| BhPr, 1, 8, 8.2 | 
	| tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Kontext | 
	| BhPr, 1, 8, 23.1 | 
	| tāmram audumbaraṃ śulbamudumbaramapi smṛtam / | Kontext | 
	| BhPr, 1, 8, 25.2 | 
	| lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 1.2 | 
	| tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Kontext | 
	| KaiNigh, 2, 9.2 | 
	| tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam // | Kontext | 
	| MPālNigh, 4, 7.1 | 
	| tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / | Kontext | 
	| RAdhy, 1, 224.1 | 
	| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Kontext | 
	| RAdhy, 1, 241.1 | 
	| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext | 
	| RArṇ, 11, 196.2 | 
	| tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet // | Kontext | 
	| RArṇ, 12, 95.2 | 
	| sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // | Kontext | 
	| RArṇ, 12, 110.2 | 
	| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // | Kontext | 
	| RArṇ, 12, 117.2 | 
	| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Kontext | 
	| RArṇ, 12, 371.1 | 
	| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext | 
	| RArṇ, 13, 27.1 | 
	| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext | 
	| RArṇ, 7, 31.2 | 
	| krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // | Kontext | 
	| RCint, 3, 168.2 | 
	| puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // | Kontext | 
	| RCint, 3, 172.2 | 
	| tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau // | Kontext | 
	| RCint, 3, 198.1 | 
	| bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext | 
	| RCint, 6, 45.2 | 
	| āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // | Kontext | 
	| RCūM, 14, 56.1 | 
	| kumārīpatramadhye tu śulbapatraṃ niveśitam / | Kontext | 
	| RCūM, 14, 66.2 | 
	| śulbatulyena sūtena balinā tatsamena ca // | Kontext | 
	| RCūM, 14, 155.2 | 
	| pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // | Kontext | 
	| RCūM, 16, 85.1 | 
	| tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / | Kontext | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext | 
	| RHT, 11, 2.1 | 
	| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext | 
	| RHT, 13, 1.2 | 
	| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 2.1 | 
	| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Kontext | 
	| RHT, 13, 2.1 | 
	| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Kontext | 
	| RHT, 13, 2.2 | 
	| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext | 
	| RHT, 13, 3.1 | 
	| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext | 
	| RHT, 13, 3.1 | 
	| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext | 
	| RHT, 13, 4.2 | 
	| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext | 
	| RHT, 13, 4.2 | 
	| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext | 
	| RHT, 13, 5.2 | 
	| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext | 
	| RHT, 13, 5.2 | 
	| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext | 
	| RHT, 13, 6.0 | 
	| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // | Kontext | 
	| RHT, 16, 25.2 | 
	| punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // | Kontext | 
	| RHT, 16, 35.1 | 
	| anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam / | Kontext | 
	| RHT, 17, 7.1 | 
	| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext | 
	| RHT, 18, 2.2 | 
	| puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // | Kontext | 
	| RHT, 18, 6.2 | 
	| tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau // | Kontext | 
	| RHT, 18, 19.1 | 
	| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext | 
	| RHT, 18, 21.1 | 
	| aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / | Kontext | 
	| RHT, 18, 26.2 | 
	| tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // | Kontext | 
	| RHT, 18, 27.2 | 
	| ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ // | Kontext | 
	| RHT, 18, 28.1 | 
	| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext | 
	| RHT, 18, 40.3 | 
	| tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ // | Kontext | 
	| RHT, 18, 49.1 | 
	| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Kontext | 
	| RHT, 18, 51.1 | 
	| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext | 
	| RHT, 18, 56.2 | 
	| śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // | Kontext | 
	| RHT, 18, 71.2 | 
	| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // | Kontext | 
	| RHT, 18, 73.2 | 
	| śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // | Kontext | 
	| RHT, 2, 8.1 | 
	| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext | 
	| RHT, 3, 15.1 | 
	| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext | 
	| RHT, 4, 21.1 | 
	| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext | 
	| RHT, 4, 22.1 | 
	| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext | 
	| RHT, 4, 23.1 | 
	| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RMañj, 5, 27.2 | 
	| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Kontext | 
	| RMañj, 5, 34.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RMañj, 6, 54.1 | 
	| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 58.2 | 
	| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // | Kontext | 
	| RMañj, 6, 165.3 | 
	| phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca // | Kontext | 
	| RMañj, 6, 209.1 | 
	| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Kontext | 
	| RMañj, 6, 215.1 | 
	| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Kontext | 
	| RMañj, 6, 217.1 | 
	| bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / | Kontext | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext | 
	| RPSudh, 4, 39.2 | 
	| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Kontext | 
	| RPSudh, 4, 51.2 | 
	| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // | Kontext | 
	| RPSudh, 7, 12.1 | 
	| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Kontext | 
	| RRÅ, V.kh., 10, 10.2 | 
	| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 19.1 | 
	| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext | 
	| RRÅ, V.kh., 13, 30.2 | 
	| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 14, 34.1 | 
	| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 52.1 | 
	| sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 14, 73.1 | 
	| tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / | Kontext | 
	| RRÅ, V.kh., 15, 17.2 | 
	| mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 15, 35.1 | 
	| tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 15, 67.1 | 
	| mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / | Kontext | 
	| RRÅ, V.kh., 15, 86.2 | 
	| tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // | Kontext | 
	| RRÅ, V.kh., 15, 93.2 | 
	| krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // | Kontext | 
	| RRÅ, V.kh., 16, 95.2 | 
	| nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // | Kontext | 
	| RRÅ, V.kh., 16, 96.1 | 
	| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext | 
	| RRÅ, V.kh., 16, 96.1 | 
	| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext | 
	| RRÅ, V.kh., 16, 98.2 | 
	| nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // | Kontext | 
	| RRÅ, V.kh., 16, 103.1 | 
	| tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet / | Kontext | 
	| RRÅ, V.kh., 18, 63.1 | 
	| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 18, 65.1 | 
	| kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 20, 34.2 | 
	| śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 20, 72.3 | 
	| tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // | Kontext | 
	| RRÅ, V.kh., 20, 131.1 | 
	| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 131.2 | 
	| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // | Kontext | 
	| RRÅ, V.kh., 4, 63.3 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Kontext | 
	| RRÅ, V.kh., 4, 65.1 | 
	| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Kontext | 
	| RRÅ, V.kh., 4, 68.1 | 
	| mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / | Kontext | 
	| RRÅ, V.kh., 4, 93.1 | 
	| tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 4, 117.2 | 
	| śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // | Kontext | 
	| RRÅ, V.kh., 4, 118.2 | 
	| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 4, 120.2 | 
	| śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // | Kontext | 
	| RRÅ, V.kh., 4, 121.2 | 
	| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // | Kontext | 
	| RRÅ, V.kh., 4, 131.1 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Kontext | 
	| RRÅ, V.kh., 4, 133.1 | 
	| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Kontext | 
	| RRÅ, V.kh., 4, 136.1 | 
	| mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / | Kontext | 
	| RRÅ, V.kh., 4, 152.1 | 
	| śulbapatrāṇi taptāni āranāle vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 155.1 | 
	| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext | 
	| RRÅ, V.kh., 4, 155.2 | 
	| tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 6, 42.1 | 
	| catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 6, 48.1 | 
	| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 6, 57.1 | 
	| śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām / | Kontext | 
	| RRÅ, V.kh., 6, 81.1 | 
	| anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet / | Kontext | 
	| RRÅ, V.kh., 6, 98.1 | 
	| śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / | Kontext | 
	| RRÅ, V.kh., 6, 103.2 | 
	| drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // | Kontext | 
	| RRÅ, V.kh., 6, 124.2 | 
	| anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // | Kontext | 
	| RRÅ, V.kh., 6, 125.1 | 
	| tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / | Kontext | 
	| RRÅ, V.kh., 6, 125.2 | 
	| jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / | Kontext | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Kontext | 
	| RRÅ, V.kh., 7, 78.1 | 
	| anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet / | Kontext | 
	| RRÅ, V.kh., 7, 91.1 | 
	| śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam / | Kontext | 
	| RRÅ, V.kh., 7, 101.2 | 
	| candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 7, 102.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 8, 44.1 | 
	| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Kontext | 
	| RRÅ, V.kh., 8, 65.0 | 
	| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 70.2 | 
	| sahasrāṃśena śulbasya drutasyopari dāpayet // | Kontext | 
	| RRÅ, V.kh., 8, 82.2 | 
	| svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 89.1 | 
	| dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 8, 91.1 | 
	| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Kontext | 
	| RRÅ, V.kh., 8, 118.1 | 
	| ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye / | Kontext | 
	| RRÅ, V.kh., 8, 124.1 | 
	| catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 144.2 | 
	| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext | 
	| RRÅ, V.kh., 9, 25.2 | 
	| tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam / | Kontext | 
	| RRÅ, V.kh., 9, 37.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 9, 59.2 | 
	| anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 9, 68.1 | 
	| sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 9, 105.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 9, 108.2 | 
	| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 9, 114.2 | 
	| tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 9, 119.2 | 
	| anena koṭimāṃśena drutaśulbaṃ tu vedhayet // | Kontext | 
	| RRS, 2, 83.3 | 
	| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext | 
	| RRS, 4, 19.2 | 
	| nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // | Kontext | 
	| RRS, 5, 53.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RRS, 5, 60.1 | 
	| avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / | Kontext | 
	| RRS, 5, 63.1 | 
	| śulbatulyena sūtena balinā tatsamena ca / | Kontext | 
	| RRS, 5, 184.2 | 
	| pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // | Kontext | 
	| ŚdhSaṃh, 2, 12, 215.2 | 
	| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Kontext |