| BhPr, 1, 8, 6.1 |
| tapanīyaṃ ca gāṅgeyaṃ kaladhautaṃ ca kāñcanam / | Kontext |
| BhPr, 1, 8, 57.2 |
| tathā ca kāñcanābhāve dīyate svarṇamākṣikam // | Kontext |
| BhPr, 2, 3, 8.1 |
| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / | Kontext |
| BhPr, 2, 3, 14.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |
| KaiNigh, 2, 1.1 |
| hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam / | Kontext |
| KaiNigh, 2, 41.1 |
| madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / | Kontext |
| MPālNigh, 4, 2.1 |
| suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam / | Kontext |
| RArṇ, 11, 85.1 |
| hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / | Kontext |
| RArṇ, 11, 111.2 |
| kāñcanaṃ jārayet paścāt viḍayogena pārvati // | Kontext |
| RArṇ, 11, 112.2 |
| karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // | Kontext |
| RArṇ, 11, 192.1 |
| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext |
| RArṇ, 12, 9.1 |
| tārasya pattralepena ardhārdhakāñcanottamam / | Kontext |
| RArṇ, 12, 15.2 |
| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RArṇ, 12, 20.1 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / | Kontext |
| RArṇ, 12, 20.2 |
| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 29.2 |
| śatāṃśenaiva vedhena kurute divyakāñcanam // | Kontext |
| RArṇ, 12, 30.2 |
| lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 12, 45.1 |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / | Kontext |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Kontext |
| RArṇ, 12, 67.1 |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Kontext |
| RArṇ, 12, 77.1 |
| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Kontext |
| RArṇ, 12, 78.1 |
| yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam / | Kontext |
| RArṇ, 12, 85.1 |
| kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / | Kontext |
| RArṇ, 12, 88.2 |
| prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // | Kontext |
| RArṇ, 12, 114.2 |
| vedhayet sarvalohāni kāñcanāni bhavanti ca // | Kontext |
| RArṇ, 12, 126.2 |
| sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 144.1 |
| jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā / | Kontext |
| RArṇ, 12, 146.2 |
| ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 12, 154.2 |
| sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // | Kontext |
| RArṇ, 12, 155.2 |
| kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 12, 162.4 |
| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Kontext |
| RArṇ, 12, 174.2 |
| rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 12, 178.2 |
| lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 251.0 |
| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 265.2 |
| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 267.2 |
| tena lepitamātreṇa śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 274.3 |
| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 12, 320.0 |
| tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // | Kontext |
| RArṇ, 12, 340.1 |
| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Kontext |
| RArṇ, 12, 344.1 |
| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / | Kontext |
| RArṇ, 12, 362.1 |
| kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / | Kontext |
| RArṇ, 13, 12.1 |
| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Kontext |
| RArṇ, 14, 55.2 |
| gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam // | Kontext |
| RArṇ, 14, 56.1 |
| vajrabhasma tathā sūtaṃ kāñcanena samanvitam / | Kontext |
| RArṇ, 14, 63.2 |
| tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam // | Kontext |
| RArṇ, 14, 81.1 |
| tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 90.1 |
| tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam / | Kontext |
| RArṇ, 14, 110.2 |
| vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam // | Kontext |
| RArṇ, 15, 52.1 |
| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext |
| RArṇ, 15, 54.2 |
| tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam // | Kontext |
| RArṇ, 15, 59.2 |
| tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // | Kontext |
| RArṇ, 15, 76.1 |
| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Kontext |
| RArṇ, 15, 78.2 |
| caturguṇena tenaiva sahasrāṃśena kāñcanam // | Kontext |
| RArṇ, 15, 79.2 |
| kurute kāñcanaṃ divyamaṣṭau lohāni sundari // | Kontext |
| RArṇ, 15, 105.2 |
| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Kontext |
| RArṇ, 16, 66.0 |
| anena kurute tāraṃ kanakena tu kāñcanam // | Kontext |
| RArṇ, 17, 27.2 |
| puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 17, 46.1 |
| tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / | Kontext |
| RArṇ, 17, 55.2 |
| śatadhā śodhanenaiva bhavet kāñcanatārakam // | Kontext |
| RArṇ, 7, 31.2 |
| krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // | Kontext |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Kontext |
| RājNigh, 13, 8.1 |
| svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RHT, 13, 4.2 |
| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext |
| RMañj, 6, 121.2 |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // | Kontext |
| RRÅ, V.kh., 11, 16.1 |
| rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / | Kontext |
| RRÅ, V.kh., 12, 68.1 |
| tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 12, 84.1 |
| kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 14, 27.2 |
| caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 37.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 14, 41.2 |
| tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 69.2 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 72.0 |
| anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 81.0 |
| kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 85.2 |
| ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 88.3 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 35.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 37.3 |
| caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 55.0 |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 94.0 |
| nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 127.2 |
| dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÅ, V.kh., 16, 27.0 |
| anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 36.2 |
| koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 41.3 |
| vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 43.2 |
| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // | Kontext |
| RRÅ, V.kh., 16, 52.1 |
| caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 16, 80.0 |
| anena śatamāṃśena tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 84.0 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 96.2 |
| śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 97.2 |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 103.2 |
| tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 16, 112.2 |
| vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // | Kontext |
| RRÅ, V.kh., 18, 62.0 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 64.3 |
| tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 67.2 |
| ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 72.3 |
| daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 96.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 126.3 |
| tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 128.2 |
| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 131.2 |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 139.3 |
| caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // | Kontext |
| RRÅ, V.kh., 20, 65.0 |
| evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 67.2 |
| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 70.3 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 75.2 |
| tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 81.2 |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 20, 82.3 |
| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 85.2 |
| kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 86.2 |
| śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 88.2 |
| ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 138.3 |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 139.2 |
| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 141.2 |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 4, 48.2 |
| pūrvavatkramayogena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 53.1 |
| ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 56.2 |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Kontext |
| RRÅ, V.kh., 4, 63.2 |
| catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 64.2 |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 80.2 |
| evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 84.2 |
| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 104.2 |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 107.1 |
| saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 4, 120.1 |
| pūrvavat kramayogena tāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 126.1 |
| ityevaṃ daśadhā kuryāttāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 130.2 |
| pūrvavat kramayogena tāramāyāti kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 132.2 |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 145.2 |
| evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 149.2 |
| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 155.2 |
| tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 5, 8.1 |
| sahasrāṃśe site heme divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 10.1 |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 15.1 |
| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 5, 17.1 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 20.1 |
| vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 22.2 |
| trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 5, 29.2 |
| evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 8.2 |
| ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 11.1 |
| catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 45.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 48.2 |
| ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 65.2 |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 75.1 |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 82.1 |
| ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 92.1 |
| sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 6, 103.2 |
| drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 49.2 |
| vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 58.1 |
| vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 7, 63.2 |
| ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 68.2 |
| anena śatabhāgena tāravedhāttu kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 88.2 |
| candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 7, 91.1 |
| śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 7, 101.2 |
| candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 123.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 25.2 |
| tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / | Kontext |
| RRÅ, V.kh., 9, 32.2 |
| tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 80.2 |
| candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 92.2 |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 100.2 |
| athavā patralepena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 130.1 |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam / | Kontext |
| RRS, 2, 74.1 |
| madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 7.2 |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 13.2 |
| kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // | Kontext |