| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| ÅK, 1, 25, 98.2 |
| bahireva drutīkṛtya ghanasatvādikaṃ khalu // | Context |
| ÅK, 1, 26, 90.1 |
| somānalamidaṃ proktaṃ jārayedgaganādikam / | Context |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Context |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Context |
| BhPr, 1, 8, 114.2 |
| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Context |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Context |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Context |
| BhPr, 1, 8, 115.2 |
| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Context |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Context |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 124.1 |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Context |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Context |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context |
| BhPr, 1, 8, 128.2 |
| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Context |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| BhPr, 2, 3, 210.3 |
| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Context |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Context |
| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Context |
| BhPr, 2, 3, 215.1 |
| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Context |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Context |
| BhPr, 2, 3, 217.1 |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Context |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Context |
| KaiNigh, 2, 29.2 |
| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Context |
| KaiNigh, 2, 29.2 |
| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Context |
| KaiNigh, 2, 29.2 |
| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Context |
| KaiNigh, 2, 30.1 |
| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Context |
| KaiNigh, 2, 30.1 |
| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Context |
| KaiNigh, 2, 30.1 |
| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Context |
| KaiNigh, 2, 30.1 |
| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Context |
| KaiNigh, 2, 30.1 |
| medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam / | Context |
| KaiNigh, 2, 30.2 |
| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| MPālNigh, 4, 19.2 |
| abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // | Context |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Context |
| RAdhy, 1, 57.2 |
| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Context |
| RAdhy, 1, 110.1 |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Context |
| RAdhy, 1, 121.1 |
| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Context |
| RAdhy, 1, 123.1 |
| māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / | Context |
| RAdhy, 1, 129.2 |
| agnau hi vyomajīrṇasya lakṣaṇam // | Context |
| RAdhy, 1, 132.1 |
| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Context |
| RAdhy, 1, 133.3 |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Context |
| RAdhy, 1, 138.1 |
| abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca / | Context |
| RAdhy, 1, 141.2 |
| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Context |
| RAdhy, 1, 143.1 |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Context |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context |
| RAdhy, 1, 146.1 |
| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Context |
| RAdhy, 1, 191.2 |
| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Context |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Context |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Context |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Context |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Context |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Context |
| RAdhy, 1, 465.1 |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Context |
| RArṇ, 10, 24.1 |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Context |
| RArṇ, 10, 60.1 |
| vyomasattvādibījāni rasajāraṇaśodhane / | Context |
| RArṇ, 11, 8.1 |
| gaganaṃ jārayedādau sarvasattvamataḥ param / | Context |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Context |
| RArṇ, 11, 14.2 |
| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // | Context |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Context |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Context |
| RArṇ, 11, 22.2 |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Context |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Context |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Context |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Context |
| RArṇ, 11, 37.1 |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Context |
| RArṇ, 11, 39.2 |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Context |
| RArṇ, 11, 41.1 |
| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Context |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Context |
| RArṇ, 11, 43.2 |
| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Context |
| RArṇ, 11, 46.0 |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Context |
| RArṇ, 11, 47.1 |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Context |
| RArṇ, 11, 51.2 |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Context |
| RArṇ, 11, 55.1 |
| kāñjikena niṣiktena raktavyoma śataplutam / | Context |
| RArṇ, 11, 57.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Context |
| RArṇ, 11, 57.3 |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Context |
| RArṇ, 11, 58.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Context |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Context |
| RArṇ, 11, 59.0 |
| samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // | Context |
| RArṇ, 11, 68.2 |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Context |
| RArṇ, 11, 70.2 |
| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Context |
| RArṇ, 11, 73.1 |
| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Context |
| RArṇ, 11, 74.1 |
| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Context |
| RArṇ, 11, 76.2 |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Context |
| RArṇ, 11, 80.2 |
| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Context |
| RArṇ, 11, 91.0 |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Context |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Context |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Context |
| RArṇ, 11, 126.1 |
| abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / | Context |
| RArṇ, 11, 153.1 |
| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Context |
| RArṇ, 11, 185.1 |
| pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu / | Context |
| RArṇ, 11, 187.1 |
| pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca / | Context |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Context |
| RArṇ, 11, 210.2 |
| jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // | Context |
| RArṇ, 12, 5.2 |
| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Context |
| RArṇ, 12, 6.3 |
| yantre vidyādhare devi gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 42.1 |
| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Context |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Context |
| RArṇ, 12, 62.2 |
| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Context |
| RArṇ, 12, 64.0 |
| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Context |
| RArṇ, 12, 67.2 |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Context |
| RArṇ, 12, 91.1 |
| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Context |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Context |
| RArṇ, 12, 111.2 |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Context |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Context |
| RArṇ, 12, 125.1 |
| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Context |
| RArṇ, 12, 155.1 |
| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Context |
| RArṇ, 12, 197.1 |
| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Context |
| RArṇ, 12, 248.1 |
| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Context |
| RArṇ, 12, 273.1 |
| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Context |
| RArṇ, 12, 306.1 |
| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Context |
| RArṇ, 12, 312.1 |
| tenodakena saṃmardya abhrakaṃ kvāthayet priye / | Context |
| RArṇ, 12, 346.1 |
| vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / | Context |
| RArṇ, 12, 350.1 |
| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / | Context |
| RArṇ, 12, 352.2 |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context |
| RArṇ, 12, 373.1 |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Context |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Context |
| RArṇ, 13, 12.1 |
| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Context |
| RArṇ, 13, 16.2 |
| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Context |
| RArṇ, 13, 19.1 |
| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Context |
| RArṇ, 13, 20.2 |
| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Context |
| RArṇ, 13, 21.1 |
| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Context |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Context |
| RArṇ, 13, 27.1 |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Context |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Context |
| RArṇ, 14, 5.2 |
| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Context |
| RArṇ, 14, 43.1 |
| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Context |
| RArṇ, 14, 57.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Context |
| RArṇ, 14, 66.1 |
| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Context |
| RArṇ, 14, 69.2 |
| hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // | Context |
| RArṇ, 14, 92.1 |
| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Context |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Context |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Context |
| RArṇ, 14, 172.2 |
| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Context |
| RArṇ, 15, 26.1 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Context |
| RArṇ, 15, 28.2 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Context |
| RArṇ, 15, 31.2 |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Context |
| RArṇ, 15, 35.1 |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Context |
| RArṇ, 15, 43.1 |
| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Context |
| RArṇ, 15, 45.1 |
| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Context |
| RArṇ, 15, 114.1 |
| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Context |
| RArṇ, 15, 116.1 |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / | Context |
| RArṇ, 15, 133.2 |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Context |
| RArṇ, 15, 134.2 |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 15, 181.2 |
| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Context |
| RArṇ, 15, 187.1 |
| dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / | Context |
| RArṇ, 15, 189.1 |
| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Context |
| RArṇ, 15, 192.1 |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Context |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Context |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Context |
| RArṇ, 17, 90.1 |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Context |
| RArṇ, 4, 15.2 |
| mūṣāyantramidaṃ devi jārayedgaganādikam // | Context |
| RArṇ, 4, 51.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Context |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Context |
| RArṇ, 6, 3.0 |
| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Context |
| RArṇ, 6, 4.1 |
| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Context |
| RArṇ, 6, 7.1 |
| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Context |
| RArṇ, 6, 8.1 |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Context |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Context |
| RArṇ, 6, 10.1 |
| ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Context |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Context |
| RArṇ, 6, 16.2 |
| patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // | Context |
| RArṇ, 6, 18.1 |
| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Context |
| RArṇ, 6, 18.3 |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Context |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Context |
| RArṇ, 6, 20.2 |
| drāvayedgaganaṃ devi lohāni sakalāni ca // | Context |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Context |
| RArṇ, 6, 24.1 |
| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Context |
| RArṇ, 6, 25.1 |
| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / | Context |
| RArṇ, 6, 26.1 |
| ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / | Context |
| RArṇ, 6, 29.1 |
| sauvarcalayuto megho vajravallīrasaplutaḥ / | Context |
| RArṇ, 6, 30.1 |
| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Context |
| RArṇ, 6, 31.1 |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Context |
| RArṇ, 6, 33.1 |
| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Context |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Context |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 6, 39.2 |
| abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet // | Context |
| RArṇ, 6, 58.2 |
| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Context |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Context |
| RArṇ, 6, 120.1 |
| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Context |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Context |
| RArṇ, 7, 13.3 |
| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Context |
| RArṇ, 7, 56.1 |
| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Context |
| RArṇ, 7, 126.2 |
| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // | Context |
| RArṇ, 7, 134.2 |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Context |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Context |
| RArṇ, 7, 145.1 |
| abhrakādīni lohāni dravanti hy avicārataḥ / | Context |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Context |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Context |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Context |
| RArṇ, 8, 29.1 |
| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Context |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Context |
| RArṇ, 8, 35.1 |
| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Context |
| RArṇ, 8, 38.1 |
| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Context |
| RArṇ, 8, 39.2 |
| khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // | Context |
| RArṇ, 8, 42.1 |
| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / | Context |
| RArṇ, 8, 46.2 |
| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Context |
| RArṇ, 8, 49.1 |
| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Context |
| RArṇ, 8, 55.2 |
| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Context |
| RArṇ, 8, 59.1 |
| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Context |
| RArṇ, 8, 60.1 |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Context |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Context |
| RArṇ, 8, 72.1 |
| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.1 |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Context |
| RājNigh, 13, 112.2 |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Context |
| RājNigh, 13, 112.2 |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Context |
| RājNigh, 13, 112.2 |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Context |
| RājNigh, 13, 112.2 |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Context |
| RājNigh, 13, 112.2 |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // | Context |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Context |
| RājNigh, 13, 114.1 |
| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Context |
| RājNigh, 13, 116.2 |
| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Context |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Context |
| RCint, 2, 5.2 |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Context |
| RCint, 2, 15.1 |
| triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / | Context |
| RCint, 2, 19.1 |
| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Context |
| RCint, 3, 51.1 |
| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Context |
| RCint, 3, 90.1 |
| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Context |
| RCint, 3, 91.1 |
| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Context |
| RCint, 3, 96.1 |
| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Context |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Context |
| RCint, 3, 98.1 |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Context |
| RCint, 3, 99.2 |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Context |
| RCint, 3, 107.2 |
| harayonir antarā saṃjarati puṭairgaganagandhādi // | Context |
| RCint, 3, 113.2 |
| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Context |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Context |
| RCint, 3, 138.2 |
| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Context |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RCint, 3, 141.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Context |
| RCint, 3, 152.1 |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Context |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Context |
| RCint, 3, 167.1 |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / | Context |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Context |
| RCint, 3, 190.1 |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Context |
| RCint, 3, 191.1 |
| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Context |
| RCint, 3, 193.1 |
| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Context |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Context |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Context |
| RCint, 4, 4.1 |
| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Context |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Context |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Context |
| RCint, 4, 10.1 |
| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Context |
| RCint, 4, 12.1 |
| cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / | Context |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| RCint, 4, 16.3 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Context |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Context |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Context |
| RCint, 4, 29.1 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam / | Context |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Context |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Context |
| RCint, 4, 31.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Context |
| RCint, 4, 32.2 |
| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Context |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Context |
| RCint, 4, 37.1 |
| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Context |
| RCint, 4, 38.2 |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Context |
| RCint, 4, 39.2 |
| drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // | Context |
| RCint, 4, 45.2 |
| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Context |
| RCint, 6, 18.1 |
| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Context |
| RCint, 6, 38.1 |
| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Context |
| RCint, 6, 40.1 |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Context |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 8, 52.2 |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Context |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Context |
| RCint, 8, 161.1 |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Context |
| RCint, 8, 197.1 |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Context |
| RCint, 8, 199.2 |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Context |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Context |
| RCint, 8, 236.1 |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Context |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Context |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context |
| RCint, 8, 269.1 |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Context |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Context |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RCūM, 10, 3.1 |
| rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / | Context |
| RCūM, 10, 4.1 |
| pinākanāgamaṇḍūkavajram ityabhrakaṃ matam / | Context |
| RCūM, 10, 6.1 |
| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
| RCūM, 10, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Context |
| RCūM, 10, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Context |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context |
| RCūM, 10, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Context |
| RCūM, 10, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Context |
| RCūM, 10, 19.1 |
| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Context |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Context |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Context |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context |
| RCūM, 10, 30.2 |
| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Context |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Context |
| RCūM, 10, 33.2 |
| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Context |
| RCūM, 10, 34.1 |
| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Context |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Context |
| RCūM, 10, 39.1 |
| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Context |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Context |
| RCūM, 10, 68.2 |
| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Context |
| RCūM, 10, 139.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Context |
| RCūM, 10, 142.1 |
| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Context |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Context |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
| RCūM, 14, 139.1 |
| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Context |
| RCūM, 14, 156.1 |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Context |
| RCūM, 14, 170.2 |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // | Context |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context |
| RCūM, 16, 4.1 |
| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Context |
| RCūM, 16, 5.1 |
| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Context |
| RCūM, 16, 8.1 |
| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Context |
| RCūM, 16, 9.1 |
| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Context |
| RCūM, 16, 10.2 |
| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Context |
| RCūM, 16, 11.0 |
| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Context |
| RCūM, 16, 14.1 |
| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / | Context |
| RCūM, 16, 14.2 |
| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // | Context |
| RCūM, 16, 15.1 |
| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Context |
| RCūM, 16, 16.1 |
| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Context |
| RCūM, 16, 32.2 |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Context |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Context |
| RCūM, 16, 40.1 |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Context |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Context |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Context |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Context |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Context |
| RCūM, 16, 66.2 |
| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Context |
| RCūM, 16, 75.2 |
| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Context |
| RCūM, 16, 76.1 |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Context |
| RCūM, 16, 76.1 |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Context |
| RCūM, 16, 76.2 |
| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Context |
| RCūM, 16, 76.2 |
| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Context |
| RCūM, 16, 77.1 |
| vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ / | Context |
| RCūM, 16, 81.2 |
| kiṃcid bhavettulyābhrajāritaḥ // | Context |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Context |
| RCūM, 16, 82.2 |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Context |
| RCūM, 16, 83.1 |
| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Context |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Context |
| RCūM, 16, 84.1 |
| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Context |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Context |
| RCūM, 16, 86.1 |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Context |
| RCūM, 4, 99.1 |
| bahireva drutīkṛtya ghanasattvādikaṃ khalu / | Context |
| RCūM, 5, 42.1 |
| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Context |
| RCūM, 5, 93.2 |
| somānalam idaṃ proktaṃ jārayed gaganādikam // | Context |
| RCūM, 5, 124.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context |
| RHT, 10, 6.2 |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Context |
| RHT, 10, 7.1 |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Context |
| RHT, 10, 11.2 |
| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Context |
| RHT, 10, 17.2 |
| saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // | Context |
| RHT, 11, 3.1 |
| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Context |
| RHT, 11, 4.1 |
| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Context |
| RHT, 11, 5.1 |
| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Context |
| RHT, 11, 11.1 |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Context |
| RHT, 11, 11.1 |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Context |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Context |
| RHT, 11, 12.2 |
| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Context |
| RHT, 12, 7.1 |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Context |
| RHT, 12, 8.1 |
| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Context |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Context |
| RHT, 12, 10.2 |
| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Context |
| RHT, 12, 11.1 |
| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / | Context |
| RHT, 13, 1.1 |
| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Context |
| RHT, 13, 1.2 |
| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Context |
| RHT, 13, 2.1 |
| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Context |
| RHT, 13, 2.2 |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Context |
| RHT, 13, 2.2 |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Context |
| RHT, 13, 3.1 |
| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Context |
| RHT, 13, 4.2 |
| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Context |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Context |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Context |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Context |
| RHT, 13, 6.0 |
| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // | Context |
| RHT, 13, 8.1 |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Context |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 15, 2.1 |
| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Context |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Context |
| RHT, 15, 4.2 |
| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // | Context |
| RHT, 15, 5.1 |
| gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / | Context |
| RHT, 15, 6.1 |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Context |
| RHT, 15, 11.1 |
| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Context |
| RHT, 18, 15.1 |
| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Context |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Context |
| RHT, 18, 28.1 |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Context |
| RHT, 18, 47.1 |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Context |
| RHT, 2, 1.2 |
| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // | Context |
| RHT, 2, 14.1 |
| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Context |
| RHT, 3, 1.1 |
| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Context |
| RHT, 3, 3.2 |
| na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // | Context |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Context |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Context |
| RHT, 3, 6.2 |
| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Context |
| RHT, 3, 7.2 |
| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Context |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Context |
| RHT, 3, 10.2 |
| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Context |
| RHT, 3, 11.1 |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Context |
| RHT, 3, 13.1 |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Context |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Context |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Context |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Context |
| RHT, 3, 18.1 |
| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Context |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Context |
| RHT, 3, 19.1 |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Context |
| RHT, 3, 22.1 |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Context |
| RHT, 3, 23.2 |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Context |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Context |
| RHT, 3, 29.1 |
| no preview | Context |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Context |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Context |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Context |
| RHT, 4, 2.1 |
| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Context |
| RHT, 4, 3.1 |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Context |
| RHT, 4, 5.2 |
| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Context |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Context |
| RHT, 4, 8.2 |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Context |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Context |
| RHT, 4, 12.1 |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Context |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Context |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Context |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Context |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Context |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Context |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Context |
| RHT, 4, 19.2 |
| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // | Context |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Context |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Context |
| RHT, 4, 22.1 |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Context |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Context |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Context |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RHT, 4, 26.2 |
| kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Context |
| RHT, 5, 1.1 |
| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Context |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Context |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Context |
| RHT, 5, 47.1 |
| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Context |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Context |
| RHT, 6, 13.1 |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Context |
| RHT, 6, 14.2 |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Context |
| RHT, 6, 15.2 |
| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Context |
| RHT, 8, 1.1 |
| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Context |
| RHT, 8, 1.1 |
| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Context |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Context |
| RHT, 8, 4.1 |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RHT, 8, 6.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RHT, 8, 8.1 |
| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Context |
| RHT, 8, 16.1 |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Context |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Context |
| RHT, 9, 6.1 |
| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Context |
| RMañj, 2, 10.1 |
| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Context |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Context |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Context |
| RMañj, 3, 36.2 |
| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Context |
| RMañj, 3, 38.2 |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Context |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Context |
| RMañj, 3, 40.1 |
| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Context |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Context |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Context |
| RMañj, 3, 53.2 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam // | Context |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Context |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Context |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Context |
| RMañj, 3, 58.1 |
| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Context |
| RMañj, 3, 64.2 |
| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Context |
| RMañj, 6, 40.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Context |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Context |
| RMañj, 6, 96.1 |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Context |
| RMañj, 6, 116.2 |
| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Context |
| RMañj, 6, 145.1 |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Context |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Context |
| RMañj, 6, 158.0 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Context |
| RMañj, 6, 165.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Context |
| RMañj, 6, 184.1 |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Context |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Context |
| RMañj, 6, 206.1 |
| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Context |
| RMañj, 6, 209.1 |
| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Context |
| RMañj, 6, 223.2 |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Context |
| RMañj, 6, 235.1 |
| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Context |
| RMañj, 6, 271.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Context |
| RMañj, 6, 274.1 |
| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Context |
| RMañj, 6, 310.1 |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Context |
| RMañj, 6, 322.1 |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context |
| RPSudh, 1, 3.1 |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Context |
| RPSudh, 1, 24.1 |
| tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / | Context |
| RPSudh, 1, 78.1 |
| athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / | Context |
| RPSudh, 1, 79.2 |
| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Context |
| RPSudh, 1, 82.2 |
| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Context |
| RPSudh, 1, 86.1 |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Context |
| RPSudh, 1, 94.1 |
| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / | Context |
| RPSudh, 1, 95.1 |
| bhastrikādvitayenaiva yāvadabhrakaśeṣakam / | Context |
| RPSudh, 1, 95.2 |
| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Context |
| RPSudh, 1, 97.2 |
| abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // | Context |
| RPSudh, 1, 98.2 |
| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Context |
| RPSudh, 1, 101.2 |
| abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // | Context |
| RPSudh, 1, 102.1 |
| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Context |
| RPSudh, 1, 102.2 |
| evaṃ ghanasatvaṃ hi sādhayet // | Context |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Context |
| RPSudh, 1, 112.2 |
| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Context |
| RPSudh, 1, 113.1 |
| grāsamāne punardeyaṃ abhrabījamanuttamam / | Context |
| RPSudh, 1, 114.1 |
| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Context |
| RPSudh, 1, 115.1 |
| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Context |
| RPSudh, 1, 116.2 |
| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Context |
| RPSudh, 1, 117.1 |
| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Context |
| RPSudh, 1, 117.2 |
| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Context |
| RPSudh, 1, 118.1 |
| saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / | Context |
| RPSudh, 1, 160.2 |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Context |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Context |
| RPSudh, 2, 7.2 |
| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Context |
| RPSudh, 2, 18.1 |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Context |
| RPSudh, 2, 24.1 |
| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Context |
| RPSudh, 2, 50.1 |
| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Context |
| RPSudh, 2, 56.1 |
| abhradrutisamāyoge rasendro vadhyate khalu / | Context |
| RPSudh, 2, 102.2 |
| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Context |
| RPSudh, 5, 2.1 |
| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Context |
| RPSudh, 5, 3.1 |
| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Context |
| RPSudh, 5, 4.2 |
| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Context |
| RPSudh, 5, 6.1 |
| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Context |
| RPSudh, 5, 6.2 |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Context |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Context |
| RPSudh, 5, 9.1 |
| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Context |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Context |
| RPSudh, 5, 11.1 |
| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Context |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Context |
| RPSudh, 5, 13.1 |
| svedayeddinamekaṃ tu kāṃjikena tathābhrakam / | Context |
| RPSudh, 5, 15.1 |
| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / | Context |
| RPSudh, 5, 17.2 |
| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Context |
| RPSudh, 5, 19.2 |
| anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / | Context |
| RPSudh, 5, 21.2 |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Context |
| RPSudh, 5, 22.2 |
| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Context |
| RPSudh, 5, 24.1 |
| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Context |
| RPSudh, 5, 26.1 |
| mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / | Context |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Context |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Context |
| RPSudh, 5, 35.2 |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Context |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Context |
| RPSudh, 5, 45.1 |
| athābhrasattvaravakān amlavargeṇa pācayet / | Context |
| RPSudh, 5, 50.3 |
| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Context |
| RPSudh, 5, 53.2 |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 5, 67.1 |
| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Context |
| RPSudh, 7, 39.1 |
| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Context |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Context |
| RRÅ, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Context |
| RRÅ, R.kh., 3, 19.1 |
| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Context |
| RRÅ, R.kh., 4, 53.1 |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Context |
| RRÅ, R.kh., 6, 1.1 |
| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Context |
| RRÅ, R.kh., 6, 8.2 |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Context |
| RRÅ, R.kh., 6, 13.1 |
| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Context |
| RRÅ, R.kh., 6, 15.1 |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Context |
| RRÅ, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Context |
| RRÅ, R.kh., 6, 27.2 |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, R.kh., 6, 29.1 |
| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Context |
| RRÅ, R.kh., 6, 40.1 |
| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Context |
| RRÅ, R.kh., 6, 41.1 |
| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Context |
| RRÅ, R.kh., 6, 42.2 |
| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Context |
| RRÅ, R.kh., 6, 43.2 |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Context |
| RRÅ, R.kh., 7, 54.1 |
| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Context |
| RRÅ, V.kh., 10, 5.1 |
| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Context |
| RRÅ, V.kh., 10, 6.0 |
| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Context |
| RRÅ, V.kh., 10, 10.1 |
| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Context |
| RRÅ, V.kh., 10, 27.1 |
| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Context |
| RRÅ, V.kh., 10, 31.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 10, 33.1 |
| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Context |
| RRÅ, V.kh., 10, 59.2 |
| indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // | Context |
| RRÅ, V.kh., 10, 63.2 |
| anena mardayetsūtamabhrasattvaṃ caratyalam // | Context |
| RRÅ, V.kh., 10, 86.2 |
| anena biḍayogena gaganaṃ grasate rasaḥ // | Context |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Context |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Context |
| RRÅ, V.kh., 12, 25.2 |
| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Context |
| RRÅ, V.kh., 12, 46.1 |
| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Context |
| RRÅ, V.kh., 12, 47.1 |
| pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / | Context |
| RRÅ, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Context |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Context |
| RRÅ, V.kh., 12, 56.1 |
| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Context |
| RRÅ, V.kh., 12, 62.1 |
| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / | Context |
| RRÅ, V.kh., 12, 63.1 |
| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / | Context |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Context |
| RRÅ, V.kh., 12, 79.1 |
| abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / | Context |
| RRÅ, V.kh., 12, 80.2 |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Context |
| RRÅ, V.kh., 12, 82.2 |
| kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // | Context |
| RRÅ, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Context |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context |
| RRÅ, V.kh., 13, 3.2 |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Context |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Context |
| RRÅ, V.kh., 13, 16.1 |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 30.2 |
| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Context |
| RRÅ, V.kh., 13, 32.3 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Context |
| RRÅ, V.kh., 13, 42.2 |
| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // | Context |
| RRÅ, V.kh., 13, 81.1 |
| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Context |
| RRÅ, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Context |
| RRÅ, V.kh., 13, 86.1 |
| tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / | Context |
| RRÅ, V.kh., 13, 93.2 |
| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 13, 96.1 |
| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 13, 97.1 |
| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 98.1 |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Context |
| RRÅ, V.kh., 13, 104.1 |
| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Context |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Context |
| RRÅ, V.kh., 14, 19.1 |
| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Context |
| RRÅ, V.kh., 14, 19.2 |
| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Context |
| RRÅ, V.kh., 14, 34.1 |
| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 14, 44.1 |
| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / | Context |
| RRÅ, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Context |
| RRÅ, V.kh., 14, 57.1 |
| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Context |
| RRÅ, V.kh., 14, 61.1 |
| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Context |
| RRÅ, V.kh., 14, 77.1 |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Context |
| RRÅ, V.kh., 14, 82.1 |
| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Context |
| RRÅ, V.kh., 14, 96.1 |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Context |
| RRÅ, V.kh., 14, 100.1 |
| evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 14, 102.1 |
| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Context |
| RRÅ, V.kh., 15, 17.1 |
| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Context |
| RRÅ, V.kh., 15, 23.1 |
| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / | Context |
| RRÅ, V.kh., 15, 30.2 |
| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // | Context |
| RRÅ, V.kh., 15, 36.2 |
| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Context |
| RRÅ, V.kh., 15, 56.2 |
| pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // | Context |
| RRÅ, V.kh., 15, 73.1 |
| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Context |
| RRÅ, V.kh., 15, 85.1 |
| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Context |
| RRÅ, V.kh., 15, 97.1 |
| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Context |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Context |
| RRÅ, V.kh., 15, 108.2 |
| samukhe sūtarājendre jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 115.2 |
| dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // | Context |
| RRÅ, V.kh., 15, 116.2 |
| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 123.1 |
| samukhe sūtarājendre jārayedabhrasatvavat / | Context |
| RRÅ, V.kh., 15, 124.2 |
| abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Context |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Context |
| RRÅ, V.kh., 16, 5.2 |
| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Context |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Context |
| RRÅ, V.kh., 16, 10.2 |
| vyomavatkramayogena rasabandhakaraṃ bhavet // | Context |
| RRÅ, V.kh., 16, 33.2 |
| tato vyomādisatvāni tulyatulyāni tasya vai // | Context |
| RRÅ, V.kh., 16, 60.2 |
| vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // | Context |
| RRÅ, V.kh., 16, 82.2 |
| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Context |
| RRÅ, V.kh., 17, 2.1 |
| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Context |
| RRÅ, V.kh., 17, 7.2 |
| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Context |
| RRÅ, V.kh., 17, 11.1 |
| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Context |
| RRÅ, V.kh., 17, 17.1 |
| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Context |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Context |
| RRÅ, V.kh., 17, 24.2 |
| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Context |
| RRÅ, V.kh., 17, 33.1 |
| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Context |
| RRÅ, V.kh., 17, 39.1 |
| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Context |
| RRÅ, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Context |
| RRÅ, V.kh., 18, 68.1 |
| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Context |
| RRÅ, V.kh., 18, 73.1 |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Context |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Context |
| RRÅ, V.kh., 18, 88.1 |
| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 18, 90.2 |
| bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // | Context |
| RRÅ, V.kh., 18, 99.1 |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Context |
| RRÅ, V.kh., 18, 102.1 |
| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 18, 104.1 |
| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Context |
| RRÅ, V.kh., 18, 107.1 |
| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Context |
| RRÅ, V.kh., 18, 108.1 |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Context |
| RRÅ, V.kh., 18, 141.1 |
| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Context |
| RRÅ, V.kh., 18, 143.2 |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Context |
| RRÅ, V.kh., 18, 151.2 |
| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Context |
| RRÅ, V.kh., 18, 153.2 |
| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // | Context |
| RRÅ, V.kh., 18, 159.1 |
| abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / | Context |
| RRÅ, V.kh., 18, 172.2 |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Context |
| RRÅ, V.kh., 18, 173.3 |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRÅ, V.kh., 20, 34.1 |
| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Context |
| RRÅ, V.kh., 20, 35.1 |
| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Context |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 20, 68.1 |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Context |
| RRÅ, V.kh., 20, 115.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Context |
| RRÅ, V.kh., 20, 130.2 |
| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Context |
| RRÅ, V.kh., 20, 134.1 |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Context |
| RRÅ, V.kh., 20, 142.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Context |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Context |
| RRÅ, V.kh., 3, 95.1 |
| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / | Context |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Context |
| RRÅ, V.kh., 3, 101.2 |
| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Context |
| RRÅ, V.kh., 3, 102.0 |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Context |
| RRÅ, V.kh., 3, 128.2 |
| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Context |
| RRÅ, V.kh., 6, 6.2 |
| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Context |
| RRÅ, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Context |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Context |
| RRÅ, V.kh., 6, 90.2 |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Context |
| RRÅ, V.kh., 6, 91.2 |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Context |
| RRÅ, V.kh., 6, 96.1 |
| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Context |
| RRÅ, V.kh., 6, 111.2 |
| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Context |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Context |
| RRÅ, V.kh., 6, 114.1 |
| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Context |
| RRÅ, V.kh., 6, 114.2 |
| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Context |
| RRÅ, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Context |
| RRÅ, V.kh., 7, 3.2 |
| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Context |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Context |
| RRÅ, V.kh., 7, 43.1 |
| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Context |
| RRÅ, V.kh., 7, 50.1 |
| rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 7, 54.1 |
| rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / | Context |
| RRÅ, V.kh., 7, 85.2 |
| kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // | Context |
| RRÅ, V.kh., 7, 89.2 |
| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Context |
| RRÅ, V.kh., 7, 91.3 |
| kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // | Context |
| RRÅ, V.kh., 7, 97.1 |
| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Context |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Context |
| RRÅ, V.kh., 8, 6.1 |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Context |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 8, 39.2 |
| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Context |
| RRÅ, V.kh., 8, 43.1 |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Context |
| RRÅ, V.kh., 8, 59.2 |
| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // | Context |
| RRÅ, V.kh., 8, 66.1 |
| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / | Context |
| RRÅ, V.kh., 8, 79.2 |
| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Context |
| RRÅ, V.kh., 8, 113.1 |
| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Context |
| RRÅ, V.kh., 9, 47.2 |
| pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // | Context |
| RRÅ, V.kh., 9, 48.2 |
| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Context |
| RRÅ, V.kh., 9, 49.1 |
| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Context |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Context |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Context |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Context |
| RRÅ, V.kh., 9, 54.1 |
| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Context |
| RRÅ, V.kh., 9, 54.1 |
| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Context |
| RRÅ, V.kh., 9, 118.2 |
| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Context |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Context |
| RRS, 10, 29.3 |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Context |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context |
| RRS, 11, 32.1 |
| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Context |
| RRS, 11, 44.2 |
| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Context |
| RRS, 11, 76.1 |
| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Context |
| RRS, 11, 78.1 |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Context |
| RRS, 11, 81.1 |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Context |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Context |
| RRS, 11, 83.1 |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Context |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Context |
| RRS, 11, 85.2 |
| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Context |
| RRS, 11, 121.1 |
| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Context |
| RRS, 2, 1.1 |
| abhravaikrāntamākṣīkavimalādrijasasyakam / | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RRS, 2, 3.1 |
| rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / | Context |
| RRS, 2, 4.1 |
| pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam / | Context |
| RRS, 2, 6.1 |
| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |
| RRS, 2, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Context |
| RRS, 2, 8.1 |
| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Context |
| RRS, 2, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Context |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Context |
| RRS, 2, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Context |
| RRS, 2, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Context |
| RRS, 2, 20.3 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Context |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RRS, 2, 23.1 |
| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Context |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Context |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Context |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 43.2 |
| adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // | Context |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Context |
| RRS, 2, 71.2 |
| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Context |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Context |
| RRS, 5, 163.1 |
| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Context |
| RRS, 5, 185.1 |
| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Context |
| RRS, 5, 200.1 |
| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / | Context |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RRS, 8, 82.1 |
| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / | Context |
| RRS, 9, 26.2 |
| somānalam idaṃ proktaṃ jārayedgaganādikam // | Context |
| RSK, 1, 36.2 |
| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Context |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Context |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| RSK, 2, 64.2 |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Context |
| RSK, 2, 65.2 |
| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Context |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Context |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Context |
| ŚdhSaṃh, 2, 11, 64.2 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Context |
| ŚdhSaṃh, 2, 11, 65.1 |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Context |
| ŚdhSaṃh, 2, 11, 65.2 |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Context |
| ŚdhSaṃh, 2, 12, 143.1 |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Context |
| ŚdhSaṃh, 2, 12, 182.2 |
| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Context |
| ŚdhSaṃh, 2, 12, 195.1 |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Context |
| ŚdhSaṃh, 2, 12, 204.2 |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Context |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Context |
| ŚdhSaṃh, 2, 12, 253.1 |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Context |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Context |