| ÅK, 2, 1, 182.2 |
| hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // | Kontext |
| ÅK, 2, 1, 191.1 |
| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Kontext |
| BhPr, 1, 8, 102.1 |
| hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam / | Kontext |
| BhPr, 1, 8, 102.2 |
| daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ // | Kontext |
| BhPr, 2, 3, 94.1 |
| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| BhPr, 2, 3, 200.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext |
| BhPr, 2, 3, 202.2 |
| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Kontext |
| KaiNigh, 2, 62.1 |
| daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / | Kontext |
| MPālNigh, 4, 34.1 |
| hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 183.1 |
| rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / | Kontext |
| RArṇ, 12, 119.4 |
| daradaṃ caiva lohāni sahasrāṃśena vedhayet // | Kontext |
| RArṇ, 12, 230.1 |
| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext |
| RArṇ, 12, 271.1 |
| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext |
| RArṇ, 12, 318.2 |
| daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // | Kontext |
| RArṇ, 15, 202.1 |
| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / | Kontext |
| RArṇ, 16, 69.1 |
| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext |
| RArṇ, 17, 7.1 |
| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Kontext |
| RArṇ, 17, 22.1 |
| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext |
| RArṇ, 17, 25.1 |
| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext |
| RArṇ, 17, 37.1 |
| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 47.1 |
| rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / | Kontext |
| RArṇ, 17, 52.1 |
| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext |
| RArṇ, 17, 60.1 |
| daradaṃ kiṃśukarasaṃ raktacitrakameva ca / | Kontext |
| RArṇ, 17, 81.2 |
| haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // | Kontext |
| RArṇ, 17, 83.2 |
| kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // | Kontext |
| RArṇ, 17, 87.1 |
| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / | Kontext |
| RArṇ, 17, 128.1 |
| kārpāsabījadaradatutthasaindhavagairikaiḥ / | Kontext |
| RArṇ, 7, 2.3 |
| sasyako daradaścaiva srotoñjanam athāṣṭakam / | Kontext |
| RArṇ, 7, 46.1 |
| daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ / | Kontext |
| RArṇ, 7, 47.0 |
| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Kontext |
| RArṇ, 7, 49.1 |
| daradaṃ pātanāyantre pātayet salilāśaye / | Kontext |
| RArṇ, 7, 52.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| RArṇ, 8, 5.2 |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Kontext |
| RArṇ, 8, 39.1 |
| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext |
| RArṇ, 8, 45.1 |
| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Kontext |
| RājNigh, 13, 56.2 |
| rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // | Kontext |
| RCint, 3, 116.2 |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Kontext |
| RCint, 3, 124.2 |
| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 3, 156.1 |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext |
| RCint, 3, 163.1 |
| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RCint, 3, 168.1 |
| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext |
| RCint, 3, 181.1 |
| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Kontext |
| RCint, 7, 117.1 |
| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / | Kontext |
| RCūM, 14, 17.1 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RCūM, 16, 87.2 |
| śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // | Kontext |
| RHT, 11, 3.2 |
| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext |
| RHT, 11, 4.2 |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext |
| RHT, 12, 2.1 |
| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 18, 2.1 |
| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext |
| RHT, 18, 25.2 |
| kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // | Kontext |
| RHT, 18, 41.1 |
| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 18, 64.1 |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Kontext |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Kontext |
| RHT, 8, 12.1 |
| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / | Kontext |
| RHT, 9, 4.1 |
| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext |
| RHT, 9, 12.2 |
| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Kontext |
| RHT, 9, 16.2 |
| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // | Kontext |
| RMañj, 3, 93.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext |
| RMañj, 5, 56.1 |
| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Kontext |
| RMañj, 5, 58.1 |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext |
| RMañj, 6, 96.1 |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext |
| RMañj, 6, 138.1 |
| daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Kontext |
| RMañj, 6, 168.0 |
| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // | Kontext |
| RPSudh, 1, 135.1 |
| viṣaṃ ca daradaścaiva rasako raktakāntakau / | Kontext |
| RPSudh, 3, 2.1 |
| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext |
| RPSudh, 3, 4.2 |
| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Kontext |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Kontext |
| RPSudh, 4, 18.3 |
| tadbhasma puratoyena daradena samanvitam / | Kontext |
| RPSudh, 6, 77.1 |
| daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext |
| RPSudh, 6, 80.1 |
| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Kontext |
| RRÅ, R.kh., 7, 36.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext |
| RRÅ, V.kh., 10, 10.2 |
| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext |
| RRÅ, V.kh., 10, 49.2 |
| rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 10, 55.2 |
| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Kontext |
| RRÅ, V.kh., 15, 22.1 |
| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Kontext |
| RRÅ, V.kh., 15, 22.3 |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 27.2 |
| rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // | Kontext |
| RRÅ, V.kh., 19, 33.1 |
| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 20, 68.1 |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Kontext |
| RRÅ, V.kh., 3, 113.1 |
| jambīrair āranālairvā viṃśāṃśadaradena ca / | Kontext |
| RRÅ, V.kh., 4, 81.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 4, 146.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Kontext |
| RRÅ, V.kh., 5, 20.2 |
| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Kontext |
| RRÅ, V.kh., 6, 55.2 |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext |
| RRÅ, V.kh., 7, 28.2 |
| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RRS, 3, 153.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| RRS, 3, 154.1 |
| daradaḥ pātanāyantre pātitaśca jalāśraye / | Kontext |
| RRS, 5, 15.2 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RRS, 5, 126.1 |
| jambīrarasasaṃyukte darade taptamāyasam / | Kontext |
| ŚdhSaṃh, 2, 11, 46.1 |
| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 15.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext |
| ŚdhSaṃh, 2, 12, 17.1 |
| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / | Kontext |
| ŚdhSaṃh, 2, 12, 117.3 |
| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // | Kontext |
| ŚdhSaṃh, 2, 12, 141.1 |
| daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā / | Kontext |
| ŚdhSaṃh, 2, 12, 195.1 |
| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext |