| RArṇ, 11, 182.3 | 
	| karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // | Kontext | 
	| RArṇ, 11, 185.2 | 
	| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext | 
	| RArṇ, 11, 195.2 | 
	| tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Kontext | 
	| RArṇ, 11, 202.2 | 
	| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 204.2 | 
	| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 208.2 | 
	| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext | 
	| RArṇ, 12, 54.2 | 
	| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext | 
	| RArṇ, 12, 54.2 | 
	| anale dhāmayettat tu sutaptajvalanaprabham // | Kontext | 
	| RArṇ, 12, 75.2 | 
	| akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Kontext | 
	| RArṇ, 12, 104.1 | 
	| mriyate nātra saṃdeho dhmātastīvrānalena tu / | Kontext | 
	| RArṇ, 12, 146.1 | 
	| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Kontext | 
	| RArṇ, 12, 150.1 | 
	| śastracchinnā mahādevi dagdhā vā pāvakena tu / | Kontext | 
	| RArṇ, 12, 154.1 | 
	| sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / | Kontext | 
	| RArṇ, 12, 169.2 | 
	| dhameddhavāgninā caiva jāyate hema śobhanam // | Kontext | 
	| RArṇ, 12, 205.1 | 
	| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Kontext | 
	| RArṇ, 12, 206.2 | 
	| sā jvālākartarī caiva śaktirghorasya kartarī // | Kontext | 
	| RArṇ, 12, 304.2 | 
	| mardayettena toyena dhāmayet khadirāgninā // | Kontext | 
	| RArṇ, 13, 4.2 | 
	| sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // | Kontext | 
	| RArṇ, 13, 21.3 | 
	| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Kontext | 
	| RArṇ, 13, 23.1 | 
	| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Kontext | 
	| RArṇ, 14, 88.0 | 
	| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext | 
	| RArṇ, 14, 154.1 | 
	| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext | 
	| RArṇ, 14, 169.2 | 
	| ātape dhārayitvā tu adhaḥ kuryādathānalam // | Kontext | 
	| RArṇ, 15, 14.2 | 
	| puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // | Kontext | 
	| RArṇ, 15, 15.2 | 
	| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext | 
	| RArṇ, 15, 19.2 | 
	| bhavedagnisaho devi tato rasavaro bhavet // | Kontext | 
	| RArṇ, 15, 29.1 | 
	| svedayejjārayeccaiva tato vahnisaho bhavet / | Kontext | 
	| RArṇ, 15, 31.3 | 
	| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext | 
	| RArṇ, 15, 118.2 | 
	| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Kontext | 
	| RArṇ, 15, 132.2 | 
	| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Kontext | 
	| RArṇ, 15, 144.2 | 
	| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext | 
	| RArṇ, 15, 155.2 | 
	| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Kontext | 
	| RArṇ, 15, 158.2 | 
	| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext | 
	| RArṇ, 15, 161.2 | 
	| mārayet pūrvavidhinā garbhayantre tuṣāgninā // | Kontext | 
	| RArṇ, 15, 170.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext | 
	| RArṇ, 15, 177.2 | 
	| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext | 
	| RArṇ, 15, 188.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext | 
	| RArṇ, 15, 196.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext | 
	| RArṇ, 16, 15.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext | 
	| RArṇ, 16, 19.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Kontext | 
	| RArṇ, 16, 80.2 | 
	| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Kontext | 
	| RArṇ, 16, 97.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext | 
	| RArṇ, 16, 105.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext | 
	| RArṇ, 17, 3.1 | 
	| tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / | Kontext | 
	| RArṇ, 17, 66.1 | 
	| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Kontext | 
	| RArṇ, 17, 115.1 | 
	| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Kontext | 
	| RArṇ, 17, 141.2 | 
	| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Kontext | 
	| RArṇ, 17, 144.2 | 
	| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Kontext | 
	| RArṇ, 17, 156.1 | 
	| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Kontext | 
	| RArṇ, 4, 1.2 | 
	| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext | 
	| RArṇ, 4, 9.2 | 
	| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Kontext | 
	| RArṇ, 4, 12.1 | 
	| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext | 
	| RArṇ, 4, 12.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext | 
	| RArṇ, 4, 12.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext | 
	| RArṇ, 4, 15.1 | 
	| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext | 
	| RArṇ, 4, 19.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext | 
	| RArṇ, 4, 26.1 | 
	| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext | 
	| RArṇ, 4, 27.2 | 
	| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Kontext | 
	| RArṇ, 4, 28.2 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RArṇ, 4, 50.1 | 
	| vaṅge jvālā kapotābhā nāge malinadhūmakā / | Kontext | 
	| RArṇ, 4, 51.2 | 
	| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Kontext | 
	| RArṇ, 4, 55.1 | 
	| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Kontext | 
	| RArṇ, 4, 57.3 | 
	| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Kontext | 
	| RArṇ, 4, 57.3 | 
	| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Kontext | 
	| RArṇ, 4, 62.2 | 
	| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Kontext | 
	| RArṇ, 4, 64.1 | 
	| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext | 
	| RArṇ, 4, 65.1 | 
	| yantramūṣāgnimānāni varṇitāni sureśvari / | Kontext | 
	| RArṇ, 6, 4.2 | 
	| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext | 
	| RArṇ, 6, 5.1 | 
	| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext | 
	| RArṇ, 6, 5.2 | 
	| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext | 
	| RArṇ, 6, 6.0 | 
	| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext | 
	| RArṇ, 6, 16.1 | 
	| dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / | Kontext | 
	| RArṇ, 6, 32.2 | 
	| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Kontext | 
	| RArṇ, 6, 82.2 | 
	| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext | 
	| RArṇ, 6, 121.1 | 
	| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext | 
	| RArṇ, 6, 131.1 | 
	| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Kontext | 
	| RArṇ, 7, 24.2 | 
	| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Kontext | 
	| RArṇ, 7, 32.0 | 
	| kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Kontext | 
	| RArṇ, 7, 70.2 | 
	| āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // | Kontext | 
	| RArṇ, 7, 95.1 | 
	| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext | 
	| RArṇ, 7, 129.3 | 
	| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext | 
	| RArṇ, 7, 130.2 | 
	| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Kontext | 
	| RArṇ, 7, 146.1 | 
	| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Kontext | 
	| RArṇ, 8, 33.1 | 
	| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Kontext | 
	| RArṇ, 8, 75.2 | 
	| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Kontext | 
	| RArṇ, 8, 75.2 | 
	| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Kontext | 
	| RArṇ, 9, 12.2 | 
	| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext | 
	| RājNigh, 13, 34.2 | 
	| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RājNigh, 13, 205.2 | 
	| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 2, 13.1 | 
	| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext | 
	| RCint, 2, 13.2 | 
	| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext | 
	| RCint, 3, 1.2 | 
	| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Kontext | 
	| RCint, 3, 21.1 | 
	| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Kontext | 
	| RCint, 3, 28.1 | 
	| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext | 
	| RCint, 3, 44.2 | 
	| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Kontext | 
	| RCint, 3, 45.2 | 
	| dinamekaṃ rasendrasya yo dadāti hutāśanam // | Kontext | 
	| RCint, 3, 55.2 | 
	| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Kontext | 
	| RCint, 3, 70.2 | 
	| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext | 
	| RCint, 3, 73.4 | 
	| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext | 
	| RCint, 3, 83.1 | 
	| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Kontext | 
	| RCint, 3, 88.1 | 
	| aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / | Kontext | 
	| RCint, 3, 88.3 | 
	| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Kontext | 
	| RCint, 3, 100.2 | 
	| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Kontext | 
	| RCint, 3, 106.2 | 
	| tataḥ kacchapayantreṇa jvalane jārayedrasam // | Kontext | 
	| RCint, 3, 156.2 | 
	| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext | 
	| RCint, 3, 176.2 | 
	| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext | 
	| RCint, 3, 183.1 | 
	| no preview | Kontext | 
	| RCint, 3, 192.1 | 
	| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Kontext | 
	| RCint, 4, 3.1 | 
	| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext | 
	| RCint, 4, 7.1 | 
	| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext | 
	| RCint, 4, 9.2 | 
	| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Kontext | 
	| RCint, 4, 16.1 | 
	| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| RCint, 4, 23.2 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext | 
	| RCint, 4, 33.1 | 
	| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext | 
	| RCint, 5, 4.1 | 
	| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext | 
	| RCint, 6, 3.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext | 
	| RCint, 6, 11.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RCint, 6, 23.1 | 
	| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext | 
	| RCint, 6, 37.2 | 
	| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Kontext | 
	| RCint, 6, 45.1 | 
	| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext | 
	| RCint, 6, 70.2 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext | 
	| RCint, 7, 44.2 | 
	| viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Kontext | 
	| RCint, 7, 84.3 | 
	| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext | 
	| RCint, 7, 85.2 | 
	| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext | 
	| RCint, 7, 105.2 | 
	| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext | 
	| RCint, 8, 8.1 | 
	| adhastāpa uparyāpo madhye pāradagandhakau / | Kontext | 
	| RCint, 8, 31.2 | 
	| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Kontext | 
	| RCint, 8, 50.1 | 
	| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext | 
	| RCint, 8, 63.2 | 
	| vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // | Kontext | 
	| RCint, 8, 64.1 | 
	| jvālā ca tasya roddhavyā triphalāyā rasena ca / | Kontext | 
	| RCint, 8, 69.1 | 
	| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Kontext | 
	| RCint, 8, 81.3 | 
	| nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // | Kontext | 
	| RCint, 8, 96.2 | 
	| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Kontext | 
	| RCint, 8, 121.2 | 
	| vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // | Kontext | 
	| RCint, 8, 127.1 | 
	| vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / | Kontext | 
	| RCint, 8, 127.1 | 
	| vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / | Kontext | 
	| RCint, 8, 129.1 | 
	| sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Kontext | 
	| RCint, 8, 133.1 | 
	| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext | 
	| RCint, 8, 137.1 | 
	| antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / | Kontext | 
	| RCint, 8, 140.1 | 
	| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Kontext | 
	| RCint, 8, 146.2 | 
	| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext | 
	| RCint, 8, 165.1 | 
	| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext | 
	| RCint, 8, 165.2 | 
	| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Kontext | 
	| RCint, 8, 194.1 | 
	| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext | 
	| RCint, 8, 225.1 | 
	| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Kontext | 
	| RCint, 8, 277.2 | 
	| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Kontext | 
	| RCint, 8, 278.2 | 
	| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext | 
	| RCūM, 10, 5.1 | 
	| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RCūM, 10, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RCūM, 10, 11.1 | 
	| snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Kontext | 
	| RCūM, 10, 78.1 | 
	| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Kontext | 
	| RCūM, 10, 83.2 | 
	| anayā mudrayā taptaṃ tailamagnau suniścitam // | Kontext | 
	| RCūM, 10, 100.2 | 
	| vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / | Kontext | 
	| RCūM, 10, 114.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext | 
	| RCūM, 10, 120.1 | 
	| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Kontext | 
	| RCūM, 10, 140.1 | 
	| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext | 
	| RCūM, 11, 6.2 | 
	| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Kontext | 
	| RCūM, 11, 28.2 | 
	| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Kontext | 
	| RCūM, 11, 37.1 | 
	| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Kontext | 
	| RCūM, 11, 45.2 | 
	| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Kontext | 
	| RCūM, 12, 38.2 | 
	| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext | 
	| RCūM, 12, 62.1 | 
	| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Kontext | 
	| RCūM, 14, 2.1 | 
	| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Kontext | 
	| RCūM, 14, 5.2 | 
	| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext | 
	| RCūM, 14, 35.1 | 
	| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext | 
	| RCūM, 14, 101.2 | 
	| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // | Kontext | 
	| RCūM, 14, 149.2 | 
	| palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // | Kontext | 
	| RCūM, 14, 152.1 | 
	| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext | 
	| RCūM, 15, 49.2 | 
	| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext | 
	| RCūM, 15, 67.2 | 
	| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext | 
	| RCūM, 15, 72.1 | 
	| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Kontext | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext | 
	| RCūM, 16, 33.1 | 
	| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext | 
	| RCūM, 16, 52.2 | 
	| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext | 
	| RCūM, 16, 67.2 | 
	| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Kontext | 
	| RCūM, 3, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext | 
	| RCūM, 4, 63.1 | 
	| agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Kontext | 
	| RCūM, 4, 77.1 | 
	| drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Kontext | 
	| RCūM, 4, 79.1 | 
	| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Kontext | 
	| RCūM, 4, 79.1 | 
	| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Kontext | 
	| RCūM, 4, 80.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RCūM, 4, 81.1 | 
	| vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Kontext | 
	| RCūM, 4, 81.2 | 
	| agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Kontext | 
	| RCūM, 4, 110.1 | 
	| vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Kontext | 
	| RCūM, 4, 114.2 | 
	| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext | 
	| RCūM, 5, 4.2 | 
	| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext | 
	| RCūM, 5, 21.1 | 
	| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Kontext | 
	| RCūM, 5, 23.1 | 
	| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Kontext | 
	| RCūM, 5, 25.2 | 
	| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext | 
	| RCūM, 5, 37.2 | 
	| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Kontext | 
	| RCūM, 5, 41.2 | 
	| pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Kontext | 
	| RCūM, 5, 41.2 | 
	| pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Kontext | 
	| RCūM, 5, 52.1 | 
	| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RCūM, 5, 56.1 | 
	| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RCūM, 5, 59.2 | 
	| vahnimṛtsnā bhavedghoravahnitāpasahā khalu // | Kontext | 
	| RCūM, 5, 65.2 | 
	| adho'gniṃ jvālayedetattulāyantramudāhṛtam // | Kontext | 
	| RCūM, 5, 74.2 | 
	| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext | 
	| RCūM, 5, 82.1 | 
	| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RCūM, 5, 87.1 | 
	| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Kontext | 
	| RCūM, 5, 89.1 | 
	| adhastājjvālayed agnimetadvā kuṇḍayantrakam / | Kontext | 
	| RCūM, 5, 91.2 | 
	| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext | 
	| RCūM, 5, 93.1 | 
	| ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext | 
	| RCūM, 5, 109.1 | 
	| yāmayugmam atidhmānānnāsau dravati vahninā / | Kontext | 
	| RCūM, 5, 110.2 | 
	| varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // | Kontext | 
	| RCūM, 5, 116.2 | 
	| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Kontext | 
	| RCūM, 5, 147.1 | 
	| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext | 
	| RCūM, 5, 150.1 | 
	| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / | Kontext | 
	| RCūM, 5, 158.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext | 
	| RHT, 10, 17.1 | 
	| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext | 
	| RHT, 13, 7.2 | 
	| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Kontext | 
	| RHT, 14, 4.2 | 
	| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Kontext | 
	| RHT, 16, 18.2 | 
	| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Kontext | 
	| RHT, 2, 3.2 | 
	| sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // | Kontext | 
	| RHT, 2, 15.1 | 
	| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext | 
	| RHT, 2, 15.2 | 
	| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext | 
	| RHT, 5, 11.1 | 
	| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Kontext | 
	| RHT, 5, 12.1 | 
	| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext | 
	| RHT, 5, 26.1 | 
	| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext | 
	| RHT, 5, 56.1 | 
	| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Kontext | 
	| RHT, 6, 18.2 | 
	| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Kontext | 
	| RHT, 7, 1.2 | 
	| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext | 
	| RHT, 7, 9.2 | 
	| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Kontext | 
	| RHT, 8, 2.2 | 
	| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Kontext | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RKDh, 1, 1, 35.1 | 
	| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Kontext | 
	| RKDh, 1, 1, 36.2 | 
	| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext | 
	| RKDh, 1, 1, 40.1 | 
	| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext | 
	| RKDh, 1, 1, 45.2 | 
	| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Kontext | 
	| RKDh, 1, 1, 51.1 | 
	| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Kontext | 
	| RKDh, 1, 1, 53.2 | 
	| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Kontext | 
	| RKDh, 1, 1, 64.3 | 
	| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Kontext | 
	| RKDh, 1, 1, 65.1 | 
	| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext | 
	| RKDh, 1, 1, 77.3 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RKDh, 1, 1, 103.1 | 
	| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext | 
	| RKDh, 1, 1, 127.1 | 
	| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Kontext | 
	| RKDh, 1, 1, 128.3 | 
	| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext | 
	| RKDh, 1, 1, 130.1 | 
	| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Kontext | 
	| RKDh, 1, 1, 149.1 | 
	| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Kontext | 
	| RKDh, 1, 1, 163.1 | 
	| cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RKDh, 1, 1, 205.1 | 
	| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext | 
	| RKDh, 1, 1, 205.1 | 
	| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext | 
	| RKDh, 1, 2, 20.2 | 
	| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Kontext | 
	| RMañj, 1, 6.1 | 
	| śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / | Kontext | 
	| RMañj, 1, 30.1 | 
	| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext | 
	| RMañj, 2, 26.1 | 
	| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Kontext | 
	| RMañj, 2, 34.2 | 
	| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext | 
	| RMañj, 2, 42.3 | 
	| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext | 
	| RMañj, 2, 45.1 | 
	| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Kontext | 
	| RMañj, 2, 46.1 | 
	| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext | 
	| RMañj, 2, 48.1 | 
	| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext | 
	| RMañj, 3, 11.1 | 
	| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Kontext | 
	| RMañj, 3, 36.3 | 
	| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Kontext | 
	| RMañj, 3, 37.2 | 
	| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext | 
	| RMañj, 3, 42.1 | 
	| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Kontext | 
	| RMañj, 3, 45.1 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext | 
	| RMañj, 3, 60.1 | 
	| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext | 
	| RMañj, 3, 81.1 | 
	| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext | 
	| RMañj, 5, 10.1 | 
	| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Kontext | 
	| RMañj, 5, 27.1 | 
	| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Kontext | 
	| RMañj, 5, 28.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RMañj, 5, 47.2 | 
	| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Kontext | 
	| RMañj, 6, 30.1 | 
	| śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / | Kontext | 
	| RMañj, 6, 145.2 | 
	| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext | 
	| RMañj, 6, 161.1 | 
	| adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / | Kontext | 
	| RMañj, 6, 174.0 | 
	| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext | 
	| RMañj, 6, 187.1 | 
	| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Kontext | 
	| RMañj, 6, 198.2 | 
	| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Kontext | 
	| RMañj, 6, 231.2 | 
	| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext | 
	| RMañj, 6, 237.1 | 
	| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Kontext | 
	| RMañj, 6, 250.1 | 
	| caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / | Kontext | 
	| RMañj, 6, 290.2 | 
	| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // | Kontext | 
	| RMañj, 6, 329.1 | 
	| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Kontext | 
	| RPSudh, 1, 52.2 | 
	| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Kontext | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Kontext | 
	| RPSudh, 1, 58.1 | 
	| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext | 
	| RPSudh, 1, 84.2 | 
	| kramādagniḥ prakartavyo divasārdhakameva hi // | Kontext | 
	| RPSudh, 1, 94.2 | 
	| samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // | Kontext | 
	| RPSudh, 1, 129.1 | 
	| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext | 
	| RPSudh, 10, 13.3 | 
	| kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // | Kontext | 
	| RPSudh, 10, 20.1 | 
	| caturyāmaṃ dhmāpitā hi dravate naiva vahninā / | Kontext | 
	| RPSudh, 10, 42.2 | 
	| sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // | Kontext | 
	| RPSudh, 10, 45.3 | 
	| adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // | Kontext | 
	| RPSudh, 10, 49.2 | 
	| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Kontext | 
	| RPSudh, 10, 50.2 | 
	| upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ / | Kontext | 
	| RPSudh, 2, 14.2 | 
	| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext | 
	| RPSudh, 2, 83.2 | 
	| paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // | Kontext | 
	| RPSudh, 3, 4.1 | 
	| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext | 
	| RPSudh, 3, 8.1 | 
	| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext | 
	| RPSudh, 3, 11.2 | 
	| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext | 
	| RPSudh, 3, 15.1 | 
	| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Kontext | 
	| RPSudh, 3, 16.2 | 
	| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Kontext | 
	| RPSudh, 3, 21.1 | 
	| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext | 
	| RPSudh, 3, 30.2 | 
	| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext | 
	| RPSudh, 3, 33.2 | 
	| tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Kontext | 
	| RPSudh, 3, 37.2 | 
	| kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Kontext | 
	| RPSudh, 3, 39.2 | 
	| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Kontext | 
	| RPSudh, 3, 55.2 | 
	| pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Kontext | 
	| RPSudh, 3, 62.1 | 
	| yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Kontext | 
	| RPSudh, 4, 10.1 | 
	| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Kontext | 
	| RPSudh, 4, 23.2 | 
	| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Kontext | 
	| RPSudh, 4, 29.1 | 
	| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext | 
	| RPSudh, 4, 43.1 | 
	| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext | 
	| RPSudh, 4, 52.2 | 
	| cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Kontext | 
	| RPSudh, 4, 68.2 | 
	| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Kontext | 
	| RPSudh, 4, 82.2 | 
	| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Kontext | 
	| RPSudh, 4, 88.2 | 
	| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Kontext | 
	| RPSudh, 4, 90.2 | 
	| vipacedagniyogena yāmaṣoḍaśamātrayā // | Kontext | 
	| RPSudh, 4, 98.2 | 
	| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext | 
	| RPSudh, 4, 100.2 | 
	| adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / | Kontext | 
	| RPSudh, 5, 7.1 | 
	| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext | 
	| RPSudh, 5, 8.1 | 
	| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext | 
	| RPSudh, 5, 11.2 | 
	| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext | 
	| RPSudh, 5, 13.2 | 
	| paścātkulatthaje kvāthe takre mūtre'tha vahninā // | Kontext | 
	| RPSudh, 5, 14.2 | 
	| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Kontext | 
	| RPSudh, 5, 29.1 | 
	| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext | 
	| RPSudh, 5, 32.2 | 
	| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext | 
	| RPSudh, 5, 36.1 | 
	| yadi cet śatavārāṇi pācayettīvravahninā / | Kontext | 
	| RPSudh, 5, 87.2 | 
	| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Kontext | 
	| RPSudh, 5, 99.1 | 
	| vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / | Kontext | 
	| RPSudh, 5, 109.1 | 
	| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Kontext | 
	| RPSudh, 5, 121.1 | 
	| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext | 
	| RPSudh, 5, 127.1 | 
	| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext | 
	| RPSudh, 6, 8.1 | 
	| vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / | Kontext | 
	| RPSudh, 6, 46.1 | 
	| vahninā svedayedrātrau prātarutthāya mardayet / | Kontext | 
	| RPSudh, 7, 34.1 | 
	| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Kontext | 
	| RPSudh, 7, 34.2 | 
	| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Kontext | 
	| RRÅ, R.kh., 2, 10.2 | 
	| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Kontext | 
	| RRÅ, R.kh., 2, 30.2 | 
	| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext | 
	| RRÅ, R.kh., 2, 36.1 | 
	| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Kontext | 
	| RRÅ, R.kh., 3, 5.1 | 
	| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Kontext | 
	| RRÅ, R.kh., 3, 5.1 | 
	| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Kontext | 
	| RRÅ, R.kh., 3, 6.1 | 
	| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Kontext | 
	| RRÅ, R.kh., 3, 6.2 | 
	| mūṣādho gomayaṃ cātra dattvā ca pāvakam // | Kontext | 
	| RRÅ, R.kh., 3, 10.2 | 
	| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext | 
	| RRÅ, R.kh., 3, 21.2 | 
	| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext | 
	| RRÅ, R.kh., 3, 29.2 | 
	| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Kontext | 
	| RRÅ, R.kh., 3, 44.1 | 
	| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Kontext | 
	| RRÅ, R.kh., 4, 2.2 | 
	| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Kontext | 
	| RRÅ, R.kh., 4, 3.2 | 
	| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Kontext | 
	| RRÅ, R.kh., 4, 12.2 | 
	| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Kontext | 
	| RRÅ, R.kh., 4, 23.2 | 
	| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext | 
	| RRÅ, R.kh., 4, 26.2 | 
	| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext | 
	| RRÅ, R.kh., 4, 42.1 | 
	| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext | 
	| RRÅ, R.kh., 4, 47.2 | 
	| vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Kontext | 
	| RRÅ, R.kh., 5, 8.1 | 
	| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Kontext | 
	| RRÅ, R.kh., 5, 24.2 | 
	| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext | 
	| RRÅ, R.kh., 6, 3.2 | 
	| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext | 
	| RRÅ, R.kh., 6, 4.2 | 
	| darduro nihito hyagnau kurute darduradhvanim // | Kontext | 
	| RRÅ, R.kh., 6, 5.1 | 
	| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext | 
	| RRÅ, R.kh., 6, 6.1 | 
	| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext | 
	| RRÅ, R.kh., 6, 7.1 | 
	| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Kontext | 
	| RRÅ, R.kh., 6, 16.1 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext | 
	| RRÅ, R.kh., 6, 41.2 | 
	| ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext | 
	| RRÅ, R.kh., 7, 14.2 | 
	| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext | 
	| RRÅ, R.kh., 7, 31.2 | 
	| vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // | Kontext | 
	| RRÅ, R.kh., 8, 50.1 | 
	| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext | 
	| RRÅ, R.kh., 8, 81.2 | 
	| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext | 
	| RRÅ, R.kh., 9, 5.1 | 
	| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Kontext | 
	| RRÅ, R.kh., 9, 55.2 | 
	| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext | 
	| RRÅ, V.kh., 10, 13.2 | 
	| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext | 
	| RRÅ, V.kh., 10, 73.2 | 
	| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext | 
	| RRÅ, V.kh., 10, 88.2 | 
	| tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext | 
	| RRÅ, V.kh., 11, 29.0 | 
	| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Kontext | 
	| RRÅ, V.kh., 12, 4.2 | 
	| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 18.1 | 
	| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext | 
	| RRÅ, V.kh., 12, 20.2 | 
	| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 12, 29.2 | 
	| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 35.1 | 
	| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Kontext | 
	| RRÅ, V.kh., 12, 81.1 | 
	| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext | 
	| RRÅ, V.kh., 13, 32.2 | 
	| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Kontext | 
	| RRÅ, V.kh., 13, 39.1 | 
	| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Kontext | 
	| RRÅ, V.kh., 13, 40.1 | 
	| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Kontext | 
	| RRÅ, V.kh., 13, 55.2 | 
	| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 13, 66.1 | 
	| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 13, 74.1 | 
	| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 13, 88.2 | 
	| milanti nātra saṃdehas tīvradhmānānalena tu // | Kontext | 
	| RRÅ, V.kh., 14, 48.1 | 
	| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Kontext | 
	| RRÅ, V.kh., 14, 58.1 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 14, 65.2 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 14, 82.2 | 
	| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 15, 16.2 | 
	| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext | 
	| RRÅ, V.kh., 15, 47.2 | 
	| mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // | Kontext | 
	| RRÅ, V.kh., 15, 97.2 | 
	| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 15, 98.2 | 
	| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext | 
	| RRÅ, V.kh., 15, 99.2 | 
	| ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // | Kontext | 
	| RRÅ, V.kh., 15, 119.2 | 
	| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 17.2 | 
	| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 19.1 | 
	| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext | 
	| RRÅ, V.kh., 16, 22.2 | 
	| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 16, 38.2 | 
	| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Kontext | 
	| RRÅ, V.kh., 16, 38.2 | 
	| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Kontext | 
	| RRÅ, V.kh., 16, 45.1 | 
	| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 16, 58.1 | 
	| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext | 
	| RRÅ, V.kh., 16, 58.2 | 
	| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Kontext | 
	| RRÅ, V.kh., 16, 67.2 | 
	| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 68.1 | 
	| svedayedvā divārātrau nirvāte kariṣāgninā / | Kontext | 
	| RRÅ, V.kh., 16, 78.2 | 
	| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 86.2 | 
	| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext | 
	| RRÅ, V.kh., 16, 86.2 | 
	| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext | 
	| RRÅ, V.kh., 16, 108.2 | 
	| pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Kontext | 
	| RRÅ, V.kh., 16, 111.1 | 
	| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext | 
	| RRÅ, V.kh., 17, 12.2 | 
	| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext | 
	| RRÅ, V.kh., 18, 12.2 | 
	| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 18, 12.2 | 
	| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 18, 59.1 | 
	| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 18, 128.2 | 
	| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 18, 136.2 | 
	| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 138.1 | 
	| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 18, 146.2 | 
	| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext | 
	| RRÅ, V.kh., 19, 3.1 | 
	| mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / | Kontext | 
	| RRÅ, V.kh., 19, 40.1 | 
	| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext | 
	| RRÅ, V.kh., 19, 41.2 | 
	| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext | 
	| RRÅ, V.kh., 19, 44.2 | 
	| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext | 
	| RRÅ, V.kh., 19, 45.1 | 
	| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext | 
	| RRÅ, V.kh., 19, 46.3 | 
	| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 19, 53.1 | 
	| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext | 
	| RRÅ, V.kh., 19, 55.2 | 
	| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext | 
	| RRÅ, V.kh., 19, 56.2 | 
	| raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // | Kontext | 
	| RRÅ, V.kh., 19, 78.1 | 
	| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Kontext | 
	| RRÅ, V.kh., 19, 82.2 | 
	| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext | 
	| RRÅ, V.kh., 19, 83.3 | 
	| ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // | Kontext | 
	| RRÅ, V.kh., 19, 84.2 | 
	| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Kontext | 
	| RRÅ, V.kh., 19, 99.1 | 
	| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext | 
	| RRÅ, V.kh., 19, 111.1 | 
	| puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / | Kontext | 
	| RRÅ, V.kh., 19, 123.1 | 
	| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Kontext | 
	| RRÅ, V.kh., 2, 5.2 | 
	| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext | 
	| RRÅ, V.kh., 2, 19.2 | 
	| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 2, 37.1 | 
	| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 2, 50.2 | 
	| dinānte pātanāyantre pātayeccaṇḍavahninā // | Kontext | 
	| RRÅ, V.kh., 20, 9.1 | 
	| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 20, 20.2 | 
	| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Kontext | 
	| RRÅ, V.kh., 20, 24.1 | 
	| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Kontext | 
	| RRÅ, V.kh., 20, 29.2 | 
	| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Kontext | 
	| RRÅ, V.kh., 20, 36.2 | 
	| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext | 
	| RRÅ, V.kh., 20, 54.1 | 
	| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 57.1 | 
	| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext | 
	| RRÅ, V.kh., 20, 66.2 | 
	| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext | 
	| RRÅ, V.kh., 20, 90.2 | 
	| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 20, 100.2 | 
	| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext | 
	| RRÅ, V.kh., 20, 125.1 | 
	| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Kontext | 
	| RRÅ, V.kh., 20, 129.1 | 
	| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 3, 41.2 | 
	| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 3, 68.1 | 
	| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 3, 74.2 | 
	| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Kontext | 
	| RRÅ, V.kh., 3, 96.3 | 
	| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext | 
	| RRÅ, V.kh., 4, 11.1 | 
	| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 4, 18.2 | 
	| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext | 
	| RRÅ, V.kh., 4, 31.1 | 
	| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 34.2 | 
	| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext | 
	| RRÅ, V.kh., 4, 55.2 | 
	| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Kontext | 
	| RRÅ, V.kh., 4, 59.1 | 
	| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext | 
	| RRÅ, V.kh., 4, 89.2 | 
	| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext | 
	| RRÅ, V.kh., 4, 92.2 | 
	| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 6, 5.1 | 
	| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext | 
	| RRÅ, V.kh., 6, 34.2 | 
	| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext | 
	| RRÅ, V.kh., 6, 44.1 | 
	| sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Kontext | 
	| RRÅ, V.kh., 6, 51.2 | 
	| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext | 
	| RRÅ, V.kh., 6, 54.1 | 
	| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext | 
	| RRÅ, V.kh., 6, 55.1 | 
	| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext | 
	| RRÅ, V.kh., 6, 56.2 | 
	| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Kontext | 
	| RRÅ, V.kh., 6, 59.2 | 
	| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 6, 75.2 | 
	| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext | 
	| RRÅ, V.kh., 6, 79.1 | 
	| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 6, 79.2 | 
	| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Kontext | 
	| RRÅ, V.kh., 6, 88.1 | 
	| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext | 
	| RRÅ, V.kh., 6, 94.2 | 
	| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 6, 105.1 | 
	| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Kontext | 
	| RRÅ, V.kh., 6, 113.1 | 
	| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Kontext | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext | 
	| RRÅ, V.kh., 7, 55.1 | 
	| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 7, 73.2 | 
	| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Kontext | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext | 
	| RRÅ, V.kh., 8, 30.2 | 
	| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext | 
	| RRÅ, V.kh., 8, 77.1 | 
	| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 81.2 | 
	| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext | 
	| RRÅ, V.kh., 8, 85.2 | 
	| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 8, 99.1 | 
	| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext | 
	| RRÅ, V.kh., 8, 102.1 | 
	| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 8, 116.2 | 
	| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Kontext | 
	| RRÅ, V.kh., 8, 119.1 | 
	| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Kontext | 
	| RRÅ, V.kh., 8, 141.1 | 
	| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext | 
	| RRÅ, V.kh., 9, 17.2 | 
	| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext | 
	| RRÅ, V.kh., 9, 26.1 | 
	| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext | 
	| RRÅ, V.kh., 9, 48.1 | 
	| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext | 
	| RRÅ, V.kh., 9, 62.2 | 
	| tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // | Kontext | 
	| RRÅ, V.kh., 9, 63.2 | 
	| kārīṣavahninā pacyāt ahorātrātsamuddharet // | Kontext | 
	| RRÅ, V.kh., 9, 70.2 | 
	| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext | 
	| RRÅ, V.kh., 9, 75.2 | 
	| kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext | 
	| RRÅ, V.kh., 9, 83.1 | 
	| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 9, 110.1 | 
	| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext | 
	| RRÅ, V.kh., 9, 124.2 | 
	| grasantyeva na saṃdehas tīvradhmātānalena ca // | Kontext | 
	| RRS, 10, 14.3 | 
	| yāmayugmaparidhmānān nāsau dravati vahninā // | Kontext | 
	| RRS, 10, 15.3 | 
	| varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext | 
	| RRS, 10, 21.2 | 
	| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Kontext | 
	| RRS, 10, 22.1 | 
	| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Kontext | 
	| RRS, 10, 50.1 | 
	| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Kontext | 
	| RRS, 10, 52.3 | 
	| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Kontext | 
	| RRS, 10, 60.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext | 
	| RRS, 11, 18.0 | 
	| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Kontext | 
	| RRS, 11, 19.0 | 
	| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Kontext | 
	| RRS, 11, 45.2 | 
	| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Kontext | 
	| RRS, 11, 46.1 | 
	| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext | 
	| RRS, 11, 75.1 | 
	| bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / | Kontext | 
	| RRS, 11, 84.1 | 
	| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext | 
	| RRS, 11, 85.1 | 
	| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext | 
	| RRS, 11, 86.1 | 
	| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Kontext | 
	| RRS, 11, 109.1 | 
	| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Kontext | 
	| RRS, 11, 112.1 | 
	| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext | 
	| RRS, 11, 119.2 | 
	| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Kontext | 
	| RRS, 2, 5.1 | 
	| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RRS, 2, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RRS, 2, 68.1 | 
	| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext | 
	| RRS, 2, 86.1 | 
	| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext | 
	| RRS, 2, 107.1 | 
	| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Kontext | 
	| RRS, 2, 134.1 | 
	| anayā mudrayā taptaṃ tailamagnau suniścitam / | Kontext | 
	| RRS, 2, 136.2 | 
	| vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Kontext | 
	| RRS, 2, 145.1 | 
	| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext | 
	| RRS, 2, 152.1 | 
	| kharpare prahṛte jvālā bhavennīlā sitā yadi / | Kontext | 
	| RRS, 3, 19.1 | 
	| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Kontext | 
	| RRS, 3, 40.1 | 
	| bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Kontext | 
	| RRS, 3, 81.1 | 
	| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Kontext | 
	| RRS, 3, 88.2 | 
	| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Kontext | 
	| RRS, 4, 43.2 | 
	| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext | 
	| RRS, 4, 68.1 | 
	| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Kontext | 
	| RRS, 5, 2.1 | 
	| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Kontext | 
	| RRS, 5, 6.2 | 
	| abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext | 
	| RRS, 5, 35.1 | 
	| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext | 
	| RRS, 5, 52.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RRS, 5, 57.2 | 
	| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext | 
	| RRS, 5, 59.2 | 
	| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Kontext | 
	| RRS, 5, 110.1 | 
	| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / | Kontext | 
	| RRS, 5, 131.1 | 
	| mṛtasūtasya pādena praliptāni puṭānale / | Kontext | 
	| RRS, 5, 162.2 | 
	| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext | 
	| RRS, 5, 174.2 | 
	| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Kontext | 
	| RRS, 5, 177.1 | 
	| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext | 
	| RRS, 7, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext | 
	| RRS, 8, 51.2 | 
	| dravairvā vahnikāgrāso bhañjanī vādibhir matā // | Kontext | 
	| RRS, 8, 55.1 | 
	| drute vahnisthite lohe viramyāṣṭanimeṣakam / | Kontext | 
	| RRS, 8, 58.1 | 
	| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Kontext | 
	| RRS, 8, 58.1 | 
	| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Kontext | 
	| RRS, 8, 59.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RRS, 8, 60.0 | 
	| vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Kontext | 
	| RRS, 8, 61.0 | 
	| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Kontext | 
	| RRS, 8, 94.1 | 
	| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Kontext | 
	| RRS, 8, 98.2 | 
	| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext | 
	| RRS, 9, 12.2 | 
	| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Kontext | 
	| RRS, 9, 16.1 | 
	| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext | 
	| RRS, 9, 18.2 | 
	| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Kontext | 
	| RRS, 9, 21.1 | 
	| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext | 
	| RRS, 9, 21.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext | 
	| RRS, 9, 21.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext | 
	| RRS, 9, 26.1 | 
	| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext | 
	| RRS, 9, 30.1 | 
	| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Kontext | 
	| RRS, 9, 31.2 | 
	| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RRS, 9, 42.1 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext | 
	| RRS, 9, 48.2 | 
	| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext | 
	| RRS, 9, 56.2 | 
	| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Kontext | 
	| RRS, 9, 61.2 | 
	| vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // | Kontext | 
	| RRS, 9, 64.1 | 
	| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext | 
	| RRS, 9, 70.1 | 
	| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Kontext | 
	| RRS, 9, 75.1 | 
	| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Kontext | 
	| RRS, 9, 76.3 | 
	| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext | 
	| RSK, 1, 21.2 | 
	| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext | 
	| RSK, 1, 35.2 | 
	| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext | 
	| RSK, 1, 43.2 | 
	| yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // | Kontext | 
	| RSK, 2, 4.1 | 
	| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext | 
	| RSK, 2, 8.2 | 
	| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext | 
	| RSK, 2, 18.1 | 
	| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RSK, 2, 39.1 | 
	| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Kontext | 
	| RSK, 2, 52.2 | 
	| sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Kontext | 
	| RSK, 2, 58.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 2.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 12.2 | 
	| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 33.1 | 
	| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 44.2 | 
	| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 60.1 | 
	| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 69.1 | 
	| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext | 
	| ŚdhSaṃh, 2, 11, 69.3 | 
	| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 78.1 | 
	| ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 81.2 | 
	| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 97.2 | 
	| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 101.1 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 101.2 | 
	| kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 103.1 | 
	| tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / | Kontext | 
	| ŚdhSaṃh, 2, 12, 11.2 | 
	| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Kontext | 
	| ŚdhSaṃh, 2, 12, 12.1 | 
	| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 13.2 | 
	| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 32.2 | 
	| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 33.1 | 
	| tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Kontext | 
	| ŚdhSaṃh, 2, 12, 78.1 | 
	| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext | 
	| ŚdhSaṃh, 2, 12, 122.2 | 
	| vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 152.2 | 
	| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 186.2 | 
	| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 198.1 | 
	| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 236.2 | 
	| dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 242.1 | 
	| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 255.2 | 
	| adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 262.1 | 
	| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / | Kontext |