| BhPr, 1, 8, 4.2 |
| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext |
| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext |
| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| BhPr, 2, 3, 94.3 |
| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // | Kontext |
| BhPr, 2, 3, 109.2 |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext |
| BhPr, 2, 3, 113.2 |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Kontext |
| BhPr, 2, 3, 136.1 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| BhPr, 2, 3, 180.3 |
| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext |
| BhPr, 2, 3, 181.2 |
| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext |
| BhPr, 2, 3, 200.2 |
| saptavārānprayatnena śuddhimāyāti niścitam // | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Kontext |
| MPālNigh, 4, 1.2 |
| acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // | Kontext |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext |
| RAdhy, 1, 79.2 |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext |
| RAdhy, 1, 201.2 |
| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Kontext |
| RAdhy, 1, 391.2 |
| tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // | Kontext |
| RAdhy, 1, 441.2 |
| khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // | Kontext |
| RArṇ, 1, 55.2 |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext |
| RArṇ, 10, 20.0 |
| niyamito na prayāti tathā dhūmagatiṃ śive // | Kontext |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Kontext |
| RArṇ, 11, 73.2 |
| jīrṇena nāśamāyānti nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext |
| RArṇ, 11, 165.0 |
| evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // | Kontext |
| RArṇ, 12, 11.1 |
| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / | Kontext |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext |
| RArṇ, 12, 37.2 |
| dinānte bandhamāyāti sarvalohāni rañjayet // | Kontext |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext |
| RArṇ, 12, 82.1 |
| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / | Kontext |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Kontext |
| RArṇ, 12, 162.4 |
| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Kontext |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Kontext |
| RArṇ, 12, 218.1 |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Kontext |
| RArṇ, 12, 257.1 |
| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / | Kontext |
| RArṇ, 12, 269.2 |
| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // | Kontext |
| RArṇ, 12, 273.2 |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Kontext |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Kontext |
| RArṇ, 12, 337.3 |
| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RArṇ, 12, 380.3 |
| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 13, 3.1 |
| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Kontext |
| RArṇ, 14, 3.2 |
| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Kontext |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Kontext |
| RArṇ, 14, 53.0 |
| anenaiva pradānena bandhameti mahārasaḥ // | Kontext |
| RArṇ, 14, 125.1 |
| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 14, 153.2 |
| mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // | Kontext |
| RArṇ, 14, 154.2 |
| susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Kontext |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RArṇ, 15, 76.2 |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // | Kontext |
| RArṇ, 15, 84.2 |
| bhāvayecchatavārāṃstu jīvabhasma tu gacchati // | Kontext |
| RArṇ, 15, 138.3 |
| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext |
| RArṇ, 15, 171.2 |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext |
| RArṇ, 17, 88.2 |
| bhujago hematāṃ yāti nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 17, 110.0 |
| sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // | Kontext |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 137.1 |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext |
| RArṇ, 17, 138.0 |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 161.1 |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RArṇ, 4, 32.2 |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 33.2 |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 65.2 |
| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Kontext |
| RArṇ, 6, 66.2 |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 6, 83.2 |
| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RArṇ, 7, 3.1 |
| kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ / | Kontext |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
| RArṇ, 7, 45.0 |
| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext |
| RArṇ, 7, 61.1 |
| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Kontext |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext |
| RArṇ, 7, 123.2 |
| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext |
| RArṇ, 8, 40.2 |
| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Kontext |
| RArṇ, 8, 59.3 |
| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // | Kontext |
| RArṇ, 8, 86.1 |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RājNigh, 13, 167.2 |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext |
| RājNigh, 13, 205.1 |
| śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / | Kontext |
| RājNigh, 13, 211.2 |
| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Kontext |
| RājNigh, 13, 221.2 |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Kontext |
| RCint, 2, 5.2 |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext |
| RCint, 2, 25.2 |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Kontext |
| RCint, 3, 19.3 |
| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // | Kontext |
| RCint, 3, 30.1 |
| evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / | Kontext |
| RCint, 3, 35.2 |
| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext |
| RCint, 3, 142.2 |
| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Kontext |
| RCint, 3, 149.3 |
| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Kontext |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Kontext |
| RCint, 4, 3.1 |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext |
| RCint, 4, 38.2 |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Kontext |
| RCint, 5, 2.2 |
| athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // | Kontext |
| RCint, 6, 5.2 |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Kontext |
| RCint, 6, 9.2 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext |
| RCint, 6, 11.2 |
| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // | Kontext |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Kontext |
| RCint, 7, 2.0 |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext |
| RCint, 7, 61.2 |
| bhasmībhāvagataṃ yuktyā vajravat kurute tanum // | Kontext |
| RCint, 7, 64.1 |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Kontext |
| RCint, 7, 115.0 |
| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Kontext |
| RCint, 7, 117.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext |
| RCint, 8, 57.2 |
| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // | Kontext |
| RCint, 8, 215.1 |
| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / | Kontext |
| RCint, 8, 227.2 |
| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // | Kontext |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Kontext |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Kontext |
| RCūM, 10, 67.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / | Kontext |
| RCūM, 10, 82.1 |
| tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / | Kontext |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext |
| RCūM, 10, 115.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 11, 10.1 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext |
| RCūM, 11, 88.1 |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Kontext |
| RCūM, 11, 102.2 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext |
| RCūM, 12, 38.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |
| RCūM, 12, 63.2 |
| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext |
| RCūM, 14, 29.1 |
| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 166.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Kontext |
| RCūM, 14, 167.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RCūM, 15, 20.2 |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext |
| RCūM, 15, 30.2 |
| ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // | Kontext |
| RCūM, 15, 70.2 |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext |
| RCūM, 16, 50.2 |
| raso'sau bandhamāyāto modayatyeva niścitam // | Kontext |
| RCūM, 16, 78.1 |
| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / | Kontext |
| RCūM, 16, 79.1 |
| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / | Kontext |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Kontext |
| RCūM, 16, 82.2 |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Kontext |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext |
| RCūM, 4, 55.2 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext |
| RHT, 10, 2.1 |
| nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 10, 6.2 |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 11, 2.1 |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext |
| RHT, 11, 7.1 |
| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext |
| RHT, 12, 5.2 |
| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 15, 8.2 |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Kontext |
| RHT, 16, 1.2 |
| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext |
| RHT, 18, 36.1 |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext |
| RHT, 18, 54.2 |
| tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // | Kontext |
| RHT, 2, 14.2 |
| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // | Kontext |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext |
| RHT, 3, 28.2 |
| yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // | Kontext |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext |
| RHT, 5, 20.2 |
| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Kontext |
| RHT, 5, 21.1 |
| vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / | Kontext |
| RHT, 5, 35.1 |
| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Kontext |
| RHT, 6, 7.1 |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext |
| RHT, 8, 9.2 |
| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext |
| RKDh, 1, 1, 163.2 |
| saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // | Kontext |
| RKDh, 1, 1, 179.1 |
| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RMañj, 1, 8.2 |
| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // | Kontext |
| RMañj, 1, 9.2 |
| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // | Kontext |
| RMañj, 2, 14.2 |
| puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext |
| RMañj, 3, 91.1 |
| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Kontext |
| RMañj, 3, 93.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 4, 31.3 |
| dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // | Kontext |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext |
| RMañj, 5, 46.1 |
| yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / | Kontext |
| RMañj, 5, 48.2 |
| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Kontext |
| RMañj, 5, 56.3 |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RPSudh, 1, 44.1 |
| khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt / | Kontext |
| RPSudh, 1, 44.3 |
| nirmalatvam avāpnoti granthibhedaśca jāyate // | Kontext |
| RPSudh, 1, 75.2 |
| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext |
| RPSudh, 2, 7.1 |
| kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / | Kontext |
| RPSudh, 2, 27.2 |
| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext |
| RPSudh, 2, 55.2 |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Kontext |
| RPSudh, 2, 63.1 |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Kontext |
| RPSudh, 2, 64.1 |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Kontext |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 2, 106.1 |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Kontext |
| RPSudh, 3, 54.2 |
| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Kontext |
| RPSudh, 4, 29.2 |
| pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 4, 109.3 |
| sadyo bhasmatvamāyānti tato yojyā rasāyane // | Kontext |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
| RPSudh, 5, 83.0 |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Kontext |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Kontext |
| RPSudh, 5, 122.2 |
| nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RPSudh, 6, 76.2 |
| sveditā hyāranālena yāmācchuddhimavāpnuyāt // | Kontext |
| RPSudh, 6, 84.1 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Kontext |
| RPSudh, 7, 34.1 |
| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Kontext |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext |
| RPSudh, 7, 40.0 |
| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext |
| RPSudh, 7, 63.2 |
| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 28.2 |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 3, 32.2 |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 4, 49.1 |
| ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / | Kontext |
| RRÅ, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext |
| RRÅ, R.kh., 5, 44.2 |
| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 32.0 |
| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Kontext |
| RRÅ, R.kh., 7, 37.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| RRÅ, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÅ, R.kh., 8, 33.1 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext |
| RRÅ, R.kh., 9, 8.2 |
| prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // | Kontext |
| RRÅ, R.kh., 9, 48.2 |
| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, V.kh., 1, 32.1 |
| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / | Kontext |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 17, 35.2 |
| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 54.2 |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 55.3 |
| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 17, 70.1 |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 18, 125.1 |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Kontext |
| RRÅ, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 74.2 |
| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 98.1 |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 99.1 |
| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 25.1 |
| pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / | Kontext |
| RRÅ, V.kh., 20, 11.2 |
| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Kontext |
| RRÅ, V.kh., 20, 111.2 |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 3, 22.2 |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 65.2 |
| saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 68.2 |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 105.2 |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Kontext |
| RRÅ, V.kh., 3, 124.2 |
| evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // | Kontext |
| RRÅ, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Kontext |
| RRÅ, V.kh., 8, 5.2 |
| catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 8, 104.3 |
| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 136.2 |
| ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 137.2 |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRS, 11, 45.1 |
| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / | Kontext |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |
| RRS, 11, 68.2 |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 73.1 |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Kontext |
| RRS, 11, 80.1 |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 2, 123.0 |
| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext |
| RRS, 2, 132.3 |
| tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // | Kontext |
| RRS, 2, 147.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RRS, 3, 7.1 |
| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Kontext |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 23.1 |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext |
| RRS, 3, 49.0 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Kontext |
| RRS, 3, 51.2 |
| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // | Kontext |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext |
| RRS, 3, 111.0 |
| sūryāvartādiyogena śuddhimeti rasāñjanam // | Kontext |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Kontext |
| RRS, 3, 141.0 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext |
| RRS, 4, 43.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext |
| RRS, 4, 72.3 |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RRS, 5, 24.1 |
| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Kontext |
| RRS, 5, 31.1 |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RRS, 5, 134.2 |
| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext |
| RRS, 5, 162.2 |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext |
| RRS, 5, 197.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Kontext |
| RRS, 5, 198.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RRS, 5, 211.3 |
| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // | Kontext |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext |
| RRS, 8, 17.2 |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext |
| RRS, 8, 45.1 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Kontext |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RSK, 1, 35.2 |
| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext |
| RSK, 1, 41.1 |
| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Kontext |
| RSK, 2, 8.2 |
| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext |
| RSK, 2, 28.1 |
| yāvadbhasmatvamāyāti tataḥ khalve satālakam / | Kontext |
| RSK, 2, 57.2 |
| pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| RSK, 2, 62.1 |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext |
| ŚdhSaṃh, 2, 11, 27.1 |
| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 11, 37.1 |
| dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / | Kontext |
| ŚdhSaṃh, 2, 11, 47.1 |
| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / | Kontext |
| ŚdhSaṃh, 2, 11, 56.1 |
| bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 69.1 |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext |
| ŚdhSaṃh, 2, 11, 72.1 |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 11, 73.1 |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 88.1 |
| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 12, 16.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 12, 40.2 |
| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 41.2 |
| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Kontext |