| BhPr, 2, 3, 100.2 |
| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // | Kontext |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| BhPr, 2, 3, 130.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |
| BhPr, 2, 3, 134.2 |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext |
| BhPr, 2, 3, 134.3 |
| prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // | Kontext |
| BhPr, 2, 3, 136.2 |
| svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // | Kontext |
| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext |
| BhPr, 2, 3, 200.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext |
| BhPr, 2, 3, 210.3 |
| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Kontext |
| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| BhPr, 2, 3, 231.2 |
| bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // | Kontext |
| BhPr, 2, 3, 236.2 |
| bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // | Kontext |
| BhPr, 2, 3, 251.1 |
| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Kontext |
| RAdhy, 1, 35.1 |
| parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / | Kontext |
| RAdhy, 1, 114.2 |
| śigrurasena saṃbhāvya mardayec ca dinatrayam // | Kontext |
| RAdhy, 1, 123.2 |
| yavaciñcikātoyena plāvayitvā puṭe pacet // | Kontext |
| RAdhy, 1, 141.2 |
| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Kontext |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RAdhy, 1, 188.2 |
| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Kontext |
| RAdhy, 1, 408.1 |
| rāhayitvātha saṃśoṣyaṃ cātape punaḥ / | Kontext |
| RArṇ, 10, 44.1 |
| vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / | Kontext |
| RArṇ, 11, 22.1 |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / | Kontext |
| RArṇ, 11, 22.2 |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Kontext |
| RArṇ, 11, 24.2 |
| śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // | Kontext |
| RArṇ, 11, 41.1 |
| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Kontext |
| RArṇ, 11, 44.1 |
| nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / | Kontext |
| RArṇ, 11, 55.1 |
| kāñjikena niṣiktena raktavyoma śataplutam / | Kontext |
| RArṇ, 11, 110.1 |
| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / | Kontext |
| RArṇ, 11, 114.1 |
| bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ / | Kontext |
| RArṇ, 11, 132.1 |
| sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ / | Kontext |
| RArṇ, 11, 136.1 |
| rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / | Kontext |
| RArṇ, 11, 182.1 |
| bhāvayedviṃśatiṃ vārān yavaciñcārasena tu / | Kontext |
| RArṇ, 12, 6.2 |
| saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ / | Kontext |
| RArṇ, 12, 8.1 |
| niśācararase devi gandhakaṃ bhāvayettataḥ / | Kontext |
| RArṇ, 12, 8.2 |
| bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // | Kontext |
| RArṇ, 12, 13.1 |
| niśācararase bhāvyaṃ saptavāraṃ tu tālakam / | Kontext |
| RArṇ, 12, 16.2 |
| palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // | Kontext |
| RArṇ, 12, 38.2 |
| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // | Kontext |
| RArṇ, 12, 47.1 |
| narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam / | Kontext |
| RArṇ, 12, 50.1 |
| narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / | Kontext |
| RArṇ, 12, 53.3 |
| bhāvayet dinamekaṃ tu pātre bhāskaranirmite // | Kontext |
| RArṇ, 12, 91.1 |
| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Kontext |
| RArṇ, 12, 130.1 |
| tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / | Kontext |
| RArṇ, 12, 130.2 |
| kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // | Kontext |
| RArṇ, 12, 158.1 |
| ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu / | Kontext |
| RArṇ, 12, 162.1 |
| gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam / | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Kontext |
| RArṇ, 12, 223.4 |
| viṣatoyena medhāvī saptavārāṃśca bhāvayet // | Kontext |
| RArṇ, 12, 224.1 |
| athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet / | Kontext |
| RArṇ, 12, 225.1 |
| mūṣākhye veṇuyantre ca trivāramapi bhāvayet / | Kontext |
| RArṇ, 12, 316.1 |
| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext |
| RArṇ, 13, 19.1 |
| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Kontext |
| RArṇ, 14, 39.2 |
| bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet // | Kontext |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Kontext |
| RArṇ, 14, 149.1 |
| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Kontext |
| RArṇ, 14, 163.1 |
| kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet / | Kontext |
| RArṇ, 15, 17.2 |
| saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // | Kontext |
| RArṇ, 15, 63.6 |
| bhāvayeccakrayogena bhasmībhavati sūtakam // | Kontext |
| RArṇ, 15, 84.1 |
| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / | Kontext |
| RArṇ, 15, 84.2 |
| bhāvayecchatavārāṃstu jīvabhasma tu gacchati // | Kontext |
| RArṇ, 15, 86.1 |
| tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / | Kontext |
| RArṇ, 15, 87.3 |
| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // | Kontext |
| RArṇ, 15, 90.1 |
| bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / | Kontext |
| RArṇ, 15, 91.1 |
| bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / | Kontext |
| RArṇ, 15, 92.2 |
| bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // | Kontext |
| RArṇ, 15, 128.1 |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Kontext |
| RArṇ, 15, 203.1 |
| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Kontext |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext |
| RArṇ, 16, 20.2 |
| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Kontext |
| RArṇ, 17, 28.2 |
| gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // | Kontext |
| RArṇ, 17, 72.1 |
| bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām / | Kontext |
| RArṇ, 17, 85.2 |
| bhāvayet saptavārāṃśca cāmīkararasena tu // | Kontext |
| RArṇ, 17, 119.1 |
| plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / | Kontext |
| RArṇ, 17, 126.2 |
| bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // | Kontext |
| RArṇ, 17, 133.1 |
| śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ / | Kontext |
| RArṇ, 4, 44.1 |
| raktavargeṇa sammiśrā raktavargapariplutā / | Kontext |
| RArṇ, 4, 45.1 |
| śuklavargeṇa sammiśrā śuklavargapariplutā / | Kontext |
| RArṇ, 6, 15.2 |
| godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // | Kontext |
| RArṇ, 6, 18.2 |
| umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / | Kontext |
| RArṇ, 6, 20.1 |
| śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam / | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 28.2 |
| dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // | Kontext |
| RArṇ, 6, 29.1 |
| sauvarcalayuto megho vajravallīrasaplutaḥ / | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 37.2 |
| bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // | Kontext |
| RArṇ, 6, 50.2 |
| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Kontext |
| RArṇ, 6, 85.2 |
| vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // | Kontext |
| RArṇ, 6, 94.1 |
| mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / | Kontext |
| RArṇ, 6, 122.1 |
| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Kontext |
| RArṇ, 6, 133.2 |
| ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet / | Kontext |
| RArṇ, 6, 134.1 |
| mokṣamoraṭapālāśakṣāragomūtrabhāvitam / | Kontext |
| RArṇ, 7, 8.1 |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Kontext |
| RArṇ, 7, 9.1 |
| kadalīkandatulasīnāraṅgāmlapariplutam / | Kontext |
| RArṇ, 7, 10.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext |
| RArṇ, 7, 13.1 |
| gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ / | Kontext |
| RArṇ, 7, 16.2 |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // | Kontext |
| RArṇ, 7, 31.1 |
| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext |
| RArṇ, 7, 34.0 |
| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // | Kontext |
| RArṇ, 7, 35.1 |
| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Kontext |
| RArṇ, 7, 40.1 |
| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Kontext |
| RArṇ, 7, 45.0 |
| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Kontext |
| RArṇ, 7, 52.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| RArṇ, 7, 54.2 |
| bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // | Kontext |
| RArṇ, 7, 69.1 |
| jvālinībījacūrṇena matsyapittaiśca bhāvayet / | Kontext |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext |
| RArṇ, 7, 78.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RArṇ, 7, 80.1 |
| gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ / | Kontext |
| RArṇ, 7, 82.2 |
| rājakośātakītoyaiḥ pittaiśca paribhāvayet // | Kontext |
| RArṇ, 7, 83.2 |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Kontext |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext |
| RArṇ, 7, 94.2 |
| mahārasā moditāstu pañcagavyena bhāvitāḥ // | Kontext |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext |
| RArṇ, 7, 118.1 |
| devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / | Kontext |
| RArṇ, 7, 123.1 |
| triḥsaptakṛtvo niculabhasmanā bhāvitena tu / | Kontext |
| RArṇ, 7, 124.1 |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext |
| RArṇ, 7, 124.2 |
| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // | Kontext |
| RArṇ, 7, 128.1 |
| bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / | Kontext |
| RArṇ, 7, 136.1 |
| rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / | Kontext |
| RArṇ, 7, 143.2 |
| tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // | Kontext |
| RArṇ, 8, 29.1 |
| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Kontext |
| RArṇ, 8, 43.1 |
| āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ / | Kontext |
| RArṇ, 8, 78.1 |
| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / | Kontext |
| RArṇ, 9, 3.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Kontext |
| RArṇ, 9, 4.0 |
| śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Kontext |
| RArṇ, 9, 5.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / | Kontext |
| RArṇ, 9, 6.1 |
| ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / | Kontext |
| RArṇ, 9, 9.2 |
| bhāvito niculakṣāraḥ sarvasattvāni jārayet // | Kontext |
| RArṇ, 9, 12.1 |
| plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / | Kontext |
| RArṇ, 9, 16.3 |
| bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // | Kontext |
| RArṇ, 9, 17.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // | Kontext |
| RCint, 3, 58.2 |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // | Kontext |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RCint, 3, 61.1 |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Kontext |
| RCint, 3, 62.2 |
| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 67.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // | Kontext |
| RCint, 3, 70.1 |
| plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / | Kontext |
| RCint, 3, 75.1 |
| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RCint, 3, 75.2 |
| śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // | Kontext |
| RCint, 3, 77.1 |
| bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / | Kontext |
| RCint, 3, 164.2 |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Kontext |
| RCint, 3, 172.1 |
| catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā / | Kontext |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Kontext |
| RCint, 3, 221.1 |
| kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / | Kontext |
| RCint, 3, 222.1 |
| sindhukarkoṭigomūtraṃ kāravellīrasaplutam / | Kontext |
| RCint, 4, 6.2 |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // | Kontext |
| RCint, 4, 12.2 |
| tīkṣṇasya mahādevi triphalākvāthabhāvitam // | Kontext |
| RCint, 4, 16.3 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Kontext |
| RCint, 4, 38.1 |
| nijarasabahuparibhāvitasuradālīcūrṇavāpena / | Kontext |
| RCint, 4, 39.1 |
| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / | Kontext |
| RCint, 4, 41.1 |
| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Kontext |
| RCint, 5, 6.2 |
| mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Kontext |
| RCint, 5, 10.2 |
| anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // | Kontext |
| RCint, 5, 13.1 |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Kontext |
| RCint, 5, 18.2 |
| svinnakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| RCint, 6, 42.2 |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext |
| RCint, 6, 57.1 |
| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / | Kontext |
| RCint, 7, 112.2 |
| amlavargayutenādau dine gharme vibhāvayet // | Kontext |
| RCint, 7, 117.1 |
| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / | Kontext |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Kontext |
| RCint, 7, 122.1 |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / | Kontext |
| RCint, 8, 19.2 |
| vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / | Kontext |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext |
| RCint, 8, 53.1 |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Kontext |
| RCint, 8, 53.2 |
| śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak // | Kontext |
| RCint, 8, 99.2 |
| trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // | Kontext |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Kontext |
| RCint, 8, 127.2 |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // | Kontext |
| RCint, 8, 162.2 |
| maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // | Kontext |
| RCint, 8, 178.2 |
| ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // | Kontext |
| RCint, 8, 194.2 |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // | Kontext |
| RCint, 8, 198.2 |
| ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // | Kontext |
| RCint, 8, 227.1 |
| vātapittakaphaghnaistu niryūhais tat subhāvitam / | Kontext |
| RCint, 8, 255.2 |
| eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak // | Kontext |
| RCint, 8, 262.2 |
| miśrayitvā palāśasya sarvāṅgarasabhāvitam // | Kontext |
| RCūM, 10, 22.2 |
| paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // | Kontext |
| RCūM, 10, 26.2 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // | Kontext |
| RCūM, 10, 144.1 |
| vanotpalaśatenaiva bhāvayet paricūrṇya tat / | Kontext |
| RCūM, 11, 36.1 |
| kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / | Kontext |
| RCūM, 11, 58.1 |
| agastyapatratoyena bhāvitā saptavārakam / | Kontext |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext |
| RCūM, 11, 82.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext |
| RCūM, 11, 88.1 |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Kontext |
| RCūM, 11, 110.2 |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // | Kontext |
| RCūM, 11, 113.2 |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RCūM, 12, 30.1 |
| vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / | Kontext |
| RCūM, 14, 109.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // | Kontext |
| RCūM, 15, 44.1 |
| girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / | Kontext |
| RCūM, 16, 31.2 |
| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext |
| RCūM, 16, 32.1 |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Kontext |
| RCūM, 16, 96.2 |
| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // | Kontext |
| RCūM, 5, 72.2 |
| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext |
| RCūM, 5, 111.1 |
| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext |
| RCūM, 9, 27.2 |
| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Kontext |
| RHT, 10, 12.1 |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
| RHT, 10, 12.1 |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
| RHT, 10, 13.1 |
| kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / | Kontext |
| RHT, 10, 16.2 |
| godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // | Kontext |
| RHT, 11, 3.2 |
| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext |
| RHT, 15, 3.1 |
| ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Kontext |
| RHT, 15, 4.1 |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / | Kontext |
| RHT, 15, 8.1 |
| atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / | Kontext |
| RHT, 18, 12.1 |
| bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / | Kontext |
| RHT, 18, 17.1 |
| kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / | Kontext |
| RHT, 18, 27.1 |
| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Kontext |
| RHT, 18, 44.1 |
| bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / | Kontext |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Kontext |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Kontext |
| RHT, 3, 6.2 |
| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Kontext |
| RHT, 3, 9.2 |
| sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // | Kontext |
| RHT, 4, 2.1 |
| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Kontext |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Kontext |
| RHT, 5, 8.1 |
| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Kontext |
| RHT, 7, 2.2 |
| śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Kontext |
| RHT, 7, 3.2 |
| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RHT, 8, 6.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext |
| RHT, 9, 9.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / | Kontext |
| RHT, 9, 11.1 |
| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext |
| RHT, 9, 12.1 |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Kontext |
| RHT, 9, 15.1 |
| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Kontext |
| RHT, 9, 15.2 |
| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // | Kontext |
| RKDh, 1, 1, 142.1 |
| lehavatkṛtababbūlakvāthena paribhāvitam / | Kontext |
| RMañj, 2, 9.1 |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Kontext |
| RMañj, 3, 27.1 |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RMañj, 3, 42.3 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // | Kontext |
| RMañj, 3, 58.1 |
| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Kontext |
| RMañj, 3, 74.1 |
| agastipatratoyena bhāvitā saptavārakam / | Kontext |
| RMañj, 3, 87.2 |
| amlavargayute cādau dinam ardhaṃ vibhāvayet // | Kontext |
| RMañj, 3, 93.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext |
| RMañj, 5, 4.1 |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext |
| RMañj, 6, 10.2 |
| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Kontext |
| RMañj, 6, 41.2 |
| parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // | Kontext |
| RMañj, 6, 43.1 |
| kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RMañj, 6, 72.1 |
| eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / | Kontext |
| RMañj, 6, 97.1 |
| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / | Kontext |
| RMañj, 6, 100.1 |
| tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / | Kontext |
| RMañj, 6, 103.1 |
| pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet / | Kontext |
| RMañj, 6, 103.1 |
| pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet / | Kontext |
| RMañj, 6, 127.1 |
| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / | Kontext |
| RMañj, 6, 127.2 |
| bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ // | Kontext |
| RMañj, 6, 131.1 |
| catustulyā sitā yojyā matsyapittena bhāvayet / | Kontext |
| RMañj, 6, 146.1 |
| cālayellohadaṇḍena hyavatārya vibhāvayet / | Kontext |
| RMañj, 6, 153.2 |
| sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // | Kontext |
| RMañj, 6, 154.2 |
| susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // | Kontext |
| RMañj, 6, 162.1 |
| kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / | Kontext |
| RMañj, 6, 163.1 |
| etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet / | Kontext |
| RMañj, 6, 173.1 |
| daśamūlakaṣāyeṇa bhāvayetpraharadvayam / | Kontext |
| RMañj, 6, 200.1 |
| jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / | Kontext |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Kontext |
| RMañj, 6, 218.1 |
| kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Kontext |
| RMañj, 6, 254.2 |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // | Kontext |
| RMañj, 6, 291.1 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / | Kontext |
| RMañj, 6, 292.1 |
| trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet / | Kontext |
| RMañj, 6, 292.1 |
| trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet / | Kontext |
| RMañj, 6, 292.2 |
| padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // | Kontext |
| RMañj, 6, 302.1 |
| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / | Kontext |
| RMañj, 6, 316.1 |
| mardayedbhāvayetsarvānekaviṃśativārakān / | Kontext |
| RMañj, 6, 330.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| RMañj, 6, 331.1 |
| pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / | Kontext |
| RPSudh, 10, 14.1 |
| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Kontext |
| RPSudh, 2, 37.1 |
| vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet / | Kontext |
| RPSudh, 3, 10.1 |
| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext |
| RPSudh, 3, 55.1 |
| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext |
| RPSudh, 5, 31.2 |
| gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // | Kontext |
| RPSudh, 5, 34.2 |
| nīlīguṃjāvarāpathyāmūlakena subhāvayet // | Kontext |
| RPSudh, 6, 5.1 |
| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Kontext |
| RPSudh, 6, 19.1 |
| bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ / | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RPSudh, 6, 67.2 |
| varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // | Kontext |
| RPSudh, 6, 84.1 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 6, 91.2 |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // | Kontext |
| RPSudh, 7, 28.1 |
| subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / | Kontext |
| RRÅ, R.kh., 2, 31.1 |
| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Kontext |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext |
| RRÅ, R.kh., 3, 16.2 |
| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Kontext |
| RRÅ, R.kh., 4, 9.2 |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext |
| RRÅ, R.kh., 4, 27.2 |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext |
| RRÅ, R.kh., 5, 41.2 |
| kuliśaṃ bhāvitaṃ manaḥśilā // | Kontext |
| RRÅ, R.kh., 5, 43.1 |
| vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ / | Kontext |
| RRÅ, R.kh., 6, 8.1 |
| bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 6, 17.2 |
| tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // | Kontext |
| RRÅ, R.kh., 6, 25.2 |
| peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // | Kontext |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Kontext |
| RRÅ, R.kh., 7, 4.2 |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ // | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RRÅ, R.kh., 7, 33.2 |
| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Kontext |
| RRÅ, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Kontext |
| RRÅ, R.kh., 7, 36.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext |
| RRÅ, R.kh., 7, 39.1 |
| bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ / | Kontext |
| RRÅ, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Kontext |
| RRÅ, R.kh., 7, 53.1 |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Kontext |
| RRÅ, R.kh., 8, 8.2 |
| bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // | Kontext |
| RRÅ, R.kh., 8, 75.2 |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 8, 77.1 |
| yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / | Kontext |
| RRÅ, R.kh., 8, 77.2 |
| tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // | Kontext |
| RRÅ, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 9, 19.1 |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 19.2 |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Kontext |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 9, 27.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext |
| RRÅ, R.kh., 9, 41.1 |
| bhāvayettu dravenaiva puṭānte yāmamātrakam / | Kontext |
| RRÅ, R.kh., 9, 41.2 |
| pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet // | Kontext |
| RRÅ, V.kh., 10, 46.1 |
| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Kontext |
| RRÅ, V.kh., 10, 52.1 |
| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Kontext |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 55.1 |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 64.1 |
| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 10, 64.2 |
| śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet // | Kontext |
| RRÅ, V.kh., 10, 66.1 |
| ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / | Kontext |
| RRÅ, V.kh., 10, 67.2 |
| śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak // | Kontext |
| RRÅ, V.kh., 10, 70.1 |
| gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 70.2 |
| jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak // | Kontext |
| RRÅ, V.kh., 10, 73.1 |
| etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 10, 77.1 |
| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 79.1 |
| kośātakīdalarasairbhāvayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 10, 84.1 |
| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Kontext |
| RRÅ, V.kh., 10, 86.1 |
| saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / | Kontext |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÅ, V.kh., 12, 2.2 |
| bhāvayedvātha vṛntākarasenaiva tu saptadhā // | Kontext |
| RRÅ, V.kh., 12, 3.2 |
| karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // | Kontext |
| RRÅ, V.kh., 12, 6.2 |
| śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // | Kontext |
| RRÅ, V.kh., 12, 25.1 |
| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Kontext |
| RRÅ, V.kh., 12, 41.2 |
| ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 43.0 |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 52.1 |
| sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 13, 2.1 |
| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / | Kontext |
| RRÅ, V.kh., 13, 3.1 |
| peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam / | Kontext |
| RRÅ, V.kh., 13, 3.2 |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 13, 25.2 |
| bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 28.2 |
| bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā / | Kontext |
| RRÅ, V.kh., 13, 29.1 |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 13, 32.1 |
| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 37.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 13, 37.3 |
| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 13, 37.4 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Kontext |
| RRÅ, V.kh., 13, 57.1 |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Kontext |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext |
| RRÅ, V.kh., 13, 71.1 |
| gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Kontext |
| RRÅ, V.kh., 13, 73.1 |
| sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 100.1 |
| anena kāṃjikenaiva śatavāraṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 13, 103.2 |
| anena cāraṇāvastu śatavārāṇi bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 104.2 |
| dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // | Kontext |
| RRÅ, V.kh., 14, 4.1 |
| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / | Kontext |
| RRÅ, V.kh., 14, 28.1 |
| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / | Kontext |
| RRÅ, V.kh., 14, 35.1 |
| bhāvayedabhiṣekeṇa pūrvavatśatavārakam / | Kontext |
| RRÅ, V.kh., 15, 19.1 |
| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 15, 20.1 |
| bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 22.1 |
| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Kontext |
| RRÅ, V.kh., 15, 26.1 |
| yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / | Kontext |
| RRÅ, V.kh., 15, 80.1 |
| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 15, 95.2 |
| mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // | Kontext |
| RRÅ, V.kh., 15, 98.1 |
| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / | Kontext |
| RRÅ, V.kh., 15, 102.2 |
| pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÅ, V.kh., 16, 43.2 |
| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // | Kontext |
| RRÅ, V.kh., 16, 55.1 |
| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 16, 116.1 |
| bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam / | Kontext |
| RRÅ, V.kh., 17, 5.1 |
| vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 16.2 |
| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext |
| RRÅ, V.kh., 17, 17.2 |
| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext |
| RRÅ, V.kh., 17, 30.2 |
| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 31.1 |
| athavā chāgamūtreṇa bhāvayet kapitiṃdujam / | Kontext |
| RRÅ, V.kh., 17, 34.1 |
| bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam / | Kontext |
| RRÅ, V.kh., 17, 36.1 |
| paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 36.2 |
| śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 17, 38.1 |
| kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam / | Kontext |
| RRÅ, V.kh., 17, 39.1 |
| sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / | Kontext |
| RRÅ, V.kh., 17, 40.2 |
| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 42.1 |
| śatadhā naramūtreṇa bhāvayeddevadālikām / | Kontext |
| RRÅ, V.kh., 17, 43.1 |
| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 17, 46.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRÅ, V.kh., 17, 51.2 |
| cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // | Kontext |
| RRÅ, V.kh., 17, 53.2 |
| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 54.1 |
| saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / | Kontext |
| RRÅ, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÅ, V.kh., 17, 68.1 |
| śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam / | Kontext |
| RRÅ, V.kh., 18, 174.2 |
| bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 19, 15.2 |
| bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 19, 70.1 |
| dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 19, 70.2 |
| śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // | Kontext |
| RRÅ, V.kh., 19, 71.3 |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 72.1 |
| bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / | Kontext |
| RRÅ, V.kh., 2, 50.1 |
| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Kontext |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Kontext |
| RRÅ, V.kh., 3, 46.1 |
| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Kontext |
| RRÅ, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Kontext |
| RRÅ, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 72.2 |
| tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // | Kontext |
| RRÅ, V.kh., 3, 73.1 |
| ādāya matsyapittena saptadhā bhāvyamātape / | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 3, 78.1 |
| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| RRÅ, V.kh., 3, 82.2 |
| dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 83.1 |
| śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 88.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Kontext |
| RRÅ, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÅ, V.kh., 3, 100.1 |
| ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 107.1 |
| bhāvayedātape tīvre tatkalkena vilepya ca / | Kontext |
| RRÅ, V.kh., 4, 13.2 |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Kontext |
| RRÅ, V.kh., 4, 16.2 |
| bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 20.1 |
| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 23.2 |
| karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 25.1 |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 29.2 |
| snigdhakhalve karāṅgulyā devadālīdrave plutam // | Kontext |
| RRÅ, V.kh., 4, 99.2 |
| āvartya ḍhālayettasmiṃstena kalkena bhāvitam // | Kontext |
| RRÅ, V.kh., 4, 103.1 |
| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 103.2 |
| raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // | Kontext |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Kontext |
| RRÅ, V.kh., 5, 19.1 |
| bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 6, 31.1 |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 6, 49.2 |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 62.2 |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext |
| RRÅ, V.kh., 6, 80.2 |
| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // | Kontext |
| RRÅ, V.kh., 7, 29.2 |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 37.2 |
| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 7, 38.2 |
| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Kontext |
| RRÅ, V.kh., 7, 42.1 |
| eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / | Kontext |
| RRÅ, V.kh., 7, 72.2 |
| bhāvayet khoṭayet paścāt karṣaike drutasūtake // | Kontext |
| RRÅ, V.kh., 7, 110.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / | Kontext |
| RRÅ, V.kh., 8, 6.2 |
| viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 17.1 |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 8, 24.2 |
| ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // | Kontext |
| RRÅ, V.kh., 8, 27.2 |
| takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 57.2 |
| saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 9, 12.1 |
| kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 9, 46.2 |
| dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet // | Kontext |
| RRÅ, V.kh., 9, 50.2 |
| saptadhā bhāvayed gharme somavallyā dravairdinam // | Kontext |
| RRS, 10, 92.2 |
| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Kontext |
| RRS, 11, 67.2 |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Kontext |
| RRS, 11, 115.1 |
| kākodumbarikāyā dugdhena subhāvito hiṅguḥ / | Kontext |
| RRS, 2, 37.1 |
| paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam / | Kontext |
| RRS, 2, 41.1 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / | Kontext |
| RRS, 2, 43.1 |
| gandharvapattratoyena guḍena saha bhāvitam / | Kontext |
| RRS, 2, 66.1 |
| mocamoraṭapālāśakṣāragomūtrabhāvitam / | Kontext |
| RRS, 2, 83.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext |
| RRS, 2, 96.2 |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // | Kontext |
| RRS, 2, 123.0 |
| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext |
| RRS, 2, 149.1 |
| naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Kontext |
| RRS, 3, 49.0 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Kontext |
| RRS, 3, 59.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext |
| RRS, 3, 69.1 |
| gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ / | Kontext |
| RRS, 3, 78.2 |
| trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // | Kontext |
| RRS, 3, 80.1 |
| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Kontext |
| RRS, 3, 96.1 |
| agastyapattratoyena bhāvitā saptavārakam / | Kontext |
| RRS, 3, 110.2 |
| bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // | Kontext |
| RRS, 3, 120.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / | Kontext |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Kontext |
| RRS, 3, 152.2 |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // | Kontext |
| RRS, 3, 153.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RRS, 4, 36.1 |
| vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / | Kontext |
| RRS, 4, 71.1 |
| śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / | Kontext |
| RRS, 5, 18.2 |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Kontext |
| RRS, 5, 37.1 |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / | Kontext |
| RRS, 5, 40.1 |
| saptadhā naramūtreṇa bhāvayeddevadālikām / | Kontext |
| RRS, 5, 58.1 |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext |
| RRS, 5, 125.1 |
| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Kontext |
| RRS, 5, 127.1 |
| gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / | Kontext |
| RRS, 5, 142.1 |
| triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / | Kontext |
| RRS, 5, 146.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRS, 5, 211.1 |
| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet / | Kontext |
| RRS, 9, 19.2 |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext |
| RSK, 2, 22.1 |
| kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext |
| ŚdhSaṃh, 2, 11, 70.2 |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // | Kontext |
| ŚdhSaṃh, 2, 11, 73.1 |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 94.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 15.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext |
| ŚdhSaṃh, 2, 12, 52.2 |
| kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 84.2 |
| tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // | Kontext |
| ŚdhSaṃh, 2, 12, 128.2 |
| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext |
| ŚdhSaṃh, 2, 12, 137.2 |
| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 146.2 |
| paścānmṛgamadaś candratulasīrasabhāvitaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 156.2 |
| bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 158.1 |
| saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / | Kontext |
| ŚdhSaṃh, 2, 12, 187.2 |
| viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 205.1 |
| kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 12, 210.2 |
| pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak // | Kontext |
| ŚdhSaṃh, 2, 12, 213.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| ŚdhSaṃh, 2, 12, 214.1 |
| pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 12, 225.2 |
| mardayedbhāvayetsarvamekaviṃśativārakam // | Kontext |
| ŚdhSaṃh, 2, 12, 243.2 |
| kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // | Kontext |
| ŚdhSaṃh, 2, 12, 256.2 |
| kapitthavijayādrāvairbhāvayetsaptadhā pṛthak // | Kontext |
| ŚdhSaṃh, 2, 12, 257.2 |
| etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 262.2 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 263.2 |
| tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 264.1 |
| padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 12, 269.2 |
| kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 271.2 |
| bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 279.2 |
| rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 280.2 |
| vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // | Kontext |
| ŚdhSaṃh, 2, 12, 281.1 |
| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 283.1 |
| bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 284.1 |
| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 287.2 |
| aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |