| ÅK, 1, 25, 20.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ÅK, 2, 1, 89.1 |
| mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / | Kontext |
| ÅK, 2, 1, 89.1 |
| mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / | Kontext |
| ÅK, 2, 1, 90.1 |
| mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / | Kontext |
| ÅK, 2, 1, 90.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext |
| ÅK, 2, 1, 93.2 |
| mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // | Kontext |
| ÅK, 2, 1, 94.1 |
| mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / | Kontext |
| ÅK, 2, 1, 96.2 |
| mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // | Kontext |
| ÅK, 2, 1, 98.1 |
| tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / | Kontext |
| ÅK, 2, 1, 99.1 |
| dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam / | Kontext |
| ÅK, 2, 1, 101.2 |
| sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // | Kontext |
| ÅK, 2, 1, 103.2 |
| śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 104.1 |
| mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ / | Kontext |
| ÅK, 2, 1, 106.1 |
| mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / | Kontext |
| ÅK, 2, 1, 108.2 |
| eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // | Kontext |
| ÅK, 2, 1, 111.2 |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // | Kontext |
| ÅK, 2, 1, 112.2 |
| dolāyantre sāranāle mākṣikaṃ svedayeddinam // | Kontext |
| ÅK, 2, 1, 115.1 |
| kadalīkandatoyena mākṣikaṃ śatadhātape / | Kontext |
| ÅK, 2, 1, 116.2 |
| snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // | Kontext |
| ÅK, 2, 1, 118.2 |
| bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // | Kontext |
| ÅK, 2, 1, 120.1 |
| mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / | Kontext |
| ÅK, 2, 1, 122.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| ÅK, 2, 1, 123.2 |
| mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // | Kontext |
| ÅK, 2, 1, 126.1 |
| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / | Kontext |
| ÅK, 2, 1, 128.1 |
| kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / | Kontext |
| ÅK, 2, 1, 139.1 |
| kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / | Kontext |
| ÅK, 2, 1, 140.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| ÅK, 2, 1, 228.2 |
| mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // | Kontext |
| BhPr, 2, 3, 50.0 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| BhPr, 2, 3, 108.1 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / | Kontext |
| BhPr, 2, 3, 115.0 |
| mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam // | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 36.2 |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // | Kontext |
| KaiNigh, 2, 38.2 |
| mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // | Kontext |
| KaiNigh, 2, 39.1 |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Kontext |
| MPālNigh, 4, 23.1 |
| mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / | Kontext |
| MPālNigh, 4, 23.2 |
| mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // | Kontext |
| RAdhy, 1, 102.1 |
| saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / | Kontext |
| RAdhy, 1, 238.2 |
| thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // | Kontext |
| RArṇ, 11, 8.2 |
| tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // | Kontext |
| RArṇ, 11, 19.2 |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Kontext |
| RArṇ, 11, 84.1 |
| mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 176.1 |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / | Kontext |
| RArṇ, 12, 125.2 |
| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Kontext |
| RArṇ, 12, 147.1 |
| taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam / | Kontext |
| RArṇ, 12, 271.1 |
| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext |
| RArṇ, 12, 318.1 |
| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / | Kontext |
| RArṇ, 12, 346.1 |
| vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / | Kontext |
| RArṇ, 12, 354.2 |
| mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // | Kontext |
| RArṇ, 13, 18.1 |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Kontext |
| RArṇ, 14, 57.2 |
| mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet // | Kontext |
| RArṇ, 14, 66.2 |
| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Kontext |
| RArṇ, 15, 114.2 |
| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / | Kontext |
| RArṇ, 15, 200.1 |
| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Kontext |
| RArṇ, 15, 202.1 |
| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / | Kontext |
| RArṇ, 16, 6.1 |
| ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam / | Kontext |
| RArṇ, 16, 30.1 |
| mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet / | Kontext |
| RArṇ, 16, 36.2 |
| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Kontext |
| RArṇ, 16, 38.1 |
| athavā devadeveśi mākṣikasya paladvayam / | Kontext |
| RArṇ, 16, 50.2 |
| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // | Kontext |
| RArṇ, 16, 56.2 |
| mākṣikakalkabhāgaikaṃ catvāro golakasya ca / | Kontext |
| RArṇ, 16, 61.1 |
| khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / | Kontext |
| RArṇ, 17, 8.1 |
| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Kontext |
| RArṇ, 17, 22.2 |
| ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam // | Kontext |
| RArṇ, 17, 36.1 |
| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext |
| RArṇ, 17, 37.1 |
| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 38.1 |
| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 124.2 |
| athavā mātuluṅgāmle rājāvartakamākṣikam // | Kontext |
| RArṇ, 17, 127.2 |
| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // | Kontext |
| RArṇ, 17, 131.1 |
| raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / | Kontext |
| RArṇ, 6, 85.1 |
| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Kontext |
| RArṇ, 6, 101.1 |
| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / | Kontext |
| RArṇ, 6, 120.2 |
| mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / | Kontext |
| RArṇ, 7, 2.2 |
| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Kontext |
| RArṇ, 7, 4.2 |
| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Kontext |
| RArṇ, 7, 5.1 |
| mākṣiko dvividhastatra pītaśuklavibhāgataḥ / | Kontext |
| RArṇ, 7, 6.2 |
| kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / | Kontext |
| RArṇ, 7, 8.1 |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Kontext |
| RArṇ, 7, 9.3 |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RArṇ, 7, 10.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext |
| RArṇ, 7, 13.2 |
| mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / | Kontext |
| RArṇ, 7, 14.2 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext |
| RArṇ, 7, 126.1 |
| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Kontext |
| RArṇ, 7, 148.1 |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Kontext |
| RArṇ, 7, 150.2 |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RArṇ, 8, 3.1 |
| sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ / | Kontext |
| RArṇ, 8, 42.1 |
| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / | Kontext |
| RArṇ, 8, 49.1 |
| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Kontext |
| RArṇ, 8, 58.1 |
| mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / | Kontext |
| RArṇ, 8, 62.1 |
| tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / | Kontext |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext |
| RArṇ, 8, 65.2 |
| mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Kontext |
| RArṇ, 8, 72.2 |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Kontext |
| RArṇ, 8, 74.1 |
| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Kontext |
| RArṇ, 8, 85.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Kontext |
| RājNigh, 13, 81.1 |
| mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / | Kontext |
| RājNigh, 13, 83.1 |
| mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / | Kontext |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Kontext |
| RCint, 3, 99.2 |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Kontext |
| RCint, 3, 126.1 |
| mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / | Kontext |
| RCint, 3, 133.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 3, 142.1 |
| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Kontext |
| RCint, 3, 161.2 |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext |
| RCint, 3, 163.1 |
| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Kontext |
| RCint, 6, 47.0 |
| mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // | Kontext |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext |
| RCint, 7, 104.1 |
| sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / | Kontext |
| RCint, 7, 105.3 |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Kontext |
| RCint, 7, 106.1 |
| mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / | Kontext |
| RCint, 7, 107.2 |
| sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RCint, 7, 108.1 |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Kontext |
| RCint, 8, 37.1 |
| mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Kontext |
| RCint, 8, 62.2 |
| kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // | Kontext |
| RCūM, 10, 129.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext |
| RCūM, 10, 129.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RCūM, 10, 132.1 |
| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 10, 134.1 |
| pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu / | Kontext |
| RCūM, 10, 136.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RCūM, 10, 137.2 |
| mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // | Kontext |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RCūM, 10, 142.1 |
| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Kontext |
| RCūM, 10, 145.1 |
| bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / | Kontext |
| RCūM, 13, 20.2 |
| tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // | Kontext |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext |
| RCūM, 14, 36.2 |
| mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // | Kontext |
| RCūM, 16, 95.1 |
| śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / | Kontext |
| RCūM, 4, 22.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| RCūM, 9, 1.1 |
| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / | Kontext |
| RCūM, 9, 23.2 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RHT, 10, 1.2 |
| vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / | Kontext |
| RHT, 10, 7.1 |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Kontext |
| RHT, 10, 8.1 |
| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 10, 10.1 |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Kontext |
| RHT, 11, 3.2 |
| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext |
| RHT, 11, 4.2 |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext |
| RHT, 11, 6.1 |
| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Kontext |
| RHT, 12, 2.1 |
| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext |
| RHT, 12, 11.2 |
| mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // | Kontext |
| RHT, 12, 12.2 |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Kontext |
| RHT, 13, 1.1 |
| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext |
| RHT, 13, 1.1 |
| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext |
| RHT, 13, 1.2 |
| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Kontext |
| RHT, 13, 2.1 |
| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Kontext |
| RHT, 13, 2.1 |
| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / | Kontext |
| RHT, 13, 2.2 |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext |
| RHT, 13, 3.1 |
| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext |
| RHT, 13, 3.2 |
| mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // | Kontext |
| RHT, 13, 3.2 |
| mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // | Kontext |
| RHT, 13, 4.1 |
| mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / | Kontext |
| RHT, 13, 4.1 |
| mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / | Kontext |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext |
| RHT, 14, 9.2 |
| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Kontext |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext |
| RHT, 16, 27.2 |
| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Kontext |
| RHT, 16, 28.1 |
| mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / | Kontext |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext |
| RHT, 17, 7.2 |
| krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // | Kontext |
| RHT, 17, 8.1 |
| mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / | Kontext |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext |
| RHT, 18, 17.1 |
| kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / | Kontext |
| RHT, 18, 18.2 |
| mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // | Kontext |
| RHT, 18, 20.2 |
| mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // | Kontext |
| RHT, 18, 28.2 |
| gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // | Kontext |
| RHT, 18, 29.1 |
| etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / | Kontext |
| RHT, 18, 31.2 |
| pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // | Kontext |
| RHT, 18, 41.1 |
| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / | Kontext |
| RHT, 18, 47.1 |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Kontext |
| RHT, 18, 49.1 |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Kontext |
| RHT, 18, 64.1 |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Kontext |
| RHT, 3, 18.1 |
| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Kontext |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext |
| RHT, 4, 23.1 |
| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Kontext |
| RHT, 5, 4.1 |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Kontext |
| RHT, 5, 4.1 |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Kontext |
| RHT, 5, 5.1 |
| mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / | Kontext |
| RHT, 5, 7.2 |
| mākṣikasatvena vinā tridinaṃ nihitena raktena // | Kontext |
| RHT, 5, 27.2 |
| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Kontext |
| RHT, 5, 47.1 |
| patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RHT, 8, 9.1 |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Kontext |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext |
| RHT, 8, 17.1 |
| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Kontext |
| RHT, 9, 4.1 |
| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext |
| RHT, 9, 12.2 |
| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Kontext |
| RHT, 9, 16.2 |
| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // | Kontext |
| RKDh, 1, 1, 116.1 |
| tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet / | Kontext |
| RKDh, 1, 1, 238.2 |
| karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet // | Kontext |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext |
| RMañj, 3, 80.1 |
| sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 3, 82.1 |
| mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / | Kontext |
| RMañj, 3, 83.2 |
| sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RMañj, 3, 84.1 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext |
| RMañj, 5, 14.2 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // | Kontext |
| RMañj, 6, 6.2 |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext |
| RMañj, 6, 57.0 |
| bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // | Kontext |
| RMañj, 6, 114.1 |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Kontext |
| RMañj, 6, 178.1 |
| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Kontext |
| RMañj, 6, 182.1 |
| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / | Kontext |
| RMañj, 6, 274.1 |
| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext |
| RPSudh, 1, 135.2 |
| indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // | Kontext |
| RPSudh, 4, 31.2 |
| tāramākṣikayoścūrṇamamlena saha mardayet // | Kontext |
| RPSudh, 5, 38.2 |
| mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // | Kontext |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Kontext |
| RPSudh, 5, 79.2 |
| prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // | Kontext |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Kontext |
| RRÅ, R.kh., 3, 38.2 |
| saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // | Kontext |
| RRÅ, R.kh., 5, 31.2 |
| aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca // | Kontext |
| RRÅ, R.kh., 7, 19.2 |
| kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 7, 20.1 |
| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Kontext |
| RRÅ, R.kh., 7, 22.2 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // | Kontext |
| RRÅ, R.kh., 7, 24.1 |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Kontext |
| RRÅ, R.kh., 7, 25.1 |
| dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / | Kontext |
| RRÅ, R.kh., 7, 27.1 |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Kontext |
| RRÅ, R.kh., 7, 28.2 |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Kontext |
| RRÅ, R.kh., 7, 53.2 |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // | Kontext |
| RRÅ, R.kh., 8, 11.1 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / | Kontext |
| RRÅ, R.kh., 8, 16.2 |
| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Kontext |
| RRÅ, R.kh., 8, 20.1 |
| adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam / | Kontext |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Kontext |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext |
| RRÅ, R.kh., 8, 36.1 |
| bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / | Kontext |
| RRÅ, R.kh., 8, 37.2 |
| tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // | Kontext |
| RRÅ, R.kh., 8, 90.1 |
| kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / | Kontext |
| RRÅ, R.kh., 8, 92.1 |
| mākṣikaṃ haritālaṃ ca palāśasvarasena ca / | Kontext |
| RRÅ, R.kh., 9, 29.2 |
| mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // | Kontext |
| RRÅ, R.kh., 9, 31.2 |
| ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // | Kontext |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 13, 14.2 |
| anena kramayogena kāntasattvaṃ ca mākṣikam // | Kontext |
| RRÅ, V.kh., 13, 19.2 |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 13, 22.1 |
| dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam / | Kontext |
| RRÅ, V.kh., 13, 25.1 |
| kadalīkaṃdatoyena mākṣikaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 13, 28.2 |
| bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā / | Kontext |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÅ, V.kh., 13, 31.2 |
| mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // | Kontext |
| RRÅ, V.kh., 13, 34.1 |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 36.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 14, 23.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 55.1 |
| vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 15, 2.1 |
| gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 15, 14.1 |
| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Kontext |
| RRÅ, V.kh., 15, 19.2 |
| hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 15, 57.3 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // | Kontext |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext |
| RRÅ, V.kh., 15, 73.2 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 64.1 |
| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Kontext |
| RRÅ, V.kh., 18, 11.1 |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext |
| RRÅ, V.kh., 18, 88.2 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // | Kontext |
| RRÅ, V.kh., 18, 101.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 20, 35.1 |
| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Kontext |
| RRÅ, V.kh., 3, 95.1 |
| etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / | Kontext |
| RRÅ, V.kh., 3, 122.1 |
| mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / | Kontext |
| RRÅ, V.kh., 3, 123.1 |
| kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 68.1 |
| mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / | Kontext |
| RRÅ, V.kh., 4, 81.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 4, 123.2 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext |
| RRÅ, V.kh., 4, 128.2 |
| mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // | Kontext |
| RRÅ, V.kh., 4, 136.1 |
| mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / | Kontext |
| RRÅ, V.kh., 4, 146.1 |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 5, 15.2 |
| mākṣikasya samāṃśena rājāvartaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 5, 45.2 |
| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Kontext |
| RRÅ, V.kh., 6, 53.1 |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext |
| RRÅ, V.kh., 6, 76.2 |
| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext |
| RRÅ, V.kh., 7, 25.3 |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 7, 28.2 |
| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext |
| RRÅ, V.kh., 7, 39.2 |
| ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // | Kontext |
| RRÅ, V.kh., 7, 60.1 |
| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 7, 64.2 |
| mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // | Kontext |
| RRÅ, V.kh., 7, 91.2 |
| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | Kontext |
| RRÅ, V.kh., 9, 7.1 |
| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext |
| RRÅ, V.kh., 9, 26.2 |
| mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // | Kontext |
| RRÅ, V.kh., 9, 26.2 |
| mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam // | Kontext |
| RRÅ, V.kh., 9, 29.1 |
| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Kontext |
| RRS, 10, 70.0 |
| ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // | Kontext |
| RRS, 10, 88.3 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RRS, 11, 40.2 |
| taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // | Kontext |
| RRS, 2, 75.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext |
| RRS, 2, 75.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // | Kontext |
| RRS, 2, 78.1 |
| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 79.2 |
| pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // | Kontext |
| RRS, 2, 81.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RRS, 2, 82.2 |
| mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // | Kontext |
| RRS, 2, 83.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext |
| RRS, 2, 85.1 |
| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RRS, 2, 88.2 |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
| RRS, 5, 36.1 |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / | Kontext |
| RRS, 8, 19.1 |
| mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / | Kontext |
| ŚdhSaṃh, 2, 11, 23.2 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 54.2 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // | Kontext |
| ŚdhSaṃh, 2, 11, 91.2 |
| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Kontext |
| ŚdhSaṃh, 2, 12, 128.1 |
| mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam / | Kontext |
| ŚdhSaṃh, 2, 12, 230.1 |
| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Kontext |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Kontext |