| ÅK, 1, 25, 32.1 | 
	|   tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / | Kontext | 
	| ÅK, 1, 25, 92.1 | 
	|   iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / | Kontext | 
	| BhPr, 1, 8, 122.0 | 
	|   sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext | 
	| BhPr, 2, 3, 35.1 | 
	|   nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Kontext | 
	| MPālNigh, 4, 37.2 | 
	|   srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Kontext | 
	| RAdhy, 1, 59.1 | 
	|   ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Kontext | 
	| RAdhy, 1, 142.1 | 
	|   tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext | 
	| RArṇ, 12, 369.2 | 
	|   śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext | 
	| RArṇ, 12, 371.1 | 
	|   tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext | 
	| RArṇ, 15, 180.2 | 
	|   kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // | Kontext | 
	| RArṇ, 17, 41.1 | 
	|   śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext | 
	| RArṇ, 17, 45.2 | 
	|   mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 60.2 | 
	|   haridre dve varārohe chāgamūtreṇa peṣayet // | Kontext | 
	| RArṇ, 17, 61.2 | 
	|   śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 89.0 | 
	|   uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Kontext | 
	| RArṇ, 7, 12.2 | 
	|   vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext | 
	| RArṇ, 7, 29.1 | 
	|   pītastu mṛttikākāro mṛttikārasako varaḥ / | Kontext | 
	| RArṇ, 7, 52.2 | 
	|   sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RArṇ, 7, 67.1 | 
	|   sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext | 
	| RājNigh, 13, 61.2 | 
	|   visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext | 
	| RCint, 3, 127.1 | 
	|   bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Kontext | 
	| RCint, 6, 7.2 | 
	|   viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext | 
	| RCint, 6, 70.2 | 
	|   āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext | 
	| RCint, 8, 219.3 | 
	|   hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // | Kontext | 
	| RCint, 8, 271.2 | 
	|   etadrasāyanavaraṃ sarvarogeṣu yojayet // | Kontext | 
	| RCūM, 10, 10.1 | 
	|   caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RCūM, 10, 79.1 | 
	|   sattvametatsamādāya varabhūnāgasattvayuk / | Kontext | 
	| RCūM, 10, 147.3 | 
	|   mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Kontext | 
	| RCūM, 11, 1.2 | 
	|   uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext | 
	| RCūM, 11, 4.1 | 
	|   raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext | 
	| RCūM, 12, 43.1 | 
	|   triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RCūM, 16, 30.2 | 
	|   sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext | 
	| RCūM, 16, 40.2 | 
	|   payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext | 
	| RCūM, 16, 41.2 | 
	|   vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext | 
	| RCūM, 16, 50.1 | 
	|   varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext | 
	| RCūM, 16, 93.2 | 
	|   valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext | 
	| RCūM, 4, 2.2 | 
	|   yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext | 
	| RCūM, 4, 34.2 | 
	|   tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // | Kontext | 
	| RCūM, 4, 92.2 | 
	|   iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext | 
	| RCūM, 9, 11.2 | 
	|   pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // | Kontext | 
	| RHT, 14, 18.2 | 
	|   triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Kontext | 
	| RHT, 5, 5.2 | 
	|   tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Kontext | 
	| RHT, 5, 17.1 | 
	|   athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext | 
	| RHT, 5, 17.1 | 
	|   athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Kontext | 
	| RHT, 5, 22.1 | 
	|   mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Kontext | 
	| RHT, 5, 22.2 | 
	|   ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Kontext | 
	| RHT, 5, 41.2 | 
	|   paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Kontext | 
	| RHT, 5, 46.1 | 
	|   sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext | 
	| RHT, 5, 50.1 | 
	|   āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext | 
	| RHT, 5, 51.1 | 
	|   vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext | 
	| RHT, 5, 53.1 | 
	|   evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Kontext | 
	| RHT, 5, 58.1 | 
	|   evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext | 
	| RKDh, 1, 1, 154.2 | 
	|   sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Kontext | 
	| RMañj, 2, 5.1 | 
	|   bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Kontext | 
	| RMañj, 2, 6.1 | 
	|   evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / | Kontext | 
	| RMañj, 3, 37.2 | 
	|   caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext | 
	| RMañj, 6, 83.1 | 
	|   tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Kontext | 
	| RMañj, 6, 313.1 | 
	|   kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RPSudh, 1, 14.1 | 
	|   kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Kontext | 
	| RPSudh, 1, 26.1 | 
	|   doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 45.1 | 
	|   athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 57.2 | 
	|   nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 2, 6.2 | 
	|   abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 2, 108.2 | 
	|   kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext | 
	| RPSudh, 3, 3.2 | 
	|   supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Kontext | 
	| RPSudh, 3, 5.1 | 
	|   akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Kontext | 
	| RPSudh, 3, 8.1 | 
	|   ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext | 
	| RPSudh, 3, 11.1 | 
	|   rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext | 
	| RPSudh, 3, 11.2 | 
	|   kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext | 
	| RPSudh, 3, 13.3 | 
	|   sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext | 
	| RPSudh, 3, 16.1 | 
	|   tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext | 
	| RPSudh, 3, 19.1 | 
	|   vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Kontext | 
	| RPSudh, 3, 23.1 | 
	|   mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext | 
	| RPSudh, 3, 23.2 | 
	|   rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Kontext | 
	| RPSudh, 3, 24.2 | 
	|   sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext | 
	| RPSudh, 3, 38.1 | 
	|   rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 3, 40.2 | 
	|   drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext | 
	| RPSudh, 4, 7.2 | 
	|   hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 4, 57.1 | 
	|   yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext | 
	| RPSudh, 4, 57.2 | 
	|   kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Kontext | 
	| RPSudh, 4, 69.2 | 
	|   varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Kontext | 
	| RPSudh, 5, 34.1 | 
	|   varākaṣāyairmatimān tathā kuru bhiṣagvara / | Kontext | 
	| RPSudh, 5, 54.2 | 
	|   taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Kontext | 
	| RPSudh, 5, 75.2 | 
	|   amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // | Kontext | 
	| RPSudh, 5, 102.0 | 
	|   vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext | 
	| RPSudh, 5, 124.2 | 
	|   rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Kontext | 
	| RPSudh, 6, 21.1 | 
	|   rasāyanavarā sarvā vātaśleṣmavināśinī / | Kontext | 
	| RPSudh, 6, 56.2 | 
	|   tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Kontext | 
	| RPSudh, 7, 41.2 | 
	|   kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 7, 45.1 | 
	|   gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext | 
	| RPSudh, 7, 60.1 | 
	|   golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext | 
	| RPSudh, 7, 62.1 | 
	|   dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext | 
	| RRÅ, R.kh., 3, 13.2 | 
	|   viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	|   sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	|   sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	|   lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	|   lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 10, 90.1 | 
	|   samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext | 
	| RRÅ, V.kh., 11, 1.1 | 
	|   siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext | 
	| RRÅ, V.kh., 12, 85.2 | 
	|   saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext | 
	| RRÅ, V.kh., 13, 1.1 | 
	|   dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext | 
	| RRÅ, V.kh., 13, 105.1 | 
	|   svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext | 
	| RRÅ, V.kh., 17, 1.1 | 
	|   vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext | 
	| RRÅ, V.kh., 17, 73.2 | 
	|   tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	|   sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext | 
	| RRÅ, V.kh., 20, 143.2 | 
	|   tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext | 
	| RRÅ, V.kh., 7, 127.1 | 
	|   baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 116.1 | 
	|   divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Kontext | 
	| RRS, 10, 82.2 | 
	|   pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // | Kontext | 
	| RRS, 11, 93.2 | 
	|   tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext | 
	| RRS, 11, 94.2 | 
	|   tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| RRS, 2, 10.1 | 
	|   caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RRS, 3, 13.1 | 
	|   sa cāpi trividho devi śukacañcunibho varaḥ / | Kontext | 
	| RRS, 3, 16.1 | 
	|   raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext | 
	| RRS, 3, 153.2 | 
	|   evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RRS, 4, 5.2 | 
	|   puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Kontext | 
	| RRS, 4, 47.1 | 
	|   triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RRS, 5, 114.4 | 
	|   sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Kontext | 
	| RRS, 8, 2.2 | 
	|   yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext | 
	| RRS, 8, 72.2 | 
	|   iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 193.1 | 
	|   aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |