| ÅK, 1, 26, 43.2 |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Kontext |
| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| ÅK, 1, 26, 135.1 |
| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
| BhPr, 2, 3, 66.0 |
| pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // | Kontext |
| BhPr, 2, 3, 77.1 |
| tato gajapuṭe paktvā punaramlena mardayet / | Kontext |
| BhPr, 2, 3, 85.2 |
| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // | Kontext |
| BhPr, 2, 3, 86.2 |
| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext |
| BhPr, 2, 3, 108.2 |
| mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // | Kontext |
| BhPr, 2, 3, 117.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Kontext |
| BhPr, 2, 3, 123.1 |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext |
| BhPr, 2, 3, 180.3 |
| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Kontext |
| BhPr, 2, 3, 212.2 |
| punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 221.1 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājale / | Kontext |
| BhPr, 2, 3, 231.1 |
| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
| BhPr, 2, 3, 237.1 |
| tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ / | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 68.1 |
| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Kontext |
| RAdhy, 1, 123.2 |
| yavaciñcikātoyena plāvayitvā puṭe pacet // | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RArṇ, 12, 296.1 |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / | Kontext |
| RArṇ, 16, 96.2 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Kontext |
| RArṇ, 17, 33.2 |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext |
| RArṇ, 17, 36.2 |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 37.2 |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 38.2 |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Kontext |
| RArṇ, 17, 116.1 |
| yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / | Kontext |
| RArṇ, 17, 119.2 |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 145.1 |
| prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / | Kontext |
| RArṇ, 4, 28.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RArṇ, 6, 31.2 |
| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext |
| RArṇ, 7, 30.1 |
| kaṭukālābuniryāsenāloḍya rasakaṃ pacet / | Kontext |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 16.2 |
| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 14.1 |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext |
| RCint, 3, 38.1 |
| athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 73.4 |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext |
| RCint, 3, 137.1 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RCint, 3, 149.2 |
| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Kontext |
| RCint, 4, 19.2 |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // | Kontext |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext |
| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 4, 27.1 |
| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / | Kontext |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Kontext |
| RCint, 5, 7.2 |
| tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // | Kontext |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RCint, 6, 22.1 |
| gandhair ekadvitrivārān pacyante phaladarśanāt / | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 6, 31.2 |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Kontext |
| RCint, 6, 32.2 |
| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // | Kontext |
| RCint, 6, 41.2 |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 66.2 |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
| RCint, 7, 76.1 |
| tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / | Kontext |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Kontext |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Kontext |
| RCint, 7, 100.2 |
| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / | Kontext |
| RCint, 7, 105.2 |
| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Kontext |
| RCint, 8, 21.2 |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCint, 8, 69.1 |
| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Kontext |
| RCint, 8, 105.1 |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 131.1 |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Kontext |
| RCint, 8, 141.1 |
| evaṃ navabhiramībhir pacettu puṭapākam / | Kontext |
| RCint, 8, 146.2 |
| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Kontext |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 11, 41.2 |
| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // | Kontext |
| RCūM, 14, 61.1 |
| yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet / | Kontext |
| RCūM, 14, 93.2 |
| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Kontext |
| RCūM, 14, 100.1 |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param / | Kontext |
| RCūM, 14, 118.2 |
| pacellohamaye pātre lohadarvyā vighaṭṭayet // | Kontext |
| RCūM, 14, 124.2 |
| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext |
| RCūM, 14, 152.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 4, 45.1 |
| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Kontext |
| RCūM, 4, 45.2 |
| tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // | Kontext |
| RCūM, 4, 48.1 |
| pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RCūM, 5, 67.1 |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Kontext |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Kontext |
| RHT, 18, 44.2 |
| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // | Kontext |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext |
| RHT, 18, 51.2 |
| ekīkṛtvā puṭayetpacen mātārasenaiva // | Kontext |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext |
| RHT, 5, 56.2 |
| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 77.3 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RKDh, 1, 1, 78.1 |
| pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / | Kontext |
| RKDh, 1, 1, 149.2 |
| paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // | Kontext |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext |
| RMañj, 2, 31.2 |
| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // | Kontext |
| RMañj, 2, 41.1 |
| dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet / | Kontext |
| RMañj, 2, 45.1 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Kontext |
| RMañj, 2, 46.1 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext |
| RMañj, 3, 24.1 |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 3, 47.1 |
| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / | Kontext |
| RMañj, 3, 51.2 |
| mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // | Kontext |
| RMañj, 3, 72.2 |
| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Kontext |
| RMañj, 3, 81.1 |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext |
| RMañj, 5, 19.1 |
| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Kontext |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Kontext |
| RMañj, 5, 33.1 |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / | Kontext |
| RMañj, 5, 64.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / | Kontext |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext |
| RMañj, 6, 38.2 |
| śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // | Kontext |
| RMañj, 6, 41.2 |
| parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // | Kontext |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Kontext |
| RMañj, 6, 48.2 |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Kontext |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 172.2 |
| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // | Kontext |
| RMañj, 6, 175.1 |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext |
| RMañj, 6, 256.1 |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Kontext |
| RMañj, 6, 261.2 |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // | Kontext |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Kontext |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext |
| RMañj, 6, 329.1 |
| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Kontext |
| RMañj, 6, 334.1 |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 4, 17.2 |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // | Kontext |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 27.2 |
| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 40.2 |
| dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 3, 10.1 |
| mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext |
| RRÅ, R.kh., 3, 28.1 |
| ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 3, 29.2 |
| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Kontext |
| RRÅ, R.kh., 4, 2.2 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Kontext |
| RRÅ, R.kh., 4, 3.2 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Kontext |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 12.2 |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 4, 36.1 |
| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 4, 43.2 |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Kontext |
| RRÅ, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext |
| RRÅ, R.kh., 5, 29.1 |
| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 40.0 |
| pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // | Kontext |
| RRÅ, R.kh., 5, 42.1 |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Kontext |
| RRÅ, R.kh., 5, 47.2 |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 11.2 |
| mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ // | Kontext |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Kontext |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Kontext |
| RRÅ, R.kh., 6, 14.1 |
| pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 6, 18.1 |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 19.2 |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext |
| RRÅ, R.kh., 6, 20.1 |
| evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet / | Kontext |
| RRÅ, R.kh., 6, 20.2 |
| peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // | Kontext |
| RRÅ, R.kh., 6, 21.1 |
| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 6, 21.2 |
| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // | Kontext |
| RRÅ, R.kh., 6, 28.2 |
| matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // | Kontext |
| RRÅ, R.kh., 6, 29.1 |
| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Kontext |
| RRÅ, R.kh., 6, 31.1 |
| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / | Kontext |
| RRÅ, R.kh., 6, 33.2 |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 6, 35.2 |
| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Kontext |
| RRÅ, R.kh., 7, 3.1 |
| vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 4.1 |
| tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext |
| RRÅ, R.kh., 7, 7.1 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Kontext |
| RRÅ, R.kh., 7, 10.1 |
| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext |
| RRÅ, R.kh., 7, 11.2 |
| dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake // | Kontext |
| RRÅ, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 21.1 |
| dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / | Kontext |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÅ, R.kh., 7, 22.1 |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Kontext |
| RRÅ, R.kh., 7, 23.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 7, 25.1 |
| dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / | Kontext |
| RRÅ, R.kh., 7, 25.2 |
| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 32.1 |
| kulatthasya paceddroṇe vāridroṇena buddhimān / | Kontext |
| RRÅ, R.kh., 7, 45.2 |
| melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // | Kontext |
| RRÅ, R.kh., 8, 5.1 |
| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 14.2 |
| piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 15.2 |
| baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam // | Kontext |
| RRÅ, R.kh., 8, 16.1 |
| evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam / | Kontext |
| RRÅ, R.kh., 8, 26.1 |
| tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 27.2 |
| liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Kontext |
| RRÅ, R.kh., 8, 36.2 |
| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 38.2 |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Kontext |
| RRÅ, R.kh., 8, 40.2 |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext |
| RRÅ, R.kh., 8, 51.2 |
| kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 53.1 |
| piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / | Kontext |
| RRÅ, R.kh., 8, 56.1 |
| tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext |
| RRÅ, R.kh., 8, 70.2 |
| śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet // | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 79.2 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 88.2 |
| tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 95.1 |
| pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, R.kh., 8, 95.2 |
| evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // | Kontext |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 8.1 |
| trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / | Kontext |
| RRÅ, R.kh., 9, 14.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 19.2 |
| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Kontext |
| RRÅ, R.kh., 9, 32.1 |
| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, R.kh., 9, 36.2 |
| ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // | Kontext |
| RRÅ, R.kh., 9, 40.2 |
| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 45.2 |
| dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 55.2 |
| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, V.kh., 1, 29.2 |
| dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 11.1 |
| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 11.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 10, 14.2 |
| ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 10, 15.1 |
| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 10, 24.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / | Kontext |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 36.2 |
| pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet // | Kontext |
| RRÅ, V.kh., 10, 68.2 |
| saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 89.1 |
| evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 11, 17.2 |
| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 12.1 |
| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / | Kontext |
| RRÅ, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 18.2 |
| punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 38.2 |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 12, 39.1 |
| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Kontext |
| RRÅ, V.kh., 12, 44.2 |
| kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 12, 50.3 |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Kontext |
| RRÅ, V.kh., 12, 59.1 |
| ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 75.2 |
| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 78.1 |
| dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 22.2 |
| cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 13, 32.2 |
| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 13, 39.1 |
| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 13, 40.1 |
| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Kontext |
| RRÅ, V.kh., 13, 77.2 |
| payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam // | Kontext |
| RRÅ, V.kh., 14, 7.2 |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 14, 12.2 |
| dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 14, 23.2 |
| svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 47.1 |
| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 14, 50.1 |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 14, 58.2 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext |
| RRÅ, V.kh., 14, 90.1 |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext |
| RRÅ, V.kh., 14, 98.1 |
| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Kontext |
| RRÅ, V.kh., 14, 101.1 |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 14, 103.2 |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 8.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // | Kontext |
| RRÅ, V.kh., 15, 27.1 |
| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / | Kontext |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 15, 99.1 |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Kontext |
| RRÅ, V.kh., 15, 119.2 |
| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Kontext |
| RRÅ, V.kh., 16, 18.2 |
| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 16, 30.2 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 16, 32.1 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 42.2 |
| vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ // | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 46.2 |
| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 16, 55.2 |
| vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // | Kontext |
| RRÅ, V.kh., 16, 59.1 |
| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 69.2 |
| pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // | Kontext |
| RRÅ, V.kh., 16, 76.1 |
| anena svarṇapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 16, 77.1 |
| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Kontext |
| RRÅ, V.kh., 16, 105.1 |
| jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
| RRÅ, V.kh., 16, 108.2 |
| pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Kontext |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext |
| RRÅ, V.kh., 16, 114.2 |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 18, 155.2 |
| liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // | Kontext |
| RRÅ, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 18, 176.2 |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 8.1 |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Kontext |
| RRÅ, V.kh., 19, 10.1 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 11.2 |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // | Kontext |
| RRÅ, V.kh., 19, 14.2 |
| varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 16.2 |
| varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext |
| RRÅ, V.kh., 19, 51.1 |
| pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 19, 54.1 |
| raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / | Kontext |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Kontext |
| RRÅ, V.kh., 19, 76.2 |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 19, 78.1 |
| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 84.2 |
| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Kontext |
| RRÅ, V.kh., 19, 90.2 |
| saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 19, 92.1 |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Kontext |
| RRÅ, V.kh., 19, 106.2 |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // | Kontext |
| RRÅ, V.kh., 19, 108.1 |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext |
| RRÅ, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 23.1 |
| vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 2, 24.2 |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 2, 41.1 |
| punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÅ, V.kh., 20, 11.2 |
| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Kontext |
| RRÅ, V.kh., 20, 13.2 |
| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Kontext |
| RRÅ, V.kh., 20, 25.2 |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Kontext |
| RRÅ, V.kh., 20, 26.1 |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 51.2 |
| śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // | Kontext |
| RRÅ, V.kh., 20, 54.1 |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 54.2 |
| kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 55.2 |
| samyaggajapuṭe pacyāt mṛto bhavati niścitam // | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 20, 64.2 |
| ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // | Kontext |
| RRÅ, V.kh., 20, 70.2 |
| tena nāgasya patrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 70.3 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 81.1 |
| anena pūrvapatrāṇi praliptāni puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 82.3 |
| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 84.2 |
| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // | Kontext |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 20, 125.1 |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Kontext |
| RRÅ, V.kh., 20, 133.1 |
| pacedatasītailena māsamātraṃ tu sādhakaḥ / | Kontext |
| RRÅ, V.kh., 20, 141.1 |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 26.3 |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 40.2 |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 47.3 |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 47.3 |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 49.2 |
| jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 51.1 |
| mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 51.2 |
| punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 3, 65.1 |
| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 84.2 |
| tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // | Kontext |
| RRÅ, V.kh., 3, 96.2 |
| dolāyantre sāranāle pūrvakalkayute pacet / | Kontext |
| RRÅ, V.kh., 3, 100.1 |
| ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 100.2 |
| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 3, 103.1 |
| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 106.1 |
| drāvite nāgavaṅge ca pacettadvadviśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 109.2 |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 110.2 |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 112.2 |
| ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 113.2 |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 117.2 |
| pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 119.1 |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 3, 120.2 |
| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Kontext |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext |
| RRÅ, V.kh., 3, 126.1 |
| ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 3, 127.1 |
| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 4, 39.2 |
| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 51.1 |
| ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 4, 51.2 |
| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 55.2 |
| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 60.1 |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / | Kontext |
| RRÅ, V.kh., 4, 62.0 |
| liptvā liptvā puṭaiḥ pacyād bhavet // | Kontext |
| RRÅ, V.kh., 4, 66.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 75.1 |
| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 76.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 80.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 83.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 113.2 |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 134.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 145.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 148.2 |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 152.2 |
| punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 4, 154.2 |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // | Kontext |
| RRÅ, V.kh., 4, 158.1 |
| ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 4, 162.1 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 5, 5.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 5, 9.2 |
| anena sitasvarṇasya patraṃ liptvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 12.2 |
| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext |
| RRÅ, V.kh., 5, 16.2 |
| pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 17.1 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 5, 38.1 |
| evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 5, 39.1 |
| pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 6, 3.2 |
| pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Kontext |
| RRÅ, V.kh., 6, 5.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // | Kontext |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 8.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Kontext |
| RRÅ, V.kh., 6, 10.2 |
| samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 21.1 |
| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 35.2 |
| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Kontext |
| RRÅ, V.kh., 6, 64.1 |
| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 65.1 |
| punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt / | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Kontext |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Kontext |
| RRÅ, V.kh., 6, 88.2 |
| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 99.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 6, 111.1 |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Kontext |
| RRÅ, V.kh., 6, 111.1 |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Kontext |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 123.1 |
| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 6.1 |
| gandhataile dinaṃ pacyāttato vastrātsamuddharet / | Kontext |
| RRÅ, V.kh., 7, 9.1 |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 7, 36.2 |
| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Kontext |
| RRÅ, V.kh., 7, 38.1 |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 7, 45.1 |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Kontext |
| RRÅ, V.kh., 7, 52.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / | Kontext |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 7, 67.2 |
| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 69.2 |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 73.2 |
| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÅ, V.kh., 7, 95.1 |
| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / | Kontext |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 99.1 |
| punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 103.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 108.1 |
| punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / | Kontext |
| RRÅ, V.kh., 7, 114.2 |
| śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 7, 118.2 |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 125.2 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // | Kontext |
| RRÅ, V.kh., 8, 3.2 |
| pacettasmātsamuddhṛtya punastadvacca mardayet // | Kontext |
| RRÅ, V.kh., 8, 14.1 |
| evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam / | Kontext |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 48.1 |
| pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / | Kontext |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 60.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 61.1 |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 8, 69.1 |
| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 73.2 |
| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 78.1 |
| dattvā vimardayedyāmaṃ pātanāyantrake pacet / | Kontext |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 84.1 |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 84.2 |
| punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte // | Kontext |
| RRÅ, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 115.1 |
| samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ / | Kontext |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 116.2 |
| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Kontext |
| RRÅ, V.kh., 8, 120.2 |
| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 121.1 |
| sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ / | Kontext |
| RRÅ, V.kh., 8, 122.1 |
| tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / | Kontext |
| RRÅ, V.kh., 8, 123.1 |
| ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 123.2 |
| tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // | Kontext |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext |
| RRÅ, V.kh., 8, 142.2 |
| dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 143.1 |
| ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 35.2 |
| tato vastrātsamuddhṛtya nigaḍena tule pacet // | Kontext |
| RRÅ, V.kh., 9, 43.1 |
| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 44.2 |
| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 44.2 |
| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 9, 56.1 |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Kontext |
| RRÅ, V.kh., 9, 57.2 |
| dolāsvedena paktavyaṃ yāvad bhavati golakam // | Kontext |
| RRÅ, V.kh., 9, 63.2 |
| kārīṣavahninā pacyāt ahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 72.1 |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 76.2 |
| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // | Kontext |
| RRÅ, V.kh., 9, 77.2 |
| samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 81.2 |
| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 81.2 |
| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 84.1 |
| evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / | Kontext |
| RRÅ, V.kh., 9, 85.1 |
| pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / | Kontext |
| RRÅ, V.kh., 9, 86.2 |
| puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 9, 88.1 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 89.2 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 9, 90.1 |
| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 96.1 |
| punarmardyaṃ punaḥ pācyam ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 9, 98.2 |
| caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 110.2 |
| yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 111.1 |
| mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 123.2 |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRS, 11, 90.2 |
| aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 2, 146.1 |
| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Kontext |
| RRS, 3, 77.1 |
| vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRS, 3, 84.2 |
| kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // | Kontext |
| RRS, 3, 97.2 |
| dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / | Kontext |
| RRS, 5, 16.2 |
| patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // | Kontext |
| RRS, 5, 39.1 |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 55.1 |
| śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / | Kontext |
| RRS, 5, 98.0 |
| nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // | Kontext |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext |
| RRS, 5, 107.2 |
| piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // | Kontext |
| RRS, 5, 116.1 |
| ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 131.2 |
| pacettulyena vā tāpyagandhāśmaharatejasā // | Kontext |
| RRS, 5, 177.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 181.2 |
| jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // | Kontext |
| RRS, 9, 5.2 |
| pidhāya pacyate yatra svedanīyantramucyate // | Kontext |
| RRS, 9, 31.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Kontext |
| RRS, 9, 39.1 |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / | Kontext |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
| RRS, 9, 66.2 |
| pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // | Kontext |
| RSK, 1, 22.1 |
| pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / | Kontext |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
| RSK, 1, 40.2 |
| śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ // | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| RSK, 2, 28.2 |
| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // | Kontext |
| RSK, 2, 32.1 |
| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / | Kontext |
| RSK, 2, 63.2 |
| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 34.2 |
| saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 39.1 |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Kontext |
| ŚdhSaṃh, 2, 11, 42.2 |
| tato gajapuṭe paktvā punaramlena mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 55.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| ŚdhSaṃh, 2, 11, 59.1 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / | Kontext |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 63.1 |
| punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 72.2 |
| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 74.2 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 37.2 |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 40.2 |
| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 41.2 |
| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 151.1 |
| śuṣkaṃ gajapuṭaṃ paktvā cūrṇayetsvāṅgaśītalam / | Kontext |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 201.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 201.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 219.2 |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 231.2 |
| vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 269.2 |
| kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // | Kontext |