| ÅK, 1, 25, 85.1 | 
	| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / | Kontext | 
	| ÅK, 1, 25, 90.2 | 
	| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Kontext | 
	| ÅK, 1, 25, 100.1 | 
	| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / | Kontext | 
	| ÅK, 1, 25, 104.2 | 
	| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // | Kontext | 
	| ÅK, 1, 25, 108.2 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Kontext | 
	| ÅK, 1, 25, 111.2 | 
	| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext | 
	| ÅK, 1, 26, 49.1 | 
	| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext | 
	| ÅK, 1, 26, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| ÅK, 1, 26, 60.1 | 
	| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| ÅK, 1, 26, 90.2 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Kontext | 
	| ÅK, 1, 26, 94.1 | 
	| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / | Kontext | 
	| ÅK, 1, 26, 114.2 | 
	| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext | 
	| ÅK, 1, 26, 120.1 | 
	| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Kontext | 
	| ÅK, 1, 26, 158.2 | 
	| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext | 
	| ÅK, 1, 26, 230.2 | 
	| tadbālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| BhPr, 1, 8, 91.1 | 
	| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext | 
	| BhPr, 1, 8, 94.2 | 
	| ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt // | Kontext | 
	| BhPr, 1, 8, 101.2 | 
	| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext | 
	| BhPr, 1, 8, 106.2 | 
	| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext | 
	| BhPr, 2, 3, 6.1 | 
	| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| BhPr, 2, 3, 31.2 | 
	| tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // | Kontext | 
	| BhPr, 2, 3, 35.1 | 
	| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Kontext | 
	| BhPr, 2, 3, 153.1 | 
	| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext | 
	| BhPr, 2, 3, 155.2 | 
	| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext | 
	| BhPr, 2, 3, 156.2 | 
	| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Kontext | 
	| BhPr, 2, 3, 160.1 | 
	| sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / | Kontext | 
	| BhPr, 2, 3, 160.2 | 
	| itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // | Kontext | 
	| BhPr, 2, 3, 163.2 | 
	| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext | 
	| BhPr, 2, 3, 167.1 | 
	| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Kontext | 
	| BhPr, 2, 3, 167.2 | 
	| evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam // | Kontext | 
	| BhPr, 2, 3, 174.1 | 
	| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Kontext | 
	| BhPr, 2, 3, 175.2 | 
	| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Kontext | 
	| BhPr, 2, 3, 180.1 | 
	| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Kontext | 
	| BhPr, 2, 3, 181.2 | 
	| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext | 
	| BhPr, 2, 3, 182.1 | 
	| śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / | Kontext | 
	| BhPr, 2, 3, 184.1 | 
	| ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / | Kontext | 
	| BhPr, 2, 3, 184.2 | 
	| taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // | Kontext | 
	| BhPr, 2, 3, 191.1 | 
	| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext | 
	| BhPr, 2, 3, 202.2 | 
	| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Kontext | 
	| BhPr, 2, 3, 203.2 | 
	| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| RAdhy, 1, 13.1 | 
	| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext | 
	| RAdhy, 1, 16.2 | 
	| sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // | Kontext | 
	| RAdhy, 1, 26.1 | 
	| sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ / | Kontext | 
	| RAdhy, 1, 31.1 | 
	| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Kontext | 
	| RAdhy, 1, 32.1 | 
	| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / | Kontext | 
	| RAdhy, 1, 32.2 | 
	| tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // | Kontext | 
	| RAdhy, 1, 38.1 | 
	| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext | 
	| RAdhy, 1, 42.2 | 
	| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Kontext | 
	| RAdhy, 1, 46.1 | 
	| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Kontext | 
	| RAdhy, 1, 47.1 | 
	| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RAdhy, 1, 48.2 | 
	| punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // | Kontext | 
	| RAdhy, 1, 49.2 | 
	| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Kontext | 
	| RAdhy, 1, 50.1 | 
	| āranālamṛte sūtam utthāpyaṃ rasadhīmatā / | Kontext | 
	| RAdhy, 1, 50.2 | 
	| mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // | Kontext | 
	| RAdhy, 1, 56.1 | 
	| khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / | Kontext | 
	| RAdhy, 1, 57.2 | 
	| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext | 
	| RAdhy, 1, 61.2 | 
	| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Kontext | 
	| RAdhy, 1, 65.1 | 
	| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext | 
	| RAdhy, 1, 66.1 | 
	| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Kontext | 
	| RAdhy, 1, 68.2 | 
	| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext | 
	| RAdhy, 1, 69.1 | 
	| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Kontext | 
	| RAdhy, 1, 71.1 | 
	| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext | 
	| RAdhy, 1, 79.2 | 
	| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext | 
	| RAdhy, 1, 80.2 | 
	| kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // | Kontext | 
	| RAdhy, 1, 83.2 | 
	| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext | 
	| RAdhy, 1, 97.1 | 
	| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Kontext | 
	| RAdhy, 1, 106.1 | 
	| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext | 
	| RAdhy, 1, 110.1 | 
	| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext | 
	| RAdhy, 1, 116.2 | 
	| svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // | Kontext | 
	| RAdhy, 1, 120.1 | 
	| sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā / | Kontext | 
	| RAdhy, 1, 135.1 | 
	| jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ / | Kontext | 
	| RAdhy, 1, 143.1 | 
	| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext | 
	| RAdhy, 1, 146.1 | 
	| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 148.2 | 
	| sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // | Kontext | 
	| RAdhy, 1, 150.1 | 
	| sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ / | Kontext | 
	| RAdhy, 1, 152.2 | 
	| sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // | Kontext | 
	| RAdhy, 1, 155.2 | 
	| sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // | Kontext | 
	| RAdhy, 1, 157.1 | 
	| jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare / | Kontext | 
	| RAdhy, 1, 160.1 | 
	| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext | 
	| RAdhy, 1, 163.2 | 
	| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext | 
	| RAdhy, 1, 165.1 | 
	| jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ / | Kontext | 
	| RAdhy, 1, 165.2 | 
	| sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // | Kontext | 
	| RAdhy, 1, 167.1 | 
	| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Kontext | 
	| RAdhy, 1, 170.2 | 
	| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Kontext | 
	| RAdhy, 1, 173.1 | 
	| evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ / | Kontext | 
	| RAdhy, 1, 181.2 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // | Kontext | 
	| RAdhy, 1, 182.1 | 
	| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext | 
	| RAdhy, 1, 183.1 | 
	| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Kontext | 
	| RAdhy, 1, 184.3 | 
	| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // | Kontext | 
	| RAdhy, 1, 191.1 | 
	| anena mardayetsūtaṃ grasate taptakhalvake / | Kontext | 
	| RAdhy, 1, 192.2 | 
	| sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // | Kontext | 
	| RAdhy, 1, 193.1 | 
	| jārye tu jārite sūte vastreṇa gālite sati / | Kontext | 
	| RAdhy, 1, 194.2 | 
	| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext | 
	| RAdhy, 1, 195.1 | 
	| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Kontext | 
	| RAdhy, 1, 200.1 | 
	| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext | 
	| RAdhy, 1, 202.1 | 
	| jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate / | Kontext | 
	| RAdhy, 1, 207.1 | 
	| baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / | Kontext | 
	| RAdhy, 1, 208.1 | 
	| ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari / | Kontext | 
	| RAdhy, 1, 215.1 | 
	| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext | 
	| RAdhy, 1, 219.1 | 
	| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Kontext | 
	| RAdhy, 1, 223.1 | 
	| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext | 
	| RAdhy, 1, 223.2 | 
	| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // | Kontext | 
	| RAdhy, 1, 326.2 | 
	| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext | 
	| RAdhy, 1, 340.1 | 
	| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / | Kontext | 
	| RAdhy, 1, 343.1 | 
	| tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / | Kontext | 
	| RAdhy, 1, 344.2 | 
	| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Kontext | 
	| RAdhy, 1, 355.1 | 
	| yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām / | Kontext | 
	| RAdhy, 1, 365.1 | 
	| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Kontext | 
	| RAdhy, 1, 366.1 | 
	| śuddharūpyasya patrāṇi sūte cānena lepayet / | Kontext | 
	| RAdhy, 1, 368.2 | 
	| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Kontext | 
	| RAdhy, 1, 370.1 | 
	| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext | 
	| RAdhy, 1, 370.2 | 
	| evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // | Kontext | 
	| RAdhy, 1, 384.1 | 
	| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Kontext | 
	| RAdhy, 1, 389.1 | 
	| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Kontext | 
	| RAdhy, 1, 394.2 | 
	| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Kontext | 
	| RAdhy, 1, 427.1 | 
	| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / | Kontext | 
	| RAdhy, 1, 428.2 | 
	| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext | 
	| RAdhy, 1, 430.2 | 
	| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // | Kontext | 
	| RAdhy, 1, 449.2 | 
	| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext | 
	| RAdhy, 1, 450.1 | 
	| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Kontext | 
	| RAdhy, 1, 450.1 | 
	| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Kontext | 
	| RAdhy, 1, 451.2 | 
	| kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // | Kontext | 
	| RAdhy, 1, 452.1 | 
	| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext | 
	| RAdhy, 1, 452.2 | 
	| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // | Kontext | 
	| RArṇ, 1, 36.1 | 
	| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Kontext | 
	| RArṇ, 10, 22.1 | 
	| aniyamya yadā sūtaṃ jārayet kāñjikāśaye / | Kontext | 
	| RArṇ, 10, 47.0 | 
	| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // | Kontext | 
	| RArṇ, 10, 58.2 | 
	| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext | 
	| RArṇ, 11, 3.2 | 
	| yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // | Kontext | 
	| RArṇ, 11, 39.2 | 
	| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Kontext | 
	| RArṇ, 11, 70.2 | 
	| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext | 
	| RArṇ, 11, 84.2 | 
	| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // | Kontext | 
	| RArṇ, 11, 85.1 | 
	| hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / | Kontext | 
	| RArṇ, 11, 109.1 | 
	| sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Kontext | 
	| RArṇ, 11, 119.2 | 
	| tṛtīye divase sūto jarate grasate tataḥ // | Kontext | 
	| RArṇ, 11, 123.1 | 
	| pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / | Kontext | 
	| RArṇ, 11, 129.2 | 
	| tanmadhye sthāpayet sūtam adhovātena dhāmayet // | Kontext | 
	| RArṇ, 11, 148.2 | 
	| baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // | Kontext | 
	| RArṇ, 11, 149.1 | 
	| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 11, 150.1 | 
	| carate jarate sūta āyurdravyapradāyakaḥ / | Kontext | 
	| RArṇ, 11, 150.2 | 
	| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext | 
	| RArṇ, 11, 160.2 | 
	| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Kontext | 
	| RArṇ, 11, 161.1 | 
	| tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / | Kontext | 
	| RArṇ, 11, 164.1 | 
	| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RArṇ, 11, 175.0 | 
	| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Kontext | 
	| RArṇ, 11, 180.2 | 
	| tārāriṣṭam idaṃ liptvā tena sūtena vedhayet // | Kontext | 
	| RArṇ, 11, 188.2 | 
	| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext | 
	| RArṇ, 11, 199.1 | 
	| nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam / | Kontext | 
	| RArṇ, 11, 205.2 | 
	| capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 206.1 | 
	| kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca / | Kontext | 
	| RArṇ, 11, 216.1 | 
	| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / | Kontext | 
	| RArṇ, 11, 217.2 | 
	| krāmaṇena vinā sūto na kramet na ca vedhayet / | Kontext | 
	| RArṇ, 11, 220.2 | 
	| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext | 
	| RArṇ, 12, 1.3 | 
	| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Kontext | 
	| RArṇ, 12, 14.1 | 
	| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext | 
	| RArṇ, 12, 14.1 | 
	| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext | 
	| RArṇ, 12, 25.2 | 
	| daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // | Kontext | 
	| RArṇ, 12, 34.2 | 
	| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Kontext | 
	| RArṇ, 12, 75.1 | 
	| tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana / | Kontext | 
	| RArṇ, 12, 79.2 | 
	| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Kontext | 
	| RArṇ, 12, 80.3 | 
	| kālikārahitaḥ sūtastadā bhavati pārvati // | Kontext | 
	| RArṇ, 12, 82.1 | 
	| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / | Kontext | 
	| RArṇ, 12, 83.0 | 
	| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Kontext | 
	| RArṇ, 12, 86.2 | 
	| taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // | Kontext | 
	| RArṇ, 12, 100.2 | 
	| dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // | Kontext | 
	| RArṇ, 12, 104.2 | 
	| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Kontext | 
	| RArṇ, 12, 106.1 | 
	| haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / | Kontext | 
	| RArṇ, 12, 155.1 | 
	| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Kontext | 
	| RArṇ, 12, 245.3 | 
	| dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam / | Kontext | 
	| RArṇ, 12, 340.1 | 
	| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Kontext | 
	| RArṇ, 12, 342.1 | 
	| tadbhasma jārayate sūte triguṇe tu surārcite / | Kontext | 
	| RArṇ, 12, 346.2 | 
	| vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // | Kontext | 
	| RArṇ, 12, 351.1 | 
	| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Kontext | 
	| RArṇ, 12, 378.2 | 
	| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // | Kontext | 
	| RArṇ, 13, 11.0 | 
	| drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // | Kontext | 
	| RArṇ, 13, 21.1 | 
	| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Kontext | 
	| RArṇ, 13, 23.1 | 
	| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Kontext | 
	| RArṇ, 14, 9.1 | 
	| ekaguṇena sūtena ekā saṃkalikocyate / | Kontext | 
	| RArṇ, 14, 9.2 | 
	| triguṇena tu sūtena dvitīyā saṃkalī bhavet // | Kontext | 
	| RArṇ, 14, 10.1 | 
	| ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet / | Kontext | 
	| RArṇ, 14, 10.2 | 
	| daśaguṇena sūtena caturthī saṃkalī bhavet // | Kontext | 
	| RArṇ, 14, 38.1 | 
	| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext | 
	| RArṇ, 14, 41.1 | 
	| vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / | Kontext | 
	| RArṇ, 14, 56.1 | 
	| vajrabhasma tathā sūtaṃ kāñcanena samanvitam / | Kontext | 
	| RArṇ, 14, 58.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 66.2 | 
	| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Kontext | 
	| RArṇ, 14, 69.1 | 
	| baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca / | Kontext | 
	| RArṇ, 14, 71.1 | 
	| baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / | Kontext | 
	| RArṇ, 14, 93.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Kontext | 
	| RArṇ, 14, 106.2 | 
	| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext | 
	| RArṇ, 14, 111.2 | 
	| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext | 
	| RArṇ, 14, 119.2 | 
	| vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // | Kontext | 
	| RArṇ, 14, 140.2 | 
	| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Kontext | 
	| RArṇ, 15, 4.1 | 
	| samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / | Kontext | 
	| RArṇ, 15, 4.2 | 
	| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext | 
	| RArṇ, 15, 13.2 | 
	| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // | Kontext | 
	| RArṇ, 15, 14.1 | 
	| cārayet rajataṃ sūte hayamūtreṇa mardayet / | Kontext | 
	| RArṇ, 15, 20.0 | 
	| sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // | Kontext | 
	| RArṇ, 15, 21.2 | 
	| samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / | Kontext | 
	| RArṇ, 15, 22.1 | 
	| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext | 
	| RArṇ, 15, 25.1 | 
	| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext | 
	| RArṇ, 15, 39.1 | 
	| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext | 
	| RArṇ, 15, 41.1 | 
	| caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / | Kontext | 
	| RArṇ, 15, 48.2 | 
	| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext | 
	| RArṇ, 15, 49.1 | 
	| sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / | Kontext | 
	| RArṇ, 15, 52.1 | 
	| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 52.1 | 
	| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 15, 63.4 | 
	| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 64.2 | 
	| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Kontext | 
	| RArṇ, 15, 65.1 | 
	| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 70.2 | 
	| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext | 
	| RArṇ, 15, 74.2 | 
	| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext | 
	| RArṇ, 15, 85.3 | 
	| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 87.1 | 
	| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext | 
	| RArṇ, 15, 90.2 | 
	| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext | 
	| RArṇ, 15, 107.1 | 
	| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext | 
	| RArṇ, 15, 110.2 | 
	| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext | 
	| RArṇ, 15, 125.1 | 
	| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Kontext | 
	| RArṇ, 15, 128.2 | 
	| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Kontext | 
	| RArṇ, 15, 131.2 | 
	| bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // | Kontext | 
	| RArṇ, 15, 134.1 | 
	| nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / | Kontext | 
	| RArṇ, 15, 137.1 | 
	| ebhir marditasūtasya punarjanma na vidyate / | Kontext | 
	| RArṇ, 15, 138.3 | 
	| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 142.1 | 
	| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Kontext | 
	| RArṇ, 15, 145.1 | 
	| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext | 
	| RArṇ, 15, 146.1 | 
	| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext | 
	| RArṇ, 15, 149.0 | 
	| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 15, 154.2 | 
	| atha tārakapiṣṭaṃ ca samasūtena kārayet // | Kontext | 
	| RArṇ, 15, 157.1 | 
	| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / | Kontext | 
	| RArṇ, 15, 159.2 | 
	| vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet // | Kontext | 
	| RArṇ, 15, 173.1 | 
	| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext | 
	| RArṇ, 15, 205.2 | 
	| evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // | Kontext | 
	| RArṇ, 16, 5.2 | 
	| anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // | Kontext | 
	| RArṇ, 16, 11.2 | 
	| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext | 
	| RArṇ, 16, 12.1 | 
	| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Kontext | 
	| RArṇ, 16, 17.3 | 
	| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext | 
	| RArṇ, 16, 25.1 | 
	| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Kontext | 
	| RArṇ, 16, 28.0 | 
	| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Kontext | 
	| RArṇ, 16, 34.2 | 
	| rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // | Kontext | 
	| RArṇ, 16, 54.1 | 
	| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / | Kontext | 
	| RArṇ, 16, 65.1 | 
	| ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā / | Kontext | 
	| RArṇ, 16, 67.1 | 
	| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Kontext | 
	| RArṇ, 16, 68.1 | 
	| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext | 
	| RArṇ, 16, 69.1 | 
	| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext | 
	| RArṇ, 16, 79.1 | 
	| same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā / | Kontext | 
	| RArṇ, 16, 87.1 | 
	| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Kontext | 
	| RArṇ, 16, 90.2 | 
	| same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye // | Kontext | 
	| RArṇ, 16, 108.1 | 
	| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext | 
	| RArṇ, 17, 18.1 | 
	| nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / | Kontext | 
	| RArṇ, 17, 32.2 | 
	| vedhayet śuddhasūtena śatāṃśena sureśvari // | Kontext | 
	| RArṇ, 17, 42.1 | 
	| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Kontext | 
	| RArṇ, 17, 103.1 | 
	| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Kontext | 
	| RArṇ, 17, 105.0 | 
	| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Kontext | 
	| RArṇ, 17, 160.2 | 
	| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext | 
	| RArṇ, 4, 14.1 | 
	| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext | 
	| RArṇ, 6, 49.1 | 
	| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext | 
	| RArṇ, 6, 55.1 | 
	| sūtalohasya vakṣyāmi saṃskāram atisaukhyadam / | Kontext | 
	| RArṇ, 6, 56.1 | 
	| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Kontext | 
	| RArṇ, 6, 57.1 | 
	| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext | 
	| RArṇ, 6, 57.1 | 
	| na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ / | Kontext | 
	| RArṇ, 6, 57.2 | 
	| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext | 
	| RArṇ, 7, 49.2 | 
	| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 8, 48.2 | 
	| drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 9, 1.3 | 
	| jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // | Kontext | 
	| RājNigh, 13, 23.2 | 
	| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext | 
	| RājNigh, 13, 40.1 | 
	| na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / | Kontext | 
	| RājNigh, 13, 40.2 | 
	| sūtakāntasamāyogād rasāyanam udīritam // | Kontext | 
	| RājNigh, 13, 108.1 | 
	| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / | Kontext | 
	| RCint, 2, 20.1 | 
	| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 2, 26.2 | 
	| rakteṣṭikārajobhistadupari sūtasya turyāṃśam // | Kontext | 
	| RCint, 3, 5.1 | 
	| sūtaṃ rahasyanilaye sumuhūrte vidhorbale / | Kontext | 
	| RCint, 3, 7.2 | 
	| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Kontext | 
	| RCint, 3, 8.1 | 
	| mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ / | Kontext | 
	| RCint, 3, 12.3 | 
	| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Kontext | 
	| RCint, 3, 22.1 | 
	| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / | Kontext | 
	| RCint, 3, 22.2 | 
	| sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext | 
	| RCint, 3, 24.1 | 
	| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Kontext | 
	| RCint, 3, 27.1 | 
	| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Kontext | 
	| RCint, 3, 28.1 | 
	| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext | 
	| RCint, 3, 30.1 | 
	| evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / | Kontext | 
	| RCint, 3, 35.2 | 
	| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext | 
	| RCint, 3, 46.2 | 
	| ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / | Kontext | 
	| RCint, 3, 52.2 | 
	| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Kontext | 
	| RCint, 3, 65.1 | 
	| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / | Kontext | 
	| RCint, 3, 76.2 | 
	| etair vimarditaḥ sūto grasate sarvalohakam // | Kontext | 
	| RCint, 3, 80.2 | 
	| bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // | Kontext | 
	| RCint, 3, 149.2 | 
	| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext | 
	| RCint, 3, 165.1 | 
	| jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / | Kontext | 
	| RCint, 3, 166.2 | 
	| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // | Kontext | 
	| RCint, 3, 167.2 | 
	| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext | 
	| RCint, 3, 169.2 | 
	| sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // | Kontext | 
	| RCint, 3, 184.1 | 
	| nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / | Kontext | 
	| RCint, 3, 186.1 | 
	| akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / | Kontext | 
	| RCint, 3, 193.2 | 
	| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Kontext | 
	| RCint, 3, 205.1 | 
	| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext | 
	| RCint, 3, 206.2 | 
	| tāmbūlāntargate sūte kiṭṭabandho na jāyate // | Kontext | 
	| RCint, 5, 18.1 | 
	| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext | 
	| RCint, 5, 19.1 | 
	| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Kontext | 
	| RCint, 5, 21.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 6, 23.1 | 
	| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext | 
	| RCint, 6, 25.1 | 
	| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Kontext | 
	| RCint, 6, 29.1 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext | 
	| RCint, 6, 30.1 | 
	| sūtena samenetyarthaḥ / | Kontext | 
	| RCint, 6, 30.2 | 
	| atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // | Kontext | 
	| RCint, 6, 34.1 | 
	| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / | Kontext | 
	| RCint, 7, 49.1 | 
	| etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / | Kontext | 
	| RCint, 7, 99.1 | 
	| ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / | Kontext | 
	| RCint, 8, 15.1 | 
	| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Kontext | 
	| RCint, 8, 18.1 | 
	| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 35.2 | 
	| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext | 
	| RCint, 8, 40.1 | 
	| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext | 
	| RCint, 8, 41.1 | 
	| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext | 
	| RCint, 8, 41.2 | 
	| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext | 
	| RCint, 8, 46.3 | 
	| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext | 
	| RCint, 8, 52.1 | 
	| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / | Kontext | 
	| RCint, 8, 57.1 | 
	| ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / | Kontext | 
	| RCint, 8, 251.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Kontext | 
	| RCint, 8, 260.2 | 
	| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCūM, 10, 68.1 | 
	| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / | Kontext | 
	| RCūM, 10, 91.1 | 
	| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / | Kontext | 
	| RCūM, 11, 5.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext | 
	| RCūM, 11, 19.2 | 
	| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext | 
	| RCūM, 11, 109.2 | 
	| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext | 
	| RCūM, 14, 16.1 | 
	| luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / | Kontext | 
	| RCūM, 14, 19.1 | 
	| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext | 
	| RCūM, 14, 34.1 | 
	| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext | 
	| RCūM, 14, 66.2 | 
	| śulbatulyena sūtena balinā tatsamena ca // | Kontext | 
	| RCūM, 14, 74.3 | 
	| liptapādāṃśasūtāni tasmin kalke nigūhayet // | Kontext | 
	| RCūM, 14, 150.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RCūM, 14, 183.3 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RCūM, 14, 184.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext | 
	| RCūM, 14, 204.2 | 
	| vadhyate mriyate sūtastailenānena niścitam // | Kontext | 
	| RCūM, 14, 214.2 | 
	| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext | 
	| RCūM, 15, 2.1 | 
	| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext | 
	| RCūM, 15, 3.2 | 
	| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext | 
	| RCūM, 15, 13.1 | 
	| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Kontext | 
	| RCūM, 15, 15.1 | 
	| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext | 
	| RCūM, 15, 16.2 | 
	| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext | 
	| RCūM, 15, 19.1 | 
	| dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Kontext | 
	| RCūM, 15, 21.1 | 
	| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Kontext | 
	| RCūM, 15, 24.2 | 
	| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext | 
	| RCūM, 15, 24.2 | 
	| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext | 
	| RCūM, 15, 26.1 | 
	| etān sūtagatān doṣān pañca sapta ca kañcukāḥ / | Kontext | 
	| RCūM, 15, 28.1 | 
	| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext | 
	| RCūM, 15, 30.1 | 
	| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext | 
	| RCūM, 15, 39.2 | 
	| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Kontext | 
	| RCūM, 15, 40.2 | 
	| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Kontext | 
	| RCūM, 15, 45.2 | 
	| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext | 
	| RCūM, 15, 48.1 | 
	| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / | Kontext | 
	| RCūM, 15, 49.1 | 
	| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext | 
	| RCūM, 15, 50.1 | 
	| itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ / | Kontext | 
	| RCūM, 15, 51.1 | 
	| yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / | Kontext | 
	| RCūM, 15, 52.2 | 
	| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext | 
	| RCūM, 15, 53.1 | 
	| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext | 
	| RCūM, 15, 59.2 | 
	| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext | 
	| RCūM, 15, 66.1 | 
	| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext | 
	| RCūM, 15, 67.1 | 
	| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext | 
	| RCūM, 16, 4.1 | 
	| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext | 
	| RCūM, 16, 31.2 | 
	| saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // | Kontext | 
	| RCūM, 16, 34.1 | 
	| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext | 
	| RCūM, 16, 35.1 | 
	| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext | 
	| RCūM, 16, 44.2 | 
	| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
	| RCūM, 16, 53.2 | 
	| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Kontext | 
	| RCūM, 16, 62.1 | 
	| ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / | Kontext | 
	| RCūM, 16, 74.2 | 
	| na sidhyati kalau sūtaḥ saṃśayena prakurvatām // | Kontext | 
	| RCūM, 16, 75.2 | 
	| jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // | Kontext | 
	| RCūM, 16, 78.2 | 
	| svarṇena sāritasūto yuvā siddhividhāyakaḥ // | Kontext | 
	| RCūM, 16, 83.1 | 
	| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext | 
	| RCūM, 16, 88.2 | 
	| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext | 
	| RCūM, 16, 91.1 | 
	| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Kontext | 
	| RCūM, 16, 92.1 | 
	| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Kontext | 
	| RCūM, 4, 68.2 | 
	| iyatā pūrvasūto'sau jāryate na kathaṃcana // | Kontext | 
	| RCūM, 4, 85.2 | 
	| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // | Kontext | 
	| RCūM, 4, 91.1 | 
	| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Kontext | 
	| RCūM, 4, 100.2 | 
	| drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext | 
	| RCūM, 4, 105.1 | 
	| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext | 
	| RCūM, 4, 109.1 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext | 
	| RCūM, 4, 112.1 | 
	| viddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext | 
	| RCūM, 5, 3.1 | 
	| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RCūM, 5, 8.1 | 
	| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext | 
	| RCūM, 5, 27.2 | 
	| pātanaiśca vinā sūto na tarāṃ doṣamujhati // | Kontext | 
	| RCūM, 5, 49.1 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext | 
	| RCūM, 5, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| RCūM, 5, 57.1 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| RCūM, 5, 64.2 | 
	| tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // | Kontext | 
	| RCūM, 5, 72.1 | 
	| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Kontext | 
	| RCūM, 5, 72.2 | 
	| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext | 
	| RCūM, 5, 76.1 | 
	| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext | 
	| RCūM, 5, 94.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RCūM, 5, 105.2 | 
	| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext | 
	| RCūM, 5, 155.2 | 
	| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RCūM, 9, 19.2 | 
	| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Kontext | 
	| RCūM, 9, 28.2 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Kontext | 
	| RHT, 11, 9.2 | 
	| cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // | Kontext | 
	| RHT, 12, 8.1 | 
	| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Kontext | 
	| RHT, 13, 8.2 | 
	| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext | 
	| RHT, 14, 8.1 | 
	| paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / | Kontext | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext | 
	| RHT, 14, 9.2 | 
	| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Kontext | 
	| RHT, 14, 11.1 | 
	| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext | 
	| RHT, 14, 12.2 | 
	| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // | Kontext | 
	| RHT, 14, 13.2 | 
	| madhye gartā kāryā sūtabhṛtācchāditā tadanu // | Kontext | 
	| RHT, 14, 14.2 | 
	| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Kontext | 
	| RHT, 14, 17.2 | 
	| rañjayati satvatālaṃ dhūmena vināpi sūtam // | Kontext | 
	| RHT, 16, 6.1 | 
	| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext | 
	| RHT, 16, 8.1 | 
	| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext | 
	| RHT, 16, 9.2 | 
	| sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // | Kontext | 
	| RHT, 16, 15.1 | 
	| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext | 
	| RHT, 16, 18.1 | 
	| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Kontext | 
	| RHT, 16, 20.1 | 
	| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Kontext | 
	| RHT, 16, 21.2 | 
	| bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // | Kontext | 
	| RHT, 16, 22.2 | 
	| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext | 
	| RHT, 16, 24.1 | 
	| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext | 
	| RHT, 16, 25.2 | 
	| punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // | Kontext | 
	| RHT, 16, 26.1 | 
	| krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / | Kontext | 
	| RHT, 16, 27.1 | 
	| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Kontext | 
	| RHT, 16, 28.2 | 
	| dravati ca kanake sūtaḥ saṃsāryate vidhinā // | Kontext | 
	| RHT, 16, 29.1 | 
	| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Kontext | 
	| RHT, 16, 30.1 | 
	| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext | 
	| RHT, 16, 32.1 | 
	| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / | Kontext | 
	| RHT, 16, 33.1 | 
	| koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / | Kontext | 
	| RHT, 16, 33.2 | 
	| pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ // | Kontext | 
	| RHT, 18, 3.2 | 
	| sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // | Kontext | 
	| RHT, 18, 4.2 | 
	| kanakasyaiko bhāgo vedhaścaikena sūtasya // | Kontext | 
	| RHT, 18, 5.2 | 
	| jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // | Kontext | 
	| RHT, 18, 33.2 | 
	| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext | 
	| RHT, 18, 39.2 | 
	| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Kontext | 
	| RHT, 18, 47.2 | 
	| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext | 
	| RHT, 18, 57.2 | 
	| pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // | Kontext | 
	| RHT, 18, 59.2 | 
	| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Kontext | 
	| RHT, 18, 63.1 | 
	| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext | 
	| RHT, 18, 65.1 | 
	| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Kontext | 
	| RHT, 18, 67.2 | 
	| evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // | Kontext | 
	| RHT, 2, 3.2 | 
	| sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // | Kontext | 
	| RHT, 2, 7.2 | 
	| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // | Kontext | 
	| RHT, 2, 8.2 | 
	| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext | 
	| RHT, 2, 15.1 | 
	| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext | 
	| RHT, 2, 18.2 | 
	| svedena dīpito'sau grāsārthī jāyate sūtaḥ // | Kontext | 
	| RHT, 3, 10.2 | 
	| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Kontext | 
	| RHT, 3, 13.1 | 
	| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext | 
	| RHT, 3, 25.2 | 
	| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // | Kontext | 
	| RHT, 4, 5.2 | 
	| abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // | Kontext | 
	| RHT, 4, 8.1 | 
	| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Kontext | 
	| RHT, 5, 1.2 | 
	| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext | 
	| RHT, 5, 4.2 | 
	| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Kontext | 
	| RHT, 5, 5.1 | 
	| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Kontext | 
	| RHT, 5, 16.2 | 
	| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext | 
	| RHT, 5, 39.2 | 
	| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Kontext | 
	| RHT, 5, 40.2 | 
	| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Kontext | 
	| RHT, 5, 42.1 | 
	| athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / | Kontext | 
	| RHT, 5, 45.1 | 
	| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Kontext | 
	| RHT, 5, 56.2 | 
	| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext | 
	| RHT, 6, 8.1 | 
	| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext | 
	| RHT, 6, 15.1 | 
	| kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / | Kontext | 
	| RHT, 6, 16.2 | 
	| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // | Kontext | 
	| RHT, 7, 9.1 | 
	| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Kontext | 
	| RHT, 8, 12.2 | 
	| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext | 
	| RHT, 8, 15.2 | 
	| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext | 
	| RHT, 8, 16.2 | 
	| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext | 
	| RHT, 8, 18.2 | 
	| drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // | Kontext | 
	| RKDh, 1, 1, 27.1 | 
	| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext | 
	| RKDh, 1, 1, 33.2 | 
	| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // | Kontext | 
	| RKDh, 1, 1, 46.2 | 
	| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // | Kontext | 
	| RKDh, 1, 1, 58.3 | 
	| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // | Kontext | 
	| RKDh, 1, 1, 95.2 | 
	| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext | 
	| RKDh, 1, 1, 153.1 | 
	| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / | Kontext | 
	| RKDh, 1, 1, 178.2 | 
	| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext | 
	| RMañj, 1, 6.2 | 
	| tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // | Kontext | 
	| RMañj, 1, 16.1 | 
	| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Kontext | 
	| RMañj, 1, 23.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Kontext | 
	| RMañj, 1, 25.2 | 
	| pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // | Kontext | 
	| RMañj, 1, 26.2 | 
	| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext | 
	| RMañj, 1, 27.1 | 
	| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext | 
	| RMañj, 1, 29.2 | 
	| yuktaṃ sarvasya sūtasya taptakhalve vimardanam // | Kontext | 
	| RMañj, 1, 31.1 | 
	| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Kontext | 
	| RMañj, 1, 33.2 | 
	| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // | Kontext | 
	| RMañj, 1, 35.2 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext | 
	| RMañj, 1, 36.1 | 
	| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext | 
	| RMañj, 2, 6.2 | 
	| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // | Kontext | 
	| RMañj, 2, 10.2 | 
	| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 14.1 | 
	| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / | Kontext | 
	| RMañj, 2, 14.2 | 
	| puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // | Kontext | 
	| RMañj, 2, 19.1 | 
	| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext | 
	| RMañj, 2, 20.1 | 
	| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext | 
	| RMañj, 2, 28.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RMañj, 2, 29.3 | 
	| adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // | Kontext | 
	| RMañj, 2, 33.1 | 
	| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / | Kontext | 
	| RMañj, 2, 41.2 | 
	| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext | 
	| RMañj, 2, 42.2 | 
	| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext | 
	| RMañj, 2, 48.1 | 
	| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext | 
	| RMañj, 2, 51.2 | 
	| sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // | Kontext | 
	| RMañj, 2, 52.1 | 
	| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RMañj, 2, 56.1 | 
	| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext | 
	| RMañj, 5, 5.1 | 
	| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Kontext | 
	| RMañj, 5, 7.2 | 
	| luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RMañj, 5, 21.2 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext | 
	| RMañj, 5, 29.1 | 
	| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / | Kontext | 
	| RMañj, 5, 32.1 | 
	| caturthāṃśena sūtena tāmrapatrāṇi lepayet / | Kontext | 
	| RMañj, 6, 4.2 | 
	| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // | Kontext | 
	| RMañj, 6, 40.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext | 
	| RMañj, 6, 40.2 | 
	| pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // | Kontext | 
	| RMañj, 6, 40.2 | 
	| pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // | Kontext | 
	| RMañj, 6, 54.2 | 
	| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Kontext | 
	| RMañj, 6, 55.2 | 
	| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // | Kontext | 
	| RMañj, 6, 63.1 | 
	| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Kontext | 
	| RMañj, 6, 67.0 | 
	| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext | 
	| RMañj, 6, 76.1 | 
	| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Kontext | 
	| RMañj, 6, 81.1 | 
	| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 96.1 | 
	| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext | 
	| RMañj, 6, 122.1 | 
	| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Kontext | 
	| RMañj, 6, 130.0 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // | Kontext | 
	| RMañj, 6, 143.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 145.1 | 
	| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext | 
	| RMañj, 6, 148.2 | 
	| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext | 
	| RMañj, 6, 158.0 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // | Kontext | 
	| RMañj, 6, 159.1 | 
	| agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / | Kontext | 
	| RMañj, 6, 172.1 | 
	| taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / | Kontext | 
	| RMañj, 6, 174.0 | 
	| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext | 
	| RMañj, 6, 178.1 | 
	| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Kontext | 
	| RMañj, 6, 182.1 | 
	| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext | 
	| RMañj, 6, 184.1 | 
	| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 185.1 | 
	| sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / | Kontext | 
	| RMañj, 6, 195.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / | Kontext | 
	| RMañj, 6, 203.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Kontext | 
	| RMañj, 6, 217.1 | 
	| bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / | Kontext | 
	| RMañj, 6, 221.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / | Kontext | 
	| RMañj, 6, 244.1 | 
	| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Kontext | 
	| RMañj, 6, 252.0 | 
	| sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // | Kontext | 
	| RMañj, 6, 259.1 | 
	| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / | Kontext | 
	| RMañj, 6, 260.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext | 
	| RMañj, 6, 265.1 | 
	| bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / | Kontext | 
	| RMañj, 6, 268.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Kontext | 
	| RMañj, 6, 271.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Kontext | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext | 
	| RMañj, 6, 277.2 | 
	| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext | 
	| RMañj, 6, 288.1 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / | Kontext | 
	| RMañj, 6, 301.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext | 
	| RMañj, 6, 303.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext | 
	| RMañj, 6, 315.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 320.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 326.1 | 
	| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 6, 330.2 | 
	| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext | 
	| RMañj, 6, 332.2 | 
	| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Kontext | 
	| RMañj, 6, 341.1 | 
	| sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / | Kontext | 
	| RMañj, 6, 341.1 | 
	| sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / | Kontext | 
	| RPSudh, 1, 18.1 | 
	| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext | 
	| RPSudh, 1, 22.1 | 
	| itthaṃ sūtodbhavaṃ jñātvā na khalu / | Kontext | 
	| RPSudh, 1, 27.1 | 
	| kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / | Kontext | 
	| RPSudh, 1, 30.2 | 
	| sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // | Kontext | 
	| RPSudh, 1, 37.1 | 
	| khalve vimardayetsūtaṃ dināni trīṇi caiva hi / | Kontext | 
	| RPSudh, 1, 40.1 | 
	| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext | 
	| RPSudh, 1, 43.2 | 
	| amlauṣadhāni sarvāṇi sūtena saha mardayet // | Kontext | 
	| RPSudh, 1, 76.2 | 
	| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext | 
	| RPSudh, 1, 95.2 | 
	| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Kontext | 
	| RPSudh, 1, 98.2 | 
	| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext | 
	| RPSudh, 1, 123.1 | 
	| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Kontext | 
	| RPSudh, 1, 136.1 | 
	| kalkametad hi madhye sūtaṃ nidhāpayet / | Kontext | 
	| RPSudh, 1, 142.0 | 
	| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // | Kontext | 
	| RPSudh, 1, 153.1 | 
	| aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ / | Kontext | 
	| RPSudh, 1, 159.1 | 
	| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Kontext | 
	| RPSudh, 1, 160.2 | 
	| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext | 
	| RPSudh, 1, 165.1 | 
	| itthaṃ saṃsevite sūte sarvarogādvimucyate / | Kontext | 
	| RPSudh, 2, 4.2 | 
	| catvāra ete sūtasya bandhanasyātha kāraṇam // | Kontext | 
	| RPSudh, 2, 25.2 | 
	| anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // | Kontext | 
	| RPSudh, 2, 36.1 | 
	| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / | Kontext | 
	| RPSudh, 2, 41.2 | 
	| utkhanyotkhanya yatnena sūtabhasma samāharet // | Kontext | 
	| RPSudh, 2, 44.1 | 
	| vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / | Kontext | 
	| RPSudh, 2, 49.1 | 
	| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Kontext | 
	| RPSudh, 2, 59.2 | 
	| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Kontext | 
	| RPSudh, 2, 64.1 | 
	| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Kontext | 
	| RPSudh, 2, 64.2 | 
	| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext | 
	| RPSudh, 2, 76.2 | 
	| sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Kontext | 
	| RPSudh, 2, 77.1 | 
	| etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / | Kontext | 
	| RPSudh, 2, 85.2 | 
	| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Kontext | 
	| RPSudh, 2, 93.2 | 
	| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Kontext | 
	| RPSudh, 3, 31.1 | 
	| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext | 
	| RPSudh, 3, 40.2 | 
	| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext | 
	| RPSudh, 3, 53.2 | 
	| eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Kontext | 
	| RPSudh, 3, 54.2 | 
	| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Kontext | 
	| RPSudh, 3, 60.1 | 
	| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Kontext | 
	| RPSudh, 4, 14.2 | 
	| purāmbubhasmasūtena lepayitvātha śoṣayet // | Kontext | 
	| RPSudh, 4, 18.1 | 
	| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / | Kontext | 
	| RPSudh, 4, 27.1 | 
	| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Kontext | 
	| RPSudh, 4, 38.1 | 
	| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext | 
	| RPSudh, 4, 102.0 | 
	| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // | Kontext | 
	| RPSudh, 5, 66.2 | 
	| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // | Kontext | 
	| RPSudh, 5, 85.1 | 
	| gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / | Kontext | 
	| RPSudh, 5, 121.1 | 
	| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext | 
	| RPSudh, 6, 39.2 | 
	| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext | 
	| RPSudh, 6, 40.1 | 
	| kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / | Kontext | 
	| RPSudh, 6, 80.1 | 
	| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Kontext | 
	| RPSudh, 7, 38.2 | 
	| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // | Kontext | 
	| RPSudh, 7, 63.2 | 
	| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext | 
	| RPSudh, 7, 65.2 | 
	| na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / | Kontext | 
	| RRÅ, R.kh., 1, 7.2 | 
	| dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Kontext | 
	| RRÅ, R.kh., 1, 9.2 | 
	| mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // | Kontext | 
	| RRÅ, R.kh., 1, 11.1 | 
	| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / | Kontext | 
	| RRÅ, R.kh., 1, 13.1 | 
	| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / | Kontext | 
	| RRÅ, R.kh., 1, 23.1 | 
	| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext | 
	| RRÅ, R.kh., 1, 23.2 | 
	| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext | 
	| RRÅ, R.kh., 1, 29.2 | 
	| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 2.1 | 
	| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Kontext | 
	| RRÅ, R.kh., 2, 2.3 | 
	| yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / | Kontext | 
	| RRÅ, R.kh., 2, 5.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext | 
	| RRÅ, R.kh., 2, 8.1 | 
	| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Kontext | 
	| RRÅ, R.kh., 2, 10.1 | 
	| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext | 
	| RRÅ, R.kh., 2, 12.1 | 
	| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Kontext | 
	| RRÅ, R.kh., 2, 14.1 | 
	| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Kontext | 
	| RRÅ, R.kh., 2, 15.1 | 
	| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext | 
	| RRÅ, R.kh., 2, 21.2 | 
	| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext | 
	| RRÅ, R.kh., 2, 25.1 | 
	| mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ / | Kontext | 
	| RRÅ, R.kh., 2, 28.1 | 
	| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / | Kontext | 
	| RRÅ, R.kh., 2, 30.1 | 
	| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext | 
	| RRÅ, R.kh., 2, 33.2 | 
	| aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 2, 36.1 | 
	| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Kontext | 
	| RRÅ, R.kh., 2, 37.1 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext | 
	| RRÅ, R.kh., 2, 41.1 | 
	| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext | 
	| RRÅ, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÅ, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÅ, R.kh., 2, 46.2 | 
	| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Kontext | 
	| RRÅ, R.kh., 3, 7.1 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext | 
	| RRÅ, R.kh., 3, 7.2 | 
	| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // | Kontext | 
	| RRÅ, R.kh., 3, 8.2 | 
	| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext | 
	| RRÅ, R.kh., 3, 9.2 | 
	| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext | 
	| RRÅ, R.kh., 3, 12.2 | 
	| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // | Kontext | 
	| RRÅ, R.kh., 3, 13.1 | 
	| athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / | Kontext | 
	| RRÅ, R.kh., 3, 18.3 | 
	| anena mardayetsūtaṃ grasate taptakhalvake // | Kontext | 
	| RRÅ, R.kh., 3, 20.2 | 
	| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext | 
	| RRÅ, R.kh., 3, 22.1 | 
	| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext | 
	| RRÅ, R.kh., 3, 33.2 | 
	| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Kontext | 
	| RRÅ, R.kh., 3, 42.2 | 
	| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext | 
	| RRÅ, R.kh., 3, 43.2 | 
	| parīkṣā mārite sūte kartavyā ca yathoditā // | Kontext | 
	| RRÅ, R.kh., 3, 45.1 | 
	| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / | Kontext | 
	| RRÅ, R.kh., 3, 45.2 | 
	| jārito yāti sūto'sau jarādāridryaroganut // | Kontext | 
	| RRÅ, R.kh., 4, 1.1 | 
	| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / | Kontext | 
	| RRÅ, R.kh., 4, 5.1 | 
	| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÅ, R.kh., 4, 7.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 4, 7.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 4, 14.0 | 
	| paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // | Kontext | 
	| RRÅ, R.kh., 4, 15.2 | 
	| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Kontext | 
	| RRÅ, R.kh., 4, 15.2 | 
	| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // | Kontext | 
	| RRÅ, R.kh., 4, 20.0 | 
	| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext | 
	| RRÅ, R.kh., 4, 24.2 | 
	| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Kontext | 
	| RRÅ, R.kh., 4, 27.1 | 
	| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext | 
	| RRÅ, R.kh., 4, 29.1 | 
	| atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / | Kontext | 
	| RRÅ, R.kh., 4, 29.2 | 
	| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext | 
	| RRÅ, R.kh., 4, 32.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, R.kh., 4, 39.1 | 
	| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / | Kontext | 
	| RRÅ, R.kh., 4, 41.1 | 
	| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Kontext | 
	| RRÅ, R.kh., 4, 46.1 | 
	| kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RRÅ, R.kh., 4, 49.1 | 
	| ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / | Kontext | 
	| RRÅ, R.kh., 4, 53.1 | 
	| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Kontext | 
	| RRÅ, R.kh., 8, 4.2 | 
	| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // | Kontext | 
	| RRÅ, R.kh., 8, 6.2 | 
	| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Kontext | 
	| RRÅ, R.kh., 8, 16.2 | 
	| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 17.2 | 
	| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Kontext | 
	| RRÅ, R.kh., 8, 19.2 | 
	| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 54.2 | 
	| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 57.2 | 
	| tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // | Kontext | 
	| RRÅ, R.kh., 8, 61.1 | 
	| tena gandhena sūtena tāmrapatraṃ pralepayet / | Kontext | 
	| RRÅ, R.kh., 8, 64.1 | 
	| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / | Kontext | 
	| RRÅ, R.kh., 8, 96.1 | 
	| vaṅgapādena sūtena vaṅgapatrāṇi lepayet / | Kontext | 
	| RRÅ, R.kh., 8, 98.1 | 
	| sūtaliptaṃ vaṅgapatraṃ golake samalepitam / | Kontext | 
	| RRÅ, R.kh., 9, 47.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 1, 6.1 | 
	| yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 74.2 | 
	| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 10.2 | 
	| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 25.2 | 
	| samena jārayetsūtaṃ dviguṇena tu sārayet // | Kontext | 
	| RRÅ, V.kh., 10, 53.1 | 
	| krāmaṇena vinā sūto na krameddehalohayoḥ / | Kontext | 
	| RRÅ, V.kh., 10, 58.0 | 
	| tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 60.2 | 
	| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Kontext | 
	| RRÅ, V.kh., 10, 63.2 | 
	| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext | 
	| RRÅ, V.kh., 10, 65.2 | 
	| etairvimarditaṃ sūtaṃ grasate sarvalohakam // | Kontext | 
	| RRÅ, V.kh., 10, 90.2 | 
	| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext | 
	| RRÅ, V.kh., 11, 1.1 | 
	| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext | 
	| RRÅ, V.kh., 11, 10.2 | 
	| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext | 
	| RRÅ, V.kh., 11, 19.3 | 
	| evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // | Kontext | 
	| RRÅ, V.kh., 11, 23.1 | 
	| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Kontext | 
	| RRÅ, V.kh., 11, 26.2 | 
	| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // | Kontext | 
	| RRÅ, V.kh., 11, 36.2 | 
	| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext | 
	| RRÅ, V.kh., 12, 1.1 | 
	| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext | 
	| RRÅ, V.kh., 12, 1.2 | 
	| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext | 
	| RRÅ, V.kh., 12, 18.3 | 
	| ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 26.2 | 
	| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext | 
	| RRÅ, V.kh., 12, 26.3 | 
	| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 29.1 | 
	| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Kontext | 
	| RRÅ, V.kh., 12, 31.1 | 
	| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Kontext | 
	| RRÅ, V.kh., 12, 31.2 | 
	| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 32.1 | 
	| samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 12, 52.2 | 
	| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 12, 56.1 | 
	| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Kontext | 
	| RRÅ, V.kh., 12, 71.1 | 
	| atha nirmukhasūtasya vakṣye cāraṇajāraṇe / | Kontext | 
	| RRÅ, V.kh., 12, 71.2 | 
	| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 13, 19.2 | 
	| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext | 
	| RRÅ, V.kh., 13, 50.1 | 
	| tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 14, 1.1 | 
	| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Kontext | 
	| RRÅ, V.kh., 14, 7.1 | 
	| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Kontext | 
	| RRÅ, V.kh., 14, 28.1 | 
	| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / | Kontext | 
	| RRÅ, V.kh., 14, 30.1 | 
	| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 36.2 | 
	| tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // | Kontext | 
	| RRÅ, V.kh., 14, 38.1 | 
	| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 14, 39.2 | 
	| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 14, 42.2 | 
	| bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // | Kontext | 
	| RRÅ, V.kh., 14, 45.1 | 
	| jārayecca punaḥ sūte kacchapākhye viḍānvite / | Kontext | 
	| RRÅ, V.kh., 14, 61.1 | 
	| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Kontext | 
	| RRÅ, V.kh., 14, 91.1 | 
	| etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / | Kontext | 
	| RRÅ, V.kh., 14, 94.1 | 
	| tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 16.1 | 
	| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 15, 36.2 | 
	| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Kontext | 
	| RRÅ, V.kh., 15, 38.2 | 
	| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // | Kontext | 
	| RRÅ, V.kh., 15, 44.1 | 
	| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 15, 50.1 | 
	| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 50.2 | 
	| asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / | Kontext | 
	| RRÅ, V.kh., 15, 54.1 | 
	| sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 58.2 | 
	| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext | 
	| RRÅ, V.kh., 15, 63.3 | 
	| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext | 
	| RRÅ, V.kh., 15, 68.2 | 
	| baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 69.1 | 
	| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 72.1 | 
	| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext | 
	| RRÅ, V.kh., 15, 75.1 | 
	| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / | Kontext | 
	| RRÅ, V.kh., 15, 96.2 | 
	| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 15, 102.1 | 
	| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Kontext | 
	| RRÅ, V.kh., 15, 119.2 | 
	| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Kontext | 
	| RRÅ, V.kh., 16, 15.1 | 
	| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 16, 30.2 | 
	| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 16, 32.1 | 
	| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Kontext | 
	| RRÅ, V.kh., 16, 44.1 | 
	| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 16, 52.2 | 
	| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // | Kontext | 
	| RRÅ, V.kh., 16, 56.2 | 
	| etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // | Kontext | 
	| RRÅ, V.kh., 16, 65.1 | 
	| śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / | Kontext | 
	| RRÅ, V.kh., 16, 66.2 | 
	| sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // | Kontext | 
	| RRÅ, V.kh., 16, 72.1 | 
	| tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / | Kontext | 
	| RRÅ, V.kh., 16, 77.2 | 
	| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext | 
	| RRÅ, V.kh., 16, 85.1 | 
	| raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 16, 104.1 | 
	| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 16, 113.1 | 
	| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 16, 115.2 | 
	| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Kontext | 
	| RRÅ, V.kh., 16, 121.1 | 
	| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext | 
	| RRÅ, V.kh., 17, 14.2 | 
	| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext | 
	| RRÅ, V.kh., 17, 39.2 | 
	| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 41.0 | 
	| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 46.2 | 
	| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 54.2 | 
	| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext | 
	| RRÅ, V.kh., 17, 55.3 | 
	| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext | 
	| RRÅ, V.kh., 18, 3.2 | 
	| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // | Kontext | 
	| RRÅ, V.kh., 18, 7.2 | 
	| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // | Kontext | 
	| RRÅ, V.kh., 18, 59.1 | 
	| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 18, 60.1 | 
	| evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / | Kontext | 
	| RRÅ, V.kh., 18, 73.1 | 
	| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Kontext | 
	| RRÅ, V.kh., 18, 74.1 | 
	| śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 91.1 | 
	| drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / | Kontext | 
	| RRÅ, V.kh., 18, 107.1 | 
	| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 134.1 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÅ, V.kh., 18, 144.1 | 
	| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 18, 148.1 | 
	| athavā samukhe sūte pūrvavajjārayeddinam / | Kontext | 
	| RRÅ, V.kh., 18, 150.2 | 
	| ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // | Kontext | 
	| RRÅ, V.kh., 18, 155.1 | 
	| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 18, 156.1 | 
	| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext | 
	| RRÅ, V.kh., 18, 162.2 | 
	| tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // | Kontext | 
	| RRÅ, V.kh., 18, 178.2 | 
	| śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // | Kontext | 
	| RRÅ, V.kh., 19, 55.2 | 
	| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext | 
	| RRÅ, V.kh., 2, 1.2 | 
	| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext | 
	| RRÅ, V.kh., 2, 45.1 | 
	| yuktaṃ sarvasya sūtasya taptakhalve vimardanam / | Kontext | 
	| RRÅ, V.kh., 2, 48.1 | 
	| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / | Kontext | 
	| RRÅ, V.kh., 2, 53.3 | 
	| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext | 
	| RRÅ, V.kh., 2, 54.1 | 
	| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext | 
	| RRÅ, V.kh., 20, 3.2 | 
	| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 20, 7.0 | 
	| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext | 
	| RRÅ, V.kh., 20, 10.2 | 
	| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext | 
	| RRÅ, V.kh., 20, 12.1 | 
	| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 20, 23.1 | 
	| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Kontext | 
	| RRÅ, V.kh., 20, 30.1 | 
	| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 20, 31.2 | 
	| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / | Kontext | 
	| RRÅ, V.kh., 20, 32.1 | 
	| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Kontext | 
	| RRÅ, V.kh., 20, 38.2 | 
	| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 20, 46.1 | 
	| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 20, 49.2 | 
	| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Kontext | 
	| RRÅ, V.kh., 20, 57.3 | 
	| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 59.2 | 
	| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 63.2 | 
	| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 20, 115.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 20, 142.2 | 
	| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 3, 17.2 | 
	| mardanātsvedanātsūto mriyate badhyate'pi ca // | Kontext | 
	| RRÅ, V.kh., 3, 26.2 | 
	| sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 3, 57.1 | 
	| sasūtam amlayogena dinamekaṃ vimardayet / | Kontext | 
	| RRÅ, V.kh., 4, 2.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 3.2 | 
	| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Kontext | 
	| RRÅ, V.kh., 4, 5.1 | 
	| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext | 
	| RRÅ, V.kh., 4, 17.1 | 
	| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / | Kontext | 
	| RRÅ, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 25.2 | 
	| śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // | Kontext | 
	| RRÅ, V.kh., 4, 30.2 | 
	| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 98.1 | 
	| kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / | Kontext | 
	| RRÅ, V.kh., 4, 107.2 | 
	| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Kontext | 
	| RRÅ, V.kh., 4, 159.1 | 
	| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 159.1 | 
	| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext | 
	| RRÅ, V.kh., 5, 1.1 | 
	| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext | 
	| RRÅ, V.kh., 5, 31.1 | 
	| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Kontext | 
	| RRÅ, V.kh., 6, 45.1 | 
	| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Kontext | 
	| RRÅ, V.kh., 6, 72.2 | 
	| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext | 
	| RRÅ, V.kh., 6, 83.2 | 
	| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Kontext | 
	| RRÅ, V.kh., 6, 103.1 | 
	| tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / | Kontext | 
	| RRÅ, V.kh., 6, 108.2 | 
	| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 6, 112.1 | 
	| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Kontext | 
	| RRÅ, V.kh., 6, 114.1 | 
	| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 6, 114.2 | 
	| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 6, 115.2 | 
	| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 6, 125.3 | 
	| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Kontext | 
	| RRÅ, V.kh., 7, 2.2 | 
	| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 7, 4.1 | 
	| pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / | Kontext | 
	| RRÅ, V.kh., 7, 4.2 | 
	| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 7, 7.1 | 
	| pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 7, 27.1 | 
	| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 30.1 | 
	| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Kontext | 
	| RRÅ, V.kh., 7, 31.2 | 
	| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 37.1 | 
	| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Kontext | 
	| RRÅ, V.kh., 7, 41.1 | 
	| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 7, 46.2 | 
	| ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 57.1 | 
	| dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 7, 74.2 | 
	| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // | Kontext | 
	| RRÅ, V.kh., 7, 86.2 | 
	| yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 36.2 | 
	| dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam // | Kontext | 
	| RRÅ, V.kh., 8, 42.1 | 
	| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Kontext | 
	| RRÅ, V.kh., 8, 42.2 | 
	| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 8, 45.1 | 
	| drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / | Kontext | 
	| RRÅ, V.kh., 8, 47.2 | 
	| pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 8, 51.2 | 
	| tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake // | Kontext | 
	| RRÅ, V.kh., 8, 58.1 | 
	| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / | Kontext | 
	| RRÅ, V.kh., 8, 72.1 | 
	| vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / | Kontext | 
	| RRÅ, V.kh., 8, 73.2 | 
	| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 8, 76.1 | 
	| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 76.2 | 
	| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Kontext | 
	| RRÅ, V.kh., 8, 79.2 | 
	| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 8, 83.1 | 
	| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Kontext | 
	| RRÅ, V.kh., 8, 86.1 | 
	| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Kontext | 
	| RRÅ, V.kh., 8, 98.1 | 
	| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 102.2 | 
	| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 8, 113.1 | 
	| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 144.2 | 
	| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext | 
	| RRÅ, V.kh., 9, 1.1 | 
	| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Kontext | 
	| RRÅ, V.kh., 9, 8.2 | 
	| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Kontext | 
	| RRÅ, V.kh., 9, 47.1 | 
	| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 9, 52.1 | 
	| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 56.2 | 
	| yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // | Kontext | 
	| RRÅ, V.kh., 9, 57.1 | 
	| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Kontext | 
	| RRÅ, V.kh., 9, 58.1 | 
	| jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 9, 60.1 | 
	| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 9, 69.1 | 
	| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / | Kontext | 
	| RRÅ, V.kh., 9, 71.1 | 
	| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 9, 72.2 | 
	| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext | 
	| RRÅ, V.kh., 9, 73.1 | 
	| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 9, 73.1 | 
	| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 9, 79.1 | 
	| athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 9, 93.1 | 
	| catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam / | Kontext | 
	| RRÅ, V.kh., 9, 98.1 | 
	| pūrvoktabhasmasūtena amlapiṣṭena lepayet / | Kontext | 
	| RRÅ, V.kh., 9, 98.3 | 
	| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // | Kontext | 
	| RRÅ, V.kh., 9, 101.1 | 
	| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 9, 109.1 | 
	| pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / | Kontext | 
	| RRÅ, V.kh., 9, 115.2 | 
	| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Kontext | 
	| RRS, 10, 11.2 | 
	| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext | 
	| RRS, 10, 57.2 | 
	| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RRS, 10, 94.1 | 
	| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / | Kontext | 
	| RRS, 11, 26.1 | 
	| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext | 
	| RRS, 11, 29.2 | 
	| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext | 
	| RRS, 11, 30.2 | 
	| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Kontext | 
	| RRS, 11, 31.1 | 
	| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext | 
	| RRS, 11, 31.2 | 
	| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext | 
	| RRS, 11, 32.1 | 
	| jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Kontext | 
	| RRS, 11, 32.2 | 
	| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Kontext | 
	| RRS, 11, 33.2 | 
	| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Kontext | 
	| RRS, 11, 35.2 | 
	| itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // | Kontext | 
	| RRS, 11, 45.2 | 
	| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Kontext | 
	| RRS, 11, 46.2 | 
	| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Kontext | 
	| RRS, 11, 48.2 | 
	| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // | Kontext | 
	| RRS, 11, 59.2 | 
	| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Kontext | 
	| RRS, 11, 73.1 | 
	| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Kontext | 
	| RRS, 11, 76.2 | 
	| nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // | Kontext | 
	| RRS, 11, 79.1 | 
	| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext | 
	| RRS, 11, 79.1 | 
	| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext | 
	| RRS, 11, 79.2 | 
	| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / | Kontext | 
	| RRS, 11, 80.1 | 
	| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext | 
	| RRS, 11, 91.2 | 
	| yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // | Kontext | 
	| RRS, 11, 93.1 | 
	| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Kontext | 
	| RRS, 11, 96.1 | 
	| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext | 
	| RRS, 11, 102.1 | 
	| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Kontext | 
	| RRS, 11, 114.2 | 
	| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Kontext | 
	| RRS, 11, 115.2 | 
	| mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Kontext | 
	| RRS, 11, 116.2 | 
	| taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // | Kontext | 
	| RRS, 11, 117.1 | 
	| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Kontext | 
	| RRS, 11, 119.2 | 
	| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Kontext | 
	| RRS, 11, 120.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext | 
	| RRS, 11, 121.1 | 
	| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext | 
	| RRS, 11, 123.2 | 
	| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext | 
	| RRS, 2, 71.1 | 
	| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / | Kontext | 
	| RRS, 2, 98.1 | 
	| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / | Kontext | 
	| RRS, 3, 17.2 | 
	| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext | 
	| RRS, 3, 32.1 | 
	| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Kontext | 
	| RRS, 3, 151.0 | 
	| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext | 
	| RRS, 3, 154.2 | 
	| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext | 
	| RRS, 4, 1.0 | 
	| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // | Kontext | 
	| RRS, 5, 14.2 | 
	| luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 16.1 | 
	| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / | Kontext | 
	| RRS, 5, 34.1 | 
	| lakucadravasūtābhyāṃ tārapatraṃ pralepayet / | Kontext | 
	| RRS, 5, 58.1 | 
	| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext | 
	| RRS, 5, 63.1 | 
	| śulbatulyena sūtena balinā tatsamena ca / | Kontext | 
	| RRS, 5, 93.0 | 
	| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext | 
	| RRS, 5, 112.2 | 
	| taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // | Kontext | 
	| RRS, 5, 131.1 | 
	| mṛtasūtasya pādena praliptāni puṭānale / | Kontext | 
	| RRS, 5, 133.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Kontext | 
	| RRS, 5, 146.2 | 
	| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext | 
	| RRS, 5, 175.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RRS, 5, 217.2 | 
	| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext | 
	| RRS, 5, 218.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext | 
	| RRS, 8, 66.2 | 
	| vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // | Kontext | 
	| RRS, 8, 71.1 | 
	| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Kontext | 
	| RRS, 8, 83.2 | 
	| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext | 
	| RRS, 8, 88.1 | 
	| sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / | Kontext | 
	| RRS, 8, 93.1 | 
	| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext | 
	| RRS, 8, 96.1 | 
	| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext | 
	| RRS, 9, 10.2 | 
	| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Kontext | 
	| RRS, 9, 13.2 | 
	| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // | Kontext | 
	| RRS, 9, 23.1 | 
	| na tatra kṣīyate sūto na ca gacchati kutracit / | Kontext | 
	| RRS, 9, 40.1 | 
	| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext | 
	| RRS, 9, 53.2 | 
	| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext | 
	| RRS, 9, 58.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| RRS, 9, 64.3 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext | 
	| RRS, 9, 82.1 | 
	| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext | 
	| RSK, 1, 4.1 | 
	| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext | 
	| RSK, 1, 9.1 | 
	| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext | 
	| RSK, 1, 10.2 | 
	| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext | 
	| RSK, 1, 12.2 | 
	| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Kontext | 
	| RSK, 1, 14.1 | 
	| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext | 
	| RSK, 1, 17.2 | 
	| bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Kontext | 
	| RSK, 1, 19.1 | 
	| sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca / | Kontext | 
	| RSK, 1, 27.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Kontext | 
	| RSK, 1, 32.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext | 
	| RSK, 1, 35.1 | 
	| lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ / | Kontext | 
	| RSK, 1, 45.1 | 
	| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext | 
	| RSK, 1, 48.2 | 
	| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext | 
	| RSK, 2, 3.1 | 
	| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext | 
	| RSK, 2, 3.1 | 
	| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext | 
	| RSK, 2, 3.2 | 
	| ataḥ svarṇādilohāni vinā sūtaṃ na mārayet // | Kontext | 
	| RSK, 3, 2.2 | 
	| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 5.1 | 
	| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 5.2 | 
	| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 7.2 | 
	| tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 9.2 | 
	| etai rasasamais tadvatsūto mardyastuṣāmbunā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 17.1 | 
	| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / | Kontext | 
	| ŚdhSaṃh, 2, 12, 20.2 | 
	| etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 29.1 | 
	| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 34.2 | 
	| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 35.2 | 
	| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 39.2 | 
	| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 41.2 | 
	| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 59.1 | 
	| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 60.1 | 
	| sūtāccaturguṇeṣveva kapardeṣu vinikṣipet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 87.1 | 
	| tulyāni tāni sūtena khalve kṣiptvā vimardayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 92.2 | 
	| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 97.1 | 
	| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 114.1 | 
	| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 121.1 | 
	| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 123.2 | 
	| saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 127.2 | 
	| sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 131.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 137.1 | 
	| maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 138.2 | 
	| sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 138.2 | 
	| sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 148.2 | 
	| sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 153.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Kontext | 
	| ŚdhSaṃh, 2, 12, 164.2 | 
	| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.2 | 
	| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 170.2 | 
	| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 172.2 | 
	| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.1 | 
	| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.2 | 
	| samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 180.2 | 
	| bhasmasūtasamo gandho mṛtāyastāmraguggulūn // | Kontext | 
	| ŚdhSaṃh, 2, 12, 184.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 194.2 | 
	| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 203.1 | 
	| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.1 | 
	| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Kontext | 
	| ŚdhSaṃh, 2, 12, 208.1 | 
	| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.2 | 
	| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 218.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 222.1 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.2 | 
	| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.1 | 
	| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.1 | 
	| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 233.2 | 
	| kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.2 | 
	| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext | 
	| ŚdhSaṃh, 2, 12, 253.1 | 
	| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 253.2 | 
	| agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |