| ÅK, 1, 25, 69.2 |
| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext |
| ÅK, 1, 26, 14.1 |
| yantre lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| ÅK, 1, 26, 78.2 |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Kontext |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext |
| BhPr, 1, 8, 39.3 |
| loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // | Kontext |
| BhPr, 1, 8, 41.1 |
| lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru / | Kontext |
| BhPr, 1, 8, 43.2 |
| nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham // | Kontext |
| BhPr, 1, 8, 45.2 |
| madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // | Kontext |
| BhPr, 1, 8, 52.1 |
| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Kontext |
| BhPr, 2, 3, 53.2 |
| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| BhPr, 2, 3, 54.2 |
| lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // | Kontext |
| BhPr, 2, 3, 84.2 |
| mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ // | Kontext |
| BhPr, 2, 3, 90.1 |
| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| BhPr, 2, 3, 104.2 |
| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Kontext |
| BhPr, 2, 3, 129.1 |
| vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam / | Kontext |
| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext |
| BhPr, 2, 3, 205.1 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| KaiNigh, 2, 22.2 |
| lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam // | Kontext |
| KaiNigh, 2, 24.2 |
| lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru // | Kontext |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext |
| MPālNigh, 4, 14.1 |
| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / | Kontext |
| MPālNigh, 4, 15.1 |
| lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut / | Kontext |
| RAdhy, 1, 13.2 |
| rasānāṃ phalamutpattiṃ dehaloharasāyanam // | Kontext |
| RAdhy, 1, 25.2 |
| saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // | Kontext |
| RAdhy, 1, 127.2 |
| lohāgre śālasudagdhaṃ varṣayet tathā // | Kontext |
| RAdhy, 1, 131.1 |
| tato lohakapālasthaṃ svedayenmṛduvahninā / | Kontext |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext |
| RAdhy, 1, 146.1 |
| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext |
| RAdhy, 1, 148.2 |
| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Kontext |
| RAdhy, 1, 150.1 |
| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext |
| RAdhy, 1, 151.1 |
| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 151.1 |
| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 154.1 |
| lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam / | Kontext |
| RAdhy, 1, 160.2 |
| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // | Kontext |
| RAdhy, 1, 167.1 |
| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Kontext |
| RAdhy, 1, 171.1 |
| prakṣipya lohasattve tau catuṣpāda ubhāv api / | Kontext |
| RAdhy, 1, 270.2 |
| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Kontext |
| RAdhy, 1, 438.2 |
| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Kontext |
| RArṇ, 10, 6.1 |
| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / | Kontext |
| RArṇ, 11, 35.2 |
| navavāraṃ tato devi lohapātre tu jārayet // | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 81.1 |
| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Kontext |
| RArṇ, 11, 93.3 |
| hemni jīrṇe tato'rdhena mṛtalohena rañjayet // | Kontext |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Kontext |
| RArṇ, 12, 50.2 |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext |
| RArṇ, 12, 364.2 |
| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 13, 31.2 |
| anena drutiyogena dehalohakaro rasaḥ // | Kontext |
| RArṇ, 14, 18.2 |
| yathā lohe tathā dehe kramate nātra saṃśayaḥ // | Kontext |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext |
| RArṇ, 14, 124.2 |
| siddhaṃ bhasma bhavellohaśalākena ca cālayet // | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 15, 33.2 |
| dehalohakaro yaśca pārado lauhavat priye // | Kontext |
| RArṇ, 15, 63.1 |
| sutapte lohapātre ca kṣipecca palapūrṇakam / | Kontext |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext |
| RArṇ, 15, 182.2 |
| karakasya tu bījāni lohāṣṭāṃśena mardayet // | Kontext |
| RArṇ, 15, 185.2 |
| lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // | Kontext |
| RArṇ, 16, 80.2 |
| taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Kontext |
| RArṇ, 17, 134.1 |
| lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / | Kontext |
| RArṇ, 4, 2.3 |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext |
| RArṇ, 4, 5.1 |
| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Kontext |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RArṇ, 4, 17.2 |
| lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // | Kontext |
| RArṇ, 4, 25.3 |
| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RArṇ, 4, 59.1 |
| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Kontext |
| RArṇ, 4, 60.2 |
| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Kontext |
| RArṇ, 6, 46.1 |
| yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RArṇ, 7, 27.2 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ // | Kontext |
| RArṇ, 7, 70.1 |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Kontext |
| RArṇ, 7, 109.1 |
| gopālakī tumbururlohanighnakaḥ / | Kontext |
| RArṇ, 7, 128.2 |
| tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // | Kontext |
| RArṇ, 7, 129.1 |
| dhamed drutaṃ bhavellohametaireva niṣecayet / | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext |
| RArṇ, 8, 59.1 |
| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Kontext |
| RājNigh, 13, 38.2 |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext |
| RājNigh, 13, 45.1 |
| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Kontext |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext |
| RCint, 2, 9.0 |
| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 72.2 |
| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 3, 88.3 |
| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 4, 14.2 |
| lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // | Kontext |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RCint, 6, 19.2 |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Kontext |
| RCint, 6, 59.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RCint, 8, 68.1 |
| lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / | Kontext |
| RCint, 8, 68.2 |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // | Kontext |
| RCint, 8, 71.2 |
| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Kontext |
| RCint, 8, 73.1 |
| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / | Kontext |
| RCint, 8, 73.2 |
| tāmre vā lohadarvyā tu cālayed vidhipūrvakam // | Kontext |
| RCint, 8, 88.3 |
| hitānyetāni vasūni lohametatsamaśnatām // | Kontext |
| RCint, 8, 96.2 |
| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Kontext |
| RCint, 8, 97.2 |
| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // | Kontext |
| RCint, 8, 103.1 |
| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Kontext |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext |
| RCint, 8, 158.2 |
| lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // | Kontext |
| RCint, 8, 261.1 |
| triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / | Kontext |
| RCūM, 10, 8.2 |
| dehalohakaraṃ tattu sarvarogaharaṃ param // | Kontext |
| RCūM, 10, 47.1 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Kontext |
| RCūM, 10, 48.1 |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Kontext |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext |
| RCūM, 10, 114.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RCūM, 10, 125.1 |
| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext |
| RCūM, 10, 138.2 |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Kontext |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext |
| RCūM, 11, 67.2 |
| rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // | Kontext |
| RCūM, 11, 97.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext |
| RCūM, 11, 106.2 |
| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext |
| RCūM, 12, 36.2 |
| kāsamardarasāpūrṇalohapātre niveśitam // | Kontext |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext |
| RCūM, 14, 57.2 |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Kontext |
| RCūM, 14, 81.2 |
| namate bhaṅguraṃ yattat kharaloham udāhṛtam // | Kontext |
| RCūM, 14, 85.2 |
| lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // | Kontext |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Kontext |
| RCūM, 14, 90.2 |
| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // | Kontext |
| RCūM, 14, 92.1 |
| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Kontext |
| RCūM, 14, 96.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext |
| RCūM, 14, 99.2 |
| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Kontext |
| RCūM, 14, 101.1 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / | Kontext |
| RCūM, 14, 102.2 |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext |
| RCūM, 14, 105.1 |
| evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet / | Kontext |
| RCūM, 14, 109.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 14, 116.2 |
| anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 14, 119.1 |
| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / | Kontext |
| RCūM, 14, 124.1 |
| palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā / | Kontext |
| RCūM, 14, 125.2 |
| pūrvavanmārayellohaṃ jāyate guṇavattaram // | Kontext |
| RCūM, 14, 127.2 |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext |
| RCūM, 14, 128.1 |
| aviśodhitalohānāṃ viṣavadvamanaṃ matam / | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 14, 170.1 |
| dehalohakarī proktā yuktā rasarasāyane / | Kontext |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext |
| RCūM, 14, 211.1 |
| aṅkolatailametaddhi dehalohavidhāyakam / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 15, 13.1 |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext |
| RCūM, 15, 19.1 |
| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext |
| RCūM, 16, 22.2 |
| tato nikṣipya lohāśmakambūnāmeva bhājane // | Kontext |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext |
| RCūM, 16, 77.2 |
| bālastu kalpanīyena dehalohavidhāyakaḥ // | Kontext |
| RCūM, 16, 78.1 |
| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / | Kontext |
| RCūM, 16, 79.1 |
| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / | Kontext |
| RCūM, 16, 81.1 |
| vṛddhaścaivātivṛddhaśca dehalohakarāvubhau / | Kontext |
| RCūM, 4, 50.2 |
| niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Kontext |
| RCūM, 4, 71.2 |
| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext |
| RCūM, 5, 5.2 |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext |
| RCūM, 5, 14.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RCūM, 5, 33.2 |
| kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // | Kontext |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext |
| RCūM, 5, 42.1 |
| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Kontext |
| RCūM, 5, 80.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RCūM, 5, 113.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RCūM, 5, 145.1 |
| lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Kontext |
| RHT, 10, 8.1 |
| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext |
| RHT, 10, 11.2 |
| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Kontext |
| RHT, 14, 3.1 |
| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Kontext |
| RHT, 14, 3.2 |
| laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // | Kontext |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
| RHT, 4, 10.2 |
| atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext |
| RHT, 4, 22.1 |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext |
| RHT, 5, 10.2 |
| lohaśalākā yojyāstatrāpi ca hemapatrāṇi // | Kontext |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext |
| RKDh, 1, 1, 12.1 |
| lohair nivartito yastu taptakhalvaḥ sa ucyate / | Kontext |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext |
| RKDh, 1, 1, 103.3 |
| paścāllohadaṇḍenaikīkṛtya karaṇīyam / | Kontext |
| RKDh, 1, 1, 176.3 |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 2, 48.2 |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext |
| RMañj, 5, 45.2 |
| sthūlāgrayā lohadarvyā śanaistad avacālayet // | Kontext |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RMañj, 5, 56.3 |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Kontext |
| RMañj, 5, 57.1 |
| kākodumbarikānīre lohapatrāṇi secayet / | Kontext |
| RMañj, 5, 59.2 |
| evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 5, 63.1 |
| sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / | Kontext |
| RMañj, 5, 64.1 |
| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext |
| RMañj, 5, 67.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RMañj, 6, 6.1 |
| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Kontext |
| RMañj, 6, 41.1 |
| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext |
| RMañj, 6, 76.1 |
| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext |
| RMañj, 6, 98.2 |
| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Kontext |
| RMañj, 6, 116.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RMañj, 6, 146.1 |
| cālayellohadaṇḍena hyavatārya vibhāvayet / | Kontext |
| RMañj, 6, 155.1 |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext |
| RMañj, 6, 160.2 |
| lohapātre ca lavaṇaṃ athopari nidhāpayet // | Kontext |
| RMañj, 6, 165.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext |
| RMañj, 6, 178.1 |
| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Kontext |
| RMañj, 6, 182.1 |
| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext |
| RMañj, 6, 184.1 |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext |
| RMañj, 6, 206.1 |
| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext |
| RMañj, 6, 223.1 |
| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Kontext |
| RMañj, 6, 226.2 |
| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Kontext |
| RMañj, 6, 235.1 |
| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext |
| RMañj, 6, 288.2 |
| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // | Kontext |
| RMañj, 6, 322.1 |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext |
| RMañj, 6, 326.2 |
| mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // | Kontext |
| RPSudh, 1, 77.0 |
| tathā ca daśa karmāṇi dehalohakarāṇi hi // | Kontext |
| RPSudh, 1, 78.2 |
| karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // | Kontext |
| RPSudh, 1, 80.2 |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Kontext |
| RPSudh, 1, 81.1 |
| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / | Kontext |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext |
| RPSudh, 1, 103.1 |
| dhātuvādavidhānena lohakṛt dehakṛnna hi / | Kontext |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext |
| RPSudh, 1, 151.1 |
| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext |
| RPSudh, 1, 161.1 |
| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Kontext |
| RPSudh, 1, 162.1 |
| yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / | Kontext |
| RPSudh, 2, 6.1 |
| drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā / | Kontext |
| RPSudh, 2, 40.1 |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Kontext |
| RPSudh, 2, 47.2 |
| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Kontext |
| RPSudh, 2, 70.1 |
| hemadrutau baddharaso dehalohaprasādhakaḥ / | Kontext |
| RPSudh, 2, 85.1 |
| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 3, 3.1 |
| ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / | Kontext |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Kontext |
| RPSudh, 3, 15.2 |
| viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam // | Kontext |
| RPSudh, 3, 26.1 |
| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Kontext |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext |
| RPSudh, 3, 33.1 |
| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext |
| RPSudh, 3, 41.1 |
| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Kontext |
| RPSudh, 3, 55.1 |
| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 4, 18.1 |
| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RPSudh, 4, 57.2 |
| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Kontext |
| RPSudh, 4, 59.2 |
| tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // | Kontext |
| RPSudh, 4, 61.1 |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext |
| RPSudh, 4, 66.2 |
| kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // | Kontext |
| RPSudh, 4, 68.1 |
| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Kontext |
| RPSudh, 4, 68.1 |
| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Kontext |
| RPSudh, 4, 69.2 |
| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Kontext |
| RPSudh, 4, 71.2 |
| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Kontext |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext |
| RPSudh, 4, 75.2 |
| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // | Kontext |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext |
| RPSudh, 4, 77.1 |
| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext |
| RPSudh, 4, 99.2 |
| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // | Kontext |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext |
| RPSudh, 5, 32.1 |
| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Kontext |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext |
| RPSudh, 5, 48.1 |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 90.0 |
| dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // | Kontext |
| RPSudh, 5, 91.2 |
| melanaṃ kurute lohe paramaṃ ca rasāyanam // | Kontext |
| RPSudh, 5, 127.2 |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Kontext |
| RPSudh, 5, 130.2 |
| gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 13.1 |
| śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Kontext |
| RPSudh, 6, 28.2 |
| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // | Kontext |
| RPSudh, 6, 31.1 |
| śvetastu khaṭikākāro lepanāllohamāraṇam / | Kontext |
| RPSudh, 6, 70.2 |
| lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // | Kontext |
| RPSudh, 6, 88.2 |
| dehalohakaro netryo girisindūra īritaḥ // | Kontext |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext |
| RRÅ, R.kh., 2, 4.2 |
| khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā // | Kontext |
| RRÅ, R.kh., 2, 43.2 |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 85.1 |
| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext |
| RRÅ, R.kh., 9, 15.1 |
| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Kontext |
| RRÅ, R.kh., 9, 17.1 |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext |
| RRÅ, R.kh., 9, 20.2 |
| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Kontext |
| RRÅ, R.kh., 9, 30.1 |
| piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext |
| RRÅ, R.kh., 9, 31.1 |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext |
| RRÅ, R.kh., 9, 31.2 |
| ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // | Kontext |
| RRÅ, R.kh., 9, 35.1 |
| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Kontext |
| RRÅ, R.kh., 9, 35.2 |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext |
| RRÅ, R.kh., 9, 46.0 |
| ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // | Kontext |
| RRÅ, R.kh., 9, 50.2 |
| svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| RRÅ, R.kh., 9, 56.2 |
| yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, V.kh., 1, 54.2 |
| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Kontext |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext |
| RRÅ, V.kh., 10, 9.1 |
| lohasya kuṭyamānasya sutaptasya dalāni vai / | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 76.1 |
| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Kontext |
| RRÅ, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 14, 8.1 |
| uddhṛtyoṣṇāranālena kṣālayellohapātrake / | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext |
| RRÅ, V.kh., 17, 35.3 |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 45.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 46.2 |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 56.1 |
| lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 59.1 |
| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext |
| RRÅ, V.kh., 17, 65.2 |
| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 48.0 |
| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 56.1 |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Kontext |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
| RRÅ, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÅ, V.kh., 2, 49.2 |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 20, 11.1 |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Kontext |
| RRÅ, V.kh., 3, 19.2 |
| valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 75.1 |
| ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / | Kontext |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 112.1 |
| tena lohasya patrāṇi lepayet palapañcakam / | Kontext |
| RRÅ, V.kh., 3, 113.2 |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 4, 36.1 |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 4, 53.2 |
| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext |
| RRÅ, V.kh., 4, 57.2 |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext |
| RRÅ, V.kh., 4, 111.2 |
| yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 5, 6.2 |
| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext |
| RRÅ, V.kh., 5, 41.2 |
| samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // | Kontext |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext |
| RRÅ, V.kh., 8, 108.1 |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Kontext |
| RRÅ, V.kh., 8, 122.2 |
| cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext |
| RRÅ, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext |
| RRS, 10, 3.0 |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Kontext |
| RRS, 10, 18.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RRS, 11, 68.1 |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Kontext |
| RRS, 11, 79.2 |
| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / | Kontext |
| RRS, 2, 8.2 |
| dehalohakaraṃ tacca sarvarogaharaṃ param // | Kontext |
| RRS, 2, 36.2 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Kontext |
| RRS, 2, 45.2 |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Kontext |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RRS, 2, 62.1 |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Kontext |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext |
| RRS, 2, 111.2 |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext |
| RRS, 2, 116.3 |
| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext |
| RRS, 2, 137.1 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Kontext |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext |
| RRS, 2, 145.2 |
| dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Kontext |
| RRS, 2, 159.2 |
| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext |
| RRS, 3, 106.2 |
| rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // | Kontext |
| RRS, 3, 146.2 |
| dehalohakaraṃ netryaṃ girisindūramīritam // | Kontext |
| RRS, 4, 41.2 |
| kāsamardarasāpūrṇe lohapātre niveśitam // | Kontext |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Kontext |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 75.2 |
| namane bhaṅguraṃ yattatkharalohamudāhṛtam // | Kontext |
| RRS, 5, 80.2 |
| lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // | Kontext |
| RRS, 5, 82.0 |
| kharalohātparaṃ sarvamekaikasmācchatottaram // | Kontext |
| RRS, 5, 87.0 |
| bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // | Kontext |
| RRS, 5, 89.0 |
| sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // | Kontext |
| RRS, 5, 97.1 |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext |
| RRS, 5, 97.2 |
| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Kontext |
| RRS, 5, 100.1 |
| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Kontext |
| RRS, 5, 101.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Kontext |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Kontext |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext |
| RRS, 5, 107.1 |
| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Kontext |
| RRS, 5, 108.2 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // | Kontext |
| RRS, 5, 109.1 |
| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Kontext |
| RRS, 5, 111.1 |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 115.2 |
| tena lohasya patrāṇi lepayetpalapañcakam // | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 121.2 |
| vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // | Kontext |
| RRS, 5, 130.2 |
| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Kontext |
| RRS, 5, 132.2 |
| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // | Kontext |
| RRS, 5, 133.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRS, 5, 136.1 |
| svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat / | Kontext |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
| RRS, 5, 140.1 |
| mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / | Kontext |
| RRS, 5, 141.0 |
| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext |
| RRS, 5, 145.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRS, 5, 145.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RRS, 5, 151.2 |
| lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam / | Kontext |
| RRS, 5, 177.2 |
| vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 203.3 |
| dehalohakarī proktā yuktā rasarasāyane // | Kontext |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext |
| RRS, 7, 6.2 |
| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // | Kontext |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RRS, 9, 44.1 |
| yatra lohamaye pātre pārśvayorvalayadvayam / | Kontext |
| RRS, 9, 68.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext |
| RSK, 2, 1.1 |
| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext |
| RSK, 2, 15.2 |
| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Kontext |
| RSK, 2, 27.2 |
| kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // | Kontext |
| RSK, 2, 35.2 |
| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Kontext |
| RSK, 2, 36.2 |
| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext |
| RSK, 2, 37.1 |
| kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / | Kontext |
| RSK, 2, 38.1 |
| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext |
| RSK, 2, 38.2 |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext |
| RSK, 2, 39.1 |
| lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Kontext |
| RSK, 2, 41.1 |
| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Kontext |
| RSK, 2, 47.2 |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Kontext |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
| RSK, 2, 49.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| RSK, 2, 63.2 |
| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 38.1 |
| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 44.1 |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 47.1 |
| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / | Kontext |
| ŚdhSaṃh, 2, 11, 49.1 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 64.2 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 13.2 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 143.2 |
| lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 159.2 |
| svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // | Kontext |
| ŚdhSaṃh, 2, 12, 162.2 |
| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext |
| ŚdhSaṃh, 2, 12, 177.2 |
| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Kontext |
| ŚdhSaṃh, 2, 12, 195.1 |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext |
| ŚdhSaṃh, 2, 12, 230.1 |
| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext |
| ŚdhSaṃh, 2, 12, 235.1 |
| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Kontext |
| ŚdhSaṃh, 2, 12, 255.1 |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext |
| ŚdhSaṃh, 2, 12, 260.1 |
| lohaṃ kramavivṛddhāni kuryādetāni mātrayā / | Kontext |
| ŚdhSaṃh, 2, 12, 281.1 |
| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Kontext |