| ÅK, 1, 25, 10.2 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Kontext | 
	| ÅK, 1, 25, 16.2 | 
	| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext | 
	| ÅK, 1, 25, 20.1 | 
	| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext | 
	| ÅK, 1, 25, 31.2 | 
	| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // | Kontext | 
	| ÅK, 1, 25, 31.2 | 
	| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // | Kontext | 
	| ÅK, 1, 25, 41.2 | 
	| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // | Kontext | 
	| ÅK, 1, 26, 65.1 | 
	| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext | 
	| BhPr, 1, 8, 1.1 | 
	| svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / | Kontext | 
	| BhPr, 1, 8, 22.2 | 
	| tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ // | Kontext | 
	| BhPr, 1, 8, 23.1 | 
	| tāmram audumbaraṃ śulbamudumbaramapi smṛtam / | Kontext | 
	| BhPr, 1, 8, 24.2 | 
	| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext | 
	| BhPr, 1, 8, 26.1 | 
	| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext | 
	| BhPr, 1, 8, 28.1 | 
	| eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / | Kontext | 
	| BhPr, 1, 8, 66.2 | 
	| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext | 
	| BhPr, 1, 8, 66.2 | 
	| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext | 
	| BhPr, 1, 8, 67.1 | 
	| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Kontext | 
	| BhPr, 1, 8, 69.1 | 
	| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext | 
	| BhPr, 1, 8, 73.1 | 
	| rītir apyupadhātuḥ syāttāmrasya yasadasya ca / | Kontext | 
	| BhPr, 1, 8, 84.2 | 
	| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext | 
	| BhPr, 2, 3, 53.2 | 
	| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext | 
	| BhPr, 2, 3, 55.1 | 
	| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Kontext | 
	| BhPr, 2, 3, 56.2 | 
	| evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext | 
	| BhPr, 2, 3, 57.1 | 
	| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Kontext | 
	| BhPr, 2, 3, 58.1 | 
	| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext | 
	| BhPr, 2, 3, 58.2 | 
	| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Kontext | 
	| BhPr, 2, 3, 59.1 | 
	| sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext | 
	| BhPr, 2, 3, 68.1 | 
	| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext | 
	| BhPr, 2, 3, 70.1 | 
	| eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / | Kontext | 
	| BhPr, 2, 3, 97.2 | 
	| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext | 
	| KaiNigh, 2, 9.2 | 
	| tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam // | Kontext | 
	| KaiNigh, 2, 11.2 | 
	| tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // | Kontext | 
	| KaiNigh, 2, 56.1 | 
	| āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / | Kontext | 
	| MPālNigh, 4, 7.1 | 
	| tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / | Kontext | 
	| MPālNigh, 4, 8.1 | 
	| tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham / | Kontext | 
	| RAdhy, 1, 51.1 | 
	| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Kontext | 
	| RAdhy, 1, 54.2 | 
	| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext | 
	| RAdhy, 1, 64.1 | 
	| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext | 
	| RAdhy, 1, 65.1 | 
	| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext | 
	| RAdhy, 1, 65.1 | 
	| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext | 
	| RAdhy, 1, 66.1 | 
	| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Kontext | 
	| RAdhy, 1, 68.2 | 
	| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext | 
	| RAdhy, 1, 71.1 | 
	| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext | 
	| RAdhy, 1, 160.2 | 
	| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // | Kontext | 
	| RAdhy, 1, 210.2 | 
	| evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / | Kontext | 
	| RAdhy, 1, 232.2 | 
	| palāni nava tāmrasya pittalasya palatrayam // | Kontext | 
	| RAdhy, 1, 235.1 | 
	| yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet / | Kontext | 
	| RAdhy, 1, 238.1 | 
	| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Kontext | 
	| RAdhy, 1, 239.2 | 
	| tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // | Kontext | 
	| RAdhy, 1, 261.1 | 
	| tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / | Kontext | 
	| RAdhy, 1, 270.2 | 
	| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Kontext | 
	| RAdhy, 1, 271.2 | 
	| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext | 
	| RAdhy, 1, 272.1 | 
	| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / | Kontext | 
	| RAdhy, 1, 272.2 | 
	| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Kontext | 
	| RAdhy, 1, 273.2 | 
	| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext | 
	| RAdhy, 1, 275.2 | 
	| jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // | Kontext | 
	| RAdhy, 1, 325.1 | 
	| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Kontext | 
	| RAdhy, 1, 347.1 | 
	| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / | Kontext | 
	| RAdhy, 1, 356.2 | 
	| tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam // | Kontext | 
	| RAdhy, 1, 400.2 | 
	| tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // | Kontext | 
	| RAdhy, 1, 453.2 | 
	| rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam // | Kontext | 
	| RArṇ, 10, 55.1 | 
	| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / | Kontext | 
	| RArṇ, 11, 19.2 | 
	| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Kontext | 
	| RArṇ, 11, 35.1 | 
	| nidhāya tāmrapātre tu gharṣayettacca suvrate / | Kontext | 
	| RArṇ, 11, 192.1 | 
	| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext | 
	| RArṇ, 12, 38.2 | 
	| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // | Kontext | 
	| RArṇ, 12, 40.2 | 
	| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // | Kontext | 
	| RArṇ, 12, 48.0 | 
	| tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // | Kontext | 
	| RArṇ, 12, 59.3 | 
	| pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // | Kontext | 
	| RArṇ, 12, 145.3 | 
	| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // | Kontext | 
	| RArṇ, 12, 147.2 | 
	| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext | 
	| RArṇ, 12, 170.1 | 
	| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Kontext | 
	| RArṇ, 12, 293.2 | 
	| āyase tāmrapātre vā pātre'lābumaye'thavā / | Kontext | 
	| RArṇ, 14, 57.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext | 
	| RArṇ, 14, 66.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam / | Kontext | 
	| RArṇ, 14, 87.2 | 
	| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext | 
	| RArṇ, 16, 37.2 | 
	| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 79.1 | 
	| same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / | Kontext | 
	| RArṇ, 16, 84.2 | 
	| tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Kontext | 
	| RArṇ, 16, 90.2 | 
	| same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // | Kontext | 
	| RArṇ, 17, 20.1 | 
	| anena kramayogeṇa tāre tāmraṃ tu vāhayet / | Kontext | 
	| RArṇ, 17, 46.1 | 
	| tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam / | Kontext | 
	| RArṇ, 17, 56.1 | 
	| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / | Kontext | 
	| RArṇ, 17, 93.1 | 
	| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Kontext | 
	| RArṇ, 17, 127.1 | 
	| śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam / | Kontext | 
	| RArṇ, 17, 155.2 | 
	| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext | 
	| RArṇ, 6, 138.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / | Kontext | 
	| RArṇ, 7, 97.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / | Kontext | 
	| RArṇ, 7, 105.1 | 
	| tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / | Kontext | 
	| RArṇ, 7, 106.2 | 
	| tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // | Kontext | 
	| RArṇ, 7, 148.1 | 
	| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Kontext | 
	| RArṇ, 8, 44.2 | 
	| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Kontext | 
	| RArṇ, 8, 45.1 | 
	| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Kontext | 
	| RArṇ, 8, 46.1 | 
	| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Kontext | 
	| RArṇ, 8, 49.1 | 
	| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Kontext | 
	| RArṇ, 8, 56.2 | 
	| samadvitriguṇān tāmre vāhayedvaṅgapannagān // | Kontext | 
	| RArṇ, 8, 65.1 | 
	| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext | 
	| RājNigh, 13, 18.1 | 
	| tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram / | Kontext | 
	| RājNigh, 13, 19.1 | 
	| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Kontext | 
	| RājNigh, 13, 20.2 | 
	| śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // | Kontext | 
	| RājNigh, 13, 46.1 | 
	| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Kontext | 
	| RCint, 2, 20.2 | 
	| sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // | Kontext | 
	| RCint, 3, 58.1 | 
	| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext | 
	| RCint, 3, 116.2 | 
	| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Kontext | 
	| RCint, 3, 119.0 | 
	| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext | 
	| RCint, 3, 126.1 | 
	| mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / | Kontext | 
	| RCint, 3, 171.1 | 
	| dvāveva rajatayonitāmrayonitvenopacaryete / | Kontext | 
	| RCint, 3, 179.1 | 
	| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Kontext | 
	| RCint, 3, 181.1 | 
	| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Kontext | 
	| RCint, 3, 193.1 | 
	| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Kontext | 
	| RCint, 6, 3.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext | 
	| RCint, 6, 10.1 | 
	| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Kontext | 
	| RCint, 6, 11.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RCint, 6, 11.2 | 
	| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // | Kontext | 
	| RCint, 6, 12.1 | 
	| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Kontext | 
	| RCint, 6, 12.2 | 
	| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // | Kontext | 
	| RCint, 6, 12.2 | 
	| tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // | Kontext | 
	| RCint, 6, 18.1 | 
	| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext | 
	| RCint, 6, 31.1 | 
	| gandhena tāmratulyena hyamlapiṣṭena lepayet / | Kontext | 
	| RCint, 6, 31.2 | 
	| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Kontext | 
	| RCint, 6, 34.1 | 
	| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / | Kontext | 
	| RCint, 6, 34.1 | 
	| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / | Kontext | 
	| RCint, 6, 35.1 | 
	| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Kontext | 
	| RCint, 6, 41.1 | 
	| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Kontext | 
	| RCint, 6, 43.1 | 
	| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext | 
	| RCint, 6, 44.2 | 
	| vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // | Kontext | 
	| RCint, 6, 47.0 | 
	| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext | 
	| RCint, 6, 60.1 | 
	| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / | Kontext | 
	| RCint, 7, 86.2 | 
	| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext | 
	| RCint, 7, 92.1 | 
	| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Kontext | 
	| RCint, 8, 49.1 | 
	| rasagandhakatāmrāṇi sindhuvārarasaudanam / | Kontext | 
	| RCint, 8, 56.1 | 
	| ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / | Kontext | 
	| RCint, 8, 146.1 | 
	| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext | 
	| RCint, 8, 193.1 | 
	| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Kontext | 
	| RCint, 8, 193.2 | 
	| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext | 
	| RCint, 8, 197.1 | 
	| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 197.1 | 
	| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext | 
	| RCint, 8, 197.2 | 
	| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Kontext | 
	| RCint, 8, 198.2 | 
	| ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // | Kontext | 
	| RCint, 8, 201.1 | 
	| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Kontext | 
	| RCint, 8, 202.1 | 
	| etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / | Kontext | 
	| RCint, 8, 219.3 | 
	| hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // | Kontext | 
	| RCint, 8, 221.2 | 
	| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext | 
	| RCint, 8, 252.2 | 
	| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Kontext | 
	| RCūM, 10, 77.2 | 
	| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext | 
	| RCūM, 10, 99.2 | 
	| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext | 
	| RCūM, 10, 117.2 | 
	| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext | 
	| RCūM, 10, 142.2 | 
	| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext | 
	| RCūM, 11, 47.2 | 
	| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Kontext | 
	| RCūM, 11, 48.1 | 
	| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext | 
	| RCūM, 11, 55.2 | 
	| tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // | Kontext | 
	| RCūM, 12, 9.1 | 
	| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RCūM, 14, 42.2 | 
	| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Kontext | 
	| RCūM, 14, 43.2 | 
	| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RCūM, 14, 44.1 | 
	| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RCūM, 14, 45.1 | 
	| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext | 
	| RCūM, 14, 46.2 | 
	| tāmranirdalapatrāṇi viliptāni tu sindhunā // | Kontext | 
	| RCūM, 14, 48.2 | 
	| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Kontext | 
	| RCūM, 14, 51.2 | 
	| tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // | Kontext | 
	| RCūM, 14, 52.2 | 
	| tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // | Kontext | 
	| RCūM, 14, 55.2 | 
	| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext | 
	| RCūM, 14, 57.1 | 
	| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Kontext | 
	| RCūM, 14, 59.1 | 
	| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Kontext | 
	| RCūM, 14, 60.2 | 
	| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Kontext | 
	| RCūM, 14, 68.2 | 
	| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext | 
	| RCūM, 14, 69.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext | 
	| RCūM, 14, 70.1 | 
	| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext | 
	| RCūM, 14, 71.1 | 
	| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Kontext | 
	| RCūM, 14, 74.2 | 
	| kṛtakaṇṭakavedhyāni palatāmradalānyatha / | Kontext | 
	| RCūM, 14, 161.2 | 
	| saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext | 
	| RCūM, 14, 173.1 | 
	| aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / | Kontext | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Kontext | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext | 
	| RCūM, 15, 46.2 | 
	| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Kontext | 
	| RCūM, 15, 48.1 | 
	| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / | Kontext | 
	| RCūM, 16, 18.2 | 
	| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext | 
	| RCūM, 16, 30.2 | 
	| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext | 
	| RCūM, 16, 87.2 | 
	| śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // | Kontext | 
	| RCūM, 16, 88.2 | 
	| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext | 
	| RCūM, 4, 13.1 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext | 
	| RCūM, 4, 22.1 | 
	| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext | 
	| RCūM, 4, 34.1 | 
	| evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / | Kontext | 
	| RCūM, 4, 43.2 | 
	| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext | 
	| RCūM, 5, 66.2 | 
	| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext | 
	| RHT, 11, 4.1 | 
	| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Kontext | 
	| RHT, 18, 69.2 | 
	| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // | Kontext | 
	| RHT, 7, 2.2 | 
	| śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RMañj, 3, 68.1 | 
	| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext | 
	| RMañj, 5, 24.1 | 
	| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext | 
	| RMañj, 5, 24.2 | 
	| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Kontext | 
	| RMañj, 5, 26.1 | 
	| tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / | Kontext | 
	| RMañj, 5, 26.2 | 
	| lavaṇair vajradugdhena tāmrapatraṃ vilepayet // | Kontext | 
	| RMañj, 5, 28.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RMañj, 5, 29.2 | 
	| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext | 
	| RMañj, 5, 32.1 | 
	| caturthāṃśena sūtena tāmrapatrāṇi lepayet / | Kontext | 
	| RMañj, 5, 33.2 | 
	| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Kontext | 
	| RMañj, 5, 35.0 | 
	| tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // | Kontext | 
	| RMañj, 5, 37.1 | 
	| rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / | Kontext | 
	| RMañj, 5, 53.1 | 
	| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Kontext | 
	| RMañj, 6, 36.2 | 
	| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Kontext | 
	| RMañj, 6, 48.1 | 
	| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext | 
	| RMañj, 6, 49.2 | 
	| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Kontext | 
	| RMañj, 6, 76.1 | 
	| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext | 
	| RMañj, 6, 89.1 | 
	| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext | 
	| RMañj, 6, 91.1 | 
	| tāmragandharasaśvetaspandāmaricapūtanāḥ / | Kontext | 
	| RMañj, 6, 143.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 182.1 | 
	| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext | 
	| RMañj, 6, 195.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / | Kontext | 
	| RMañj, 6, 223.1 | 
	| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Kontext | 
	| RMañj, 6, 235.1 | 
	| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext | 
	| RMañj, 6, 260.2 | 
	| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // | Kontext | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext | 
	| RMañj, 6, 288.1 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / | Kontext | 
	| RMañj, 6, 317.1 | 
	| gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / | Kontext | 
	| RMañj, 6, 326.2 | 
	| mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // | Kontext | 
	| RMañj, 6, 330.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Kontext | 
	| RMañj, 6, 333.1 | 
	| gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / | Kontext | 
	| RMañj, 6, 338.0 | 
	| pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // | Kontext | 
	| RPSudh, 1, 105.2 | 
	| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext | 
	| RPSudh, 1, 144.2 | 
	| sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / | Kontext | 
	| RPSudh, 1, 145.2 | 
	| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext | 
	| RPSudh, 1, 146.2 | 
	| drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // | Kontext | 
	| RPSudh, 1, 151.1 | 
	| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext | 
	| RPSudh, 1, 152.2 | 
	| tāmreṇa raktakācena raktasaindhavakena ca // | Kontext | 
	| RPSudh, 1, 155.1 | 
	| tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / | Kontext | 
	| RPSudh, 3, 39.1 | 
	| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext | 
	| RPSudh, 3, 40.1 | 
	| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext | 
	| RPSudh, 4, 2.2 | 
	| tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // | Kontext | 
	| RPSudh, 4, 24.1 | 
	| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Kontext | 
	| RPSudh, 4, 35.1 | 
	| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Kontext | 
	| RPSudh, 4, 36.1 | 
	| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / | Kontext | 
	| RPSudh, 4, 37.1 | 
	| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Kontext | 
	| RPSudh, 4, 44.2 | 
	| śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // | Kontext | 
	| RPSudh, 4, 54.1 | 
	| vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā / | Kontext | 
	| RPSudh, 5, 73.2 | 
	| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext | 
	| RPSudh, 5, 89.2 | 
	| tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 5, 124.2 | 
	| rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Kontext | 
	| RPSudh, 6, 17.1 | 
	| kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / | Kontext | 
	| RPSudh, 6, 81.2 | 
	| pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // | Kontext | 
	| RRÅ, R.kh., 4, 16.2 | 
	| peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // | Kontext | 
	| RRÅ, R.kh., 8, 1.1 | 
	| svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / | Kontext | 
	| RRÅ, R.kh., 8, 10.1 | 
	| nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / | Kontext | 
	| RRÅ, R.kh., 8, 35.1 | 
	| snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet / | Kontext | 
	| RRÅ, R.kh., 8, 46.1 | 
	| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Kontext | 
	| RRÅ, R.kh., 8, 47.1 | 
	| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Kontext | 
	| RRÅ, R.kh., 8, 48.1 | 
	| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Kontext | 
	| RRÅ, R.kh., 8, 49.1 | 
	| tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet / | Kontext | 
	| RRÅ, R.kh., 8, 50.1 | 
	| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext | 
	| RRÅ, R.kh., 8, 51.1 | 
	| gandhena tāmratulyena hyamlapiṣṭena lepayet / | Kontext | 
	| RRÅ, R.kh., 8, 54.1 | 
	| anenaiva vidhānena tāmrabhasma bhaveddhruvam / | Kontext | 
	| RRÅ, R.kh., 8, 54.2 | 
	| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 56.1 | 
	| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / | Kontext | 
	| RRÅ, R.kh., 8, 57.1 | 
	| evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam / | Kontext | 
	| RRÅ, R.kh., 8, 57.2 | 
	| tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // | Kontext | 
	| RRÅ, R.kh., 8, 58.2 | 
	| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 8, 59.1 | 
	| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext | 
	| RRÅ, R.kh., 8, 60.2 | 
	| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Kontext | 
	| RRÅ, R.kh., 8, 61.1 | 
	| tena gandhena sūtena tāmrapatraṃ pralepayet / | Kontext | 
	| RRÅ, R.kh., 8, 62.1 | 
	| tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / | Kontext | 
	| RRÅ, R.kh., 8, 64.2 | 
	| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Kontext | 
	| RRÅ, R.kh., 8, 67.1 | 
	| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext | 
	| RRÅ, R.kh., 8, 68.1 | 
	| mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / | Kontext | 
	| RRÅ, R.kh., 8, 69.1 | 
	| nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet / | Kontext | 
	| RRÅ, R.kh., 8, 69.2 | 
	| athavā māritaṃ tāmramamlenaikena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 71.2 | 
	| tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // | Kontext | 
	| RRÅ, R.kh., 9, 48.1 | 
	| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Kontext | 
	| RRÅ, R.kh., 9, 55.1 | 
	| pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext | 
	| RRÅ, R.kh., 9, 62.2 | 
	| tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // | Kontext | 
	| RRÅ, V.kh., 1, 60.1 | 
	| pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / | Kontext | 
	| RRÅ, V.kh., 1, 63.2 | 
	| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext | 
	| RRÅ, V.kh., 10, 2.1 | 
	| tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 6.0 | 
	| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Kontext | 
	| RRÅ, V.kh., 10, 30.3 | 
	| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext | 
	| RRÅ, V.kh., 11, 23.1 | 
	| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Kontext | 
	| RRÅ, V.kh., 11, 24.1 | 
	| ādāya mardayettadvattāmracūrṇena saṃyutam / | Kontext | 
	| RRÅ, V.kh., 11, 24.2 | 
	| pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 12, 65.1 | 
	| caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / | Kontext | 
	| RRÅ, V.kh., 12, 79.2 | 
	| mardayettāmrakhalve tu caṇakāmlairdināvadhi // | Kontext | 
	| RRÅ, V.kh., 13, 101.2 | 
	| māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // | Kontext | 
	| RRÅ, V.kh., 13, 103.1 | 
	| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext | 
	| RRÅ, V.kh., 14, 21.2 | 
	| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 14, 24.2 | 
	| tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 14, 57.1 | 
	| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 57.2 | 
	| śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 14, 70.1 | 
	| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 14, 73.2 | 
	| tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // | Kontext | 
	| RRÅ, V.kh., 14, 74.2 | 
	| tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 14, 77.1 | 
	| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Kontext | 
	| RRÅ, V.kh., 14, 92.1 | 
	| tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 14, 95.1 | 
	| sahasrāṃśena cānena tāmravedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 14, 95.2 | 
	| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 14, 105.2 | 
	| anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 15, 20.2 | 
	| tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // | Kontext | 
	| RRÅ, V.kh., 15, 22.2 | 
	| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Kontext | 
	| RRÅ, V.kh., 15, 60.2 | 
	| rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // | Kontext | 
	| RRÅ, V.kh., 15, 62.1 | 
	| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext | 
	| RRÅ, V.kh., 15, 71.3 | 
	| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 114.1 | 
	| krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 15, 122.1 | 
	| tāre tāmre bhujaṃge vā koṭibhāgena yojayet / | Kontext | 
	| RRÅ, V.kh., 15, 127.2 | 
	| dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 16, 36.2 | 
	| koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 16, 52.1 | 
	| caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 16, 70.2 | 
	| anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 16, 74.0 | 
	| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Kontext | 
	| RRÅ, V.kh., 16, 89.1 | 
	| tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet / | Kontext | 
	| RRÅ, V.kh., 16, 103.2 | 
	| tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 18, 61.2 | 
	| tārāre tāmrasaṃyukte śatāṃśena niyojayet // | Kontext | 
	| RRÅ, V.kh., 18, 64.3 | 
	| tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 18, 78.2 | 
	| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // | Kontext | 
	| RRÅ, V.kh., 18, 125.1 | 
	| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Kontext | 
	| RRÅ, V.kh., 18, 149.3 | 
	| śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // | Kontext | 
	| RRÅ, V.kh., 19, 80.1 | 
	| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext | 
	| RRÅ, V.kh., 20, 18.1 | 
	| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / | Kontext | 
	| RRÅ, V.kh., 20, 19.2 | 
	| tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 61.2 | 
	| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Kontext | 
	| RRÅ, V.kh., 20, 64.1 | 
	| śuddhāni tāmrapatrāṇi tena kalkena lepayet / | Kontext | 
	| RRÅ, V.kh., 20, 65.0 | 
	| evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 20, 66.1 | 
	| raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 20, 67.2 | 
	| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 20, 69.1 | 
	| tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā / | Kontext | 
	| RRÅ, V.kh., 20, 73.2 | 
	| pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 20, 79.1 | 
	| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / | Kontext | 
	| RRÅ, V.kh., 20, 79.2 | 
	| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Kontext | 
	| RRÅ, V.kh., 20, 83.1 | 
	| jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / | Kontext | 
	| RRÅ, V.kh., 20, 85.1 | 
	| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 86.1 | 
	| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / | Kontext | 
	| RRÅ, V.kh., 20, 86.2 | 
	| śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 20, 90.1 | 
	| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 20, 97.1 | 
	| śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Kontext | 
	| RRÅ, V.kh., 20, 98.1 | 
	| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext | 
	| RRÅ, V.kh., 20, 100.1 | 
	| tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 20, 104.1 | 
	| jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Kontext | 
	| RRÅ, V.kh., 3, 107.2 | 
	| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 3, 118.0 | 
	| kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 3, 127.3 | 
	| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 4, 31.1 | 
	| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 4, 46.1 | 
	| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Kontext | 
	| RRÅ, V.kh., 4, 67.2 | 
	| vaṅganāgasamaṃ kāntamathavā tāmranāgakam // | Kontext | 
	| RRÅ, V.kh., 4, 111.1 | 
	| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Kontext | 
	| RRÅ, V.kh., 4, 127.1 | 
	| navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam / | Kontext | 
	| RRÅ, V.kh., 4, 135.2 | 
	| vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam // | Kontext | 
	| RRÅ, V.kh., 5, 35.2 | 
	| tāmratulyena nāgena śodhayeddhamanena ca // | Kontext | 
	| RRÅ, V.kh., 5, 36.1 | 
	| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Kontext | 
	| RRÅ, V.kh., 5, 38.2 | 
	| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Kontext | 
	| RRÅ, V.kh., 5, 39.2 | 
	| ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu // | Kontext | 
	| RRÅ, V.kh., 5, 41.2 | 
	| samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // | Kontext | 
	| RRÅ, V.kh., 5, 44.1 | 
	| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext | 
	| RRÅ, V.kh., 5, 47.1 | 
	| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 5, 47.2 | 
	| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // | Kontext | 
	| RRÅ, V.kh., 5, 49.1 | 
	| athānyasya ca tāmrasya nāgaśuddhasya kārayet / | Kontext | 
	| RRÅ, V.kh., 5, 50.3 | 
	| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 5, 51.1 | 
	| etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / | Kontext | 
	| RRÅ, V.kh., 6, 1.3 | 
	| paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / | Kontext | 
	| RRÅ, V.kh., 6, 46.2 | 
	| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 6, 49.2 | 
	| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 6, 51.1 | 
	| pūrvatāmrasya patrāṇi kalkenānena lepayet / | Kontext | 
	| RRÅ, V.kh., 6, 52.1 | 
	| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext | 
	| RRÅ, V.kh., 6, 53.2 | 
	| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext | 
	| RRÅ, V.kh., 6, 58.2 | 
	| tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā // | Kontext | 
	| RRÅ, V.kh., 6, 60.1 | 
	| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 6, 64.1 | 
	| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 7, 32.1 | 
	| tāre tāmre bhujaṅge vā candrārke vātha yojayet / | Kontext | 
	| RRÅ, V.kh., 7, 91.2 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | Kontext | 
	| RRÅ, V.kh., 7, 111.2 | 
	| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext | 
	| RRÅ, V.kh., 8, 74.2 | 
	| tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 75.1 | 
	| tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet / | Kontext | 
	| RRÅ, V.kh., 8, 86.1 | 
	| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Kontext | 
	| RRÅ, V.kh., 8, 93.2 | 
	| tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 95.1 | 
	| athavā tāmrapatrāṇi sutaptāni niṣecayet / | Kontext | 
	| RRÅ, V.kh., 8, 96.2 | 
	| tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 103.2 | 
	| daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / | Kontext | 
	| RRÅ, V.kh., 8, 105.1 | 
	| tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / | Kontext | 
	| RRÅ, V.kh., 8, 111.2 | 
	| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext | 
	| RRÅ, V.kh., 8, 129.1 | 
	| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / | Kontext | 
	| RRÅ, V.kh., 8, 131.1 | 
	| anena cārdhabhāgena tāmrapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 8, 132.2 | 
	| tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // | Kontext | 
	| RRS, 10, 66.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Kontext | 
	| RRS, 11, 37.1 | 
	| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Kontext | 
	| RRS, 11, 51.2 | 
	| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Kontext | 
	| RRS, 11, 127.1 | 
	| laṅghanodvartanasnānatāmrasurāsavān / | Kontext | 
	| RRS, 2, 106.1 | 
	| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext | 
	| RRS, 2, 128.2 | 
	| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext | 
	| RRS, 2, 149.2 | 
	| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext | 
	| RRS, 3, 47.1 | 
	| pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam / | Kontext | 
	| RRS, 3, 65.2 | 
	| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext | 
	| RRS, 3, 90.1 | 
	| drāvite triphale tāmre kṣipettālakapoṭalīm / | Kontext | 
	| RRS, 3, 90.2 | 
	| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext | 
	| RRS, 3, 92.2 | 
	| tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // | Kontext | 
	| RRS, 4, 16.1 | 
	| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RRS, 5, 44.2 | 
	| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Kontext | 
	| RRS, 5, 45.2 | 
	| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext | 
	| RRS, 5, 46.1 | 
	| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext | 
	| RRS, 5, 47.1 | 
	| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Kontext | 
	| RRS, 5, 48.1 | 
	| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Kontext | 
	| RRS, 5, 49.1 | 
	| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext | 
	| RRS, 5, 50.1 | 
	| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Kontext | 
	| RRS, 5, 52.1 | 
	| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RRS, 5, 54.1 | 
	| athavā māritaṃ tāmramamlenaikena marditam / | Kontext | 
	| RRS, 5, 56.1 | 
	| tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam / | Kontext | 
	| RRS, 5, 57.3 | 
	| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // | Kontext | 
	| RRS, 5, 58.1 | 
	| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext | 
	| RRS, 5, 62.3 | 
	| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Kontext | 
	| RRS, 5, 65.1 | 
	| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext | 
	| RRS, 5, 66.1 | 
	| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext | 
	| RRS, 5, 134.1 | 
	| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Kontext | 
	| RRS, 5, 191.0 | 
	| saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // | Kontext | 
	| RRS, 5, 199.0 | 
	| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext | 
	| RRS, 5, 204.1 | 
	| aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / | Kontext | 
	| RRS, 5, 225.2 | 
	| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Kontext | 
	| RRS, 8, 13.1 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext | 
	| RRS, 8, 19.1 | 
	| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext | 
	| RRS, 8, 40.2 | 
	| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext | 
	| RRS, 9, 38.1 | 
	| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext | 
	| RRS, 9, 66.1 | 
	| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext | 
	| RSK, 1, 14.2 | 
	| kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // | Kontext | 
	| RSK, 1, 36.2 | 
	| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Kontext | 
	| RSK, 2, 16.1 | 
	| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext | 
	| RSK, 2, 16.2 | 
	| eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // | Kontext | 
	| RSK, 2, 18.1 | 
	| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext | 
	| RSK, 2, 19.1 | 
	| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext | 
	| RSK, 2, 23.1 | 
	| tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā / | Kontext | 
	| RSK, 2, 38.1 | 
	| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext | 
	| RSK, 2, 54.1 | 
	| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext | 
	| ŚdhSaṃh, 2, 11, 1.1 | 
	| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 2.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 28.1 | 
	| tāmrarītidhvanivadhe samagandhakayogataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 28.2 | 
	| sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 35.1 | 
	| svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 49.2 | 
	| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 3.1 | 
	| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 46.1 | 
	| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext | 
	| ŚdhSaṃh, 2, 12, 48.2 | 
	| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // | Kontext | 
	| ŚdhSaṃh, 2, 12, 50.2 | 
	| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 149.1 | 
	| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 154.2 | 
	| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 165.1 | 
	| dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 172.1 | 
	| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 172.2 | 
	| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 176.1 | 
	| gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 177.2 | 
	| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 180.2 | 
	| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Kontext | 
	| ŚdhSaṃh, 2, 12, 184.2 | 
	| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 195.1 | 
	| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 218.2 | 
	| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.1 | 
	| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 234.1 | 
	| gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.2 | 
	| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 259.2 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 278.1 | 
	| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / | Kontext |