| ÅK, 1, 25, 10.2 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Kontext | 
	| ÅK, 1, 26, 17.1 | 
	| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext | 
	| ÅK, 1, 26, 140.2 | 
	| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Kontext | 
	| BhPr, 1, 8, 48.2 | 
	| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext | 
	| BhPr, 1, 8, 49.2 | 
	| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext | 
	| BhPr, 1, 8, 49.2 | 
	| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext | 
	| BhPr, 1, 8, 51.1 | 
	| sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ / | Kontext | 
	| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| MPālNigh, 4, 66.2 | 
	| cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Kontext | 
	| RAdhy, 1, 146.2 | 
	| catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // | Kontext | 
	| RAdhy, 1, 149.1 | 
	| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Kontext | 
	| RAdhy, 1, 260.2 | 
	| kāntalohe tathā rūpye vaṅge nāge tathaiva ca // | Kontext | 
	| RAdhy, 1, 430.1 | 
	| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Kontext | 
	| RAdhy, 1, 431.2 | 
	| tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // | Kontext | 
	| RAdhy, 1, 432.1 | 
	| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext | 
	| RAdhy, 1, 470.1 | 
	| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext | 
	| RArṇ, 11, 80.2 | 
	| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Kontext | 
	| RArṇ, 11, 81.1 | 
	| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Kontext | 
	| RArṇ, 11, 162.2 | 
	| rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // | Kontext | 
	| RArṇ, 11, 187.2 | 
	| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 12, 155.1 | 
	| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Kontext | 
	| RArṇ, 12, 220.1 | 
	| tripalaṃ kāntapātre vā pātre'lābumaye'pi vā / | Kontext | 
	| RArṇ, 12, 273.1 | 
	| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Kontext | 
	| RArṇ, 12, 276.2 | 
	| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / | Kontext | 
	| RArṇ, 12, 316.1 | 
	| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext | 
	| RArṇ, 12, 350.1 | 
	| vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / | Kontext | 
	| RArṇ, 12, 352.2 | 
	| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Kontext | 
	| RArṇ, 12, 354.1 | 
	| bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / | Kontext | 
	| RArṇ, 12, 359.1 | 
	| āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 12, 365.1 | 
	| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext | 
	| RArṇ, 12, 369.1 | 
	| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Kontext | 
	| RArṇ, 12, 370.1 | 
	| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Kontext | 
	| RArṇ, 13, 29.1 | 
	| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext | 
	| RArṇ, 14, 5.1 | 
	| vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam / | Kontext | 
	| RArṇ, 14, 49.1 | 
	| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Kontext | 
	| RArṇ, 14, 57.2 | 
	| mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet // | Kontext | 
	| RArṇ, 14, 66.2 | 
	| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Kontext | 
	| RArṇ, 14, 69.2 | 
	| hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // | Kontext | 
	| RArṇ, 14, 92.1 | 
	| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Kontext | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext | 
	| RArṇ, 14, 99.1 | 
	| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext | 
	| RArṇ, 14, 102.1 | 
	| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Kontext | 
	| RArṇ, 14, 104.2 | 
	| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Kontext | 
	| RArṇ, 14, 141.1 | 
	| tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / | Kontext | 
	| RArṇ, 14, 159.1 | 
	| bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / | Kontext | 
	| RArṇ, 14, 161.1 | 
	| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Kontext | 
	| RArṇ, 15, 11.1 | 
	| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Kontext | 
	| RArṇ, 15, 83.2 | 
	| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext | 
	| RArṇ, 15, 114.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Kontext | 
	| RArṇ, 15, 160.2 | 
	| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // | Kontext | 
	| RArṇ, 15, 162.2 | 
	| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Kontext | 
	| RArṇ, 16, 35.2 | 
	| vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // | Kontext | 
	| RArṇ, 16, 36.2 | 
	| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Kontext | 
	| RArṇ, 16, 37.1 | 
	| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Kontext | 
	| RArṇ, 16, 39.2 | 
	| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 43.1 | 
	| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Kontext | 
	| RArṇ, 16, 45.1 | 
	| vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 50.2 | 
	| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // | Kontext | 
	| RArṇ, 17, 7.1 | 
	| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Kontext | 
	| RArṇ, 17, 101.1 | 
	| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Kontext | 
	| RArṇ, 17, 102.1 | 
	| ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / | Kontext | 
	| RArṇ, 17, 102.2 | 
	| kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet // | Kontext | 
	| RArṇ, 4, 25.3 | 
	| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext | 
	| RArṇ, 4, 51.1 | 
	| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Kontext | 
	| RArṇ, 4, 59.1 | 
	| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Kontext | 
	| RArṇ, 4, 60.2 | 
	| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Kontext | 
	| RArṇ, 6, 3.0 | 
	| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Kontext | 
	| RArṇ, 6, 40.2 | 
	| evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // | Kontext | 
	| RArṇ, 6, 45.1 | 
	| bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye / | Kontext | 
	| RArṇ, 6, 45.2 | 
	| cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // | Kontext | 
	| RArṇ, 6, 46.1 | 
	| yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / | Kontext | 
	| RArṇ, 6, 49.1 | 
	| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext | 
	| RArṇ, 6, 50.2 | 
	| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Kontext | 
	| RArṇ, 6, 56.1 | 
	| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Kontext | 
	| RArṇ, 6, 57.1 | 
	| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext | 
	| RArṇ, 6, 57.1 | 
	| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext | 
	| RArṇ, 6, 57.2 | 
	| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext | 
	| RArṇ, 6, 58.3 | 
	| kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 6, 59.1 | 
	| triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā / | Kontext | 
	| RArṇ, 6, 64.1 | 
	| tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ / | Kontext | 
	| RArṇ, 6, 81.2 | 
	| snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // | Kontext | 
	| RArṇ, 6, 90.1 | 
	| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Kontext | 
	| RArṇ, 6, 96.1 | 
	| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext | 
	| RArṇ, 6, 110.1 | 
	| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext | 
	| RArṇ, 6, 111.1 | 
	| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext | 
	| RArṇ, 6, 138.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / | Kontext | 
	| RArṇ, 7, 141.1 | 
	| ayaskānto gokṣuraśca mṛdudūrvāmlavetasam / | Kontext | 
	| RArṇ, 8, 4.1 | 
	| bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / | Kontext | 
	| RArṇ, 8, 33.2 | 
	| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext | 
	| RArṇ, 8, 58.2 | 
	| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Kontext | 
	| RArṇ, 8, 65.1 | 
	| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext | 
	| RArṇ, 8, 68.2 | 
	| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext | 
	| RArṇ, 9, 7.1 | 
	| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext | 
	| RājNigh, 13, 1.2 | 
	| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext | 
	| RājNigh, 13, 37.1 | 
	| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Kontext | 
	| RājNigh, 13, 37.1 | 
	| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Kontext | 
	| RājNigh, 13, 37.1 | 
	| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Kontext | 
	| RājNigh, 13, 37.1 | 
	| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Kontext | 
	| RājNigh, 13, 37.2 | 
	| kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // | Kontext | 
	| RājNigh, 13, 37.2 | 
	| kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // | Kontext | 
	| RājNigh, 13, 37.2 | 
	| kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 39.1 | 
	| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / | Kontext | 
	| RCint, 6, 86.2 | 
	| tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // | Kontext | 
	| RCint, 8, 18.2 | 
	| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Kontext | 
	| RCint, 8, 120.1 | 
	| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext | 
	| RCint, 8, 251.2 | 
	| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // | Kontext | 
	| RCūM, 10, 125.2 | 
	| tadbhasma mṛtakāntena samena saha yojitam // | Kontext | 
	| RCūM, 10, 126.2 | 
	| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext | 
	| RCūM, 10, 142.2 | 
	| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext | 
	| RCūM, 11, 81.1 | 
	| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext | 
	| RCūM, 14, 77.1 | 
	| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext | 
	| RCūM, 14, 88.1 | 
	| kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / | Kontext | 
	| RCūM, 14, 89.1 | 
	| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / | Kontext | 
	| RCūM, 14, 89.2 | 
	| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // | Kontext | 
	| RCūM, 14, 93.2 | 
	| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 14, 94.1 | 
	| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext | 
	| RCūM, 14, 95.2 | 
	| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Kontext | 
	| RCūM, 14, 116.1 | 
	| kālalohena kāntena bhasmaitatparikalpayet / | Kontext | 
	| RCūM, 14, 122.1 | 
	| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext | 
	| RCūM, 14, 123.1 | 
	| tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / | Kontext | 
	| RCūM, 14, 129.1 | 
	| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext | 
	| RCūM, 14, 139.1 | 
	| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RCūM, 14, 156.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RCūM, 14, 170.2 | 
	| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // | Kontext | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext | 
	| RCūM, 16, 85.1 | 
	| tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / | Kontext | 
	| RCūM, 16, 86.2 | 
	| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext | 
	| RCūM, 16, 92.3 | 
	| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Kontext | 
	| RCūM, 16, 93.1 | 
	| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext | 
	| RCūM, 5, 13.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Kontext | 
	| RCūM, 5, 17.1 | 
	| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext | 
	| RCūM, 5, 34.1 | 
	| vitastyā saṃmitāṃ kāntalohena parinirmitām / | Kontext | 
	| RCūM, 5, 40.1 | 
	| kāntalohamayīṃ khārīṃ dadyād gandhasya copari / | Kontext | 
	| RCūM, 5, 71.2 | 
	| tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // | Kontext | 
	| RHT, 10, 1.2 | 
	| vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / | Kontext | 
	| RHT, 11, 4.1 | 
	| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Kontext | 
	| RHT, 14, 10.1 | 
	| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Kontext | 
	| RHT, 17, 3.1 | 
	| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext | 
	| RHT, 17, 7.2 | 
	| krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // | Kontext | 
	| RHT, 4, 16.1 | 
	| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext | 
	| RHT, 5, 47.1 | 
	| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Kontext | 
	| RHT, 8, 7.1 | 
	| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RKDh, 1, 1, 20.2 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext | 
	| RMañj, 2, 55.1 | 
	| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext | 
	| RMañj, 5, 55.1 | 
	| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Kontext | 
	| RMañj, 5, 71.2 | 
	| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Kontext | 
	| RPSudh, 2, 102.1 | 
	| raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / | Kontext | 
	| RPSudh, 5, 115.1 | 
	| vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam / | Kontext | 
	| RPSudh, 5, 131.1 | 
	| mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam / | Kontext | 
	| RPSudh, 6, 67.1 | 
	| kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam / | Kontext | 
	| RRÅ, R.kh., 3, 20.2 | 
	| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext | 
	| RRÅ, R.kh., 3, 23.1 | 
	| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext | 
	| RRÅ, R.kh., 5, 37.1 | 
	| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Kontext | 
	| RRÅ, R.kh., 8, 1.1 | 
	| svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / | Kontext | 
	| RRÅ, R.kh., 9, 2.4 | 
	| kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RRÅ, R.kh., 9, 3.1 | 
	| kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / | Kontext | 
	| RRÅ, R.kh., 9, 4.1 | 
	| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext | 
	| RRÅ, R.kh., 9, 5.2 | 
	| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Kontext | 
	| RRÅ, R.kh., 9, 10.2 | 
	| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Kontext | 
	| RRÅ, R.kh., 9, 15.2 | 
	| catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // | Kontext | 
	| RRÅ, R.kh., 9, 22.2 | 
	| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Kontext | 
	| RRÅ, R.kh., 9, 32.2 | 
	| nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // | Kontext | 
	| RRÅ, R.kh., 9, 42.1 | 
	| mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Kontext | 
	| RRÅ, R.kh., 9, 50.1 | 
	| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / | Kontext | 
	| RRÅ, R.kh., 9, 57.1 | 
	| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 67.1 | 
	| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Kontext | 
	| RRÅ, V.kh., 10, 49.1 | 
	| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 67.1 | 
	| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext | 
	| RRÅ, V.kh., 13, 14.2 | 
	| anena kramayogena kāntasattvaṃ ca mākṣikam // | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 65.1 | 
	| tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 16, 2.1 | 
	| bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 16, 5.1 | 
	| kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / | Kontext | 
	| RRÅ, V.kh., 16, 6.1 | 
	| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Kontext | 
	| RRÅ, V.kh., 17, 45.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 17, 55.2 | 
	| etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake / | Kontext | 
	| RRÅ, V.kh., 18, 58.1 | 
	| hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 65.1 | 
	| kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 68.1 | 
	| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 18, 80.1 | 
	| kāṃtatārāradrutayo dviguṇāḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 85.1 | 
	| tārā kāṃtadrutayo jāryā saptaguṇā rase / | Kontext | 
	| RRÅ, V.kh., 18, 91.2 | 
	| pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 135.2 | 
	| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Kontext | 
	| RRÅ, V.kh., 18, 144.2 | 
	| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Kontext | 
	| RRÅ, V.kh., 20, 34.1 | 
	| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Kontext | 
	| RRÅ, V.kh., 3, 56.0 | 
	| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Kontext | 
	| RRÅ, V.kh., 7, 3.1 | 
	| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Kontext | 
	| RRÅ, V.kh., 7, 25.3 | 
	| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 7, 89.2 | 
	| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Kontext | 
	| RRÅ, V.kh., 7, 91.2 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | Kontext | 
	| RRÅ, V.kh., 8, 66.1 | 
	| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / | Kontext | 
	| RRÅ, V.kh., 8, 104.1 | 
	| ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / | Kontext | 
	| RRÅ, V.kh., 8, 105.1 | 
	| tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / | Kontext | 
	| RRÅ, V.kh., 9, 6.1 | 
	| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext | 
	| RRÅ, V.kh., 9, 7.1 | 
	| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext | 
	| RRÅ, V.kh., 9, 109.2 | 
	| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext | 
	| RRS, 10, 29.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRS, 2, 160.1 | 
	| tadbhasma mṛtakāntena samena saha yojayet / | Kontext | 
	| RRS, 2, 161.1 | 
	| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext | 
	| RRS, 5, 129.2 | 
	| tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // | Kontext | 
	| RRS, 9, 46.3 | 
	| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext | 
	| RRS, 9, 87.3 | 
	| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext | 
	| RSK, 2, 13.2 | 
	| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext | 
	| RSK, 2, 35.2 | 
	| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 3.2 | 
	| kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.1 | 
	| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Kontext |