| ÅK, 1, 25, 78.1 |
| prativāpyādikaṃ kāryaṃ drutalohe sunirmale / | Kontext |
| ÅK, 2, 1, 150.2 |
| dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // | Kontext |
| ÅK, 2, 1, 325.2 |
| dolāyantre pacettāvadyāvannirmalatā bhavet // | Kontext |
| BhPr, 1, 8, 187.3 |
| devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // | Kontext |
| BhPr, 2, 3, 156.2 |
| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 435.1 |
| akṣayo nāma tejovānniścalaś cātinirmalaḥ / | Kontext |
| RAdhy, 1, 438.1 |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Kontext |
| RArṇ, 10, 47.0 |
| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // | Kontext |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Kontext |
| RArṇ, 10, 58.1 |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Kontext |
| RArṇ, 11, 64.0 |
| caturguṇena vastreṇa pīḍito nirmalaśca saḥ // | Kontext |
| RArṇ, 11, 68.2 |
| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 112.1 |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / | Kontext |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 116.1 |
| yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet / | Kontext |
| RArṇ, 17, 138.0 |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 154.2 |
| dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā // | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 4, 55.2 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // | Kontext |
| RArṇ, 6, 74.3 |
| vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // | Kontext |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Kontext |
| RArṇ, 7, 145.2 |
| nirmalāni ca jāyante harabījopamāni ca // | Kontext |
| RArṇ, 8, 45.2 |
| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext |
| RājNigh, 13, 27.1 |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / | Kontext |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Kontext |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext |
| RājNigh, 13, 181.1 |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Kontext |
| RājNigh, 13, 204.1 |
| sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / | Kontext |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext |
| RCint, 3, 116.2 |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Kontext |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |
| RCint, 8, 62.2 |
| kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // | Kontext |
| RCint, 8, 123.2 |
| ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // | Kontext |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Kontext |
| RCūM, 10, 115.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Kontext |
| RCūM, 12, 8.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext |
| RCūM, 14, 174.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |
| RCūM, 15, 38.2 |
| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Kontext |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RCūM, 4, 78.2 |
| pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // | Kontext |
| RHT, 18, 70.1 |
| paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / | Kontext |
| RHT, 18, 70.2 |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RKDh, 1, 2, 21.1 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Kontext |
| RMañj, 1, 34.2 |
| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Kontext |
| RMañj, 2, 51.1 |
| akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / | Kontext |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |
| RPSudh, 1, 44.3 |
| nirmalatvam avāpnoti granthibhedaśca jāyate // | Kontext |
| RPSudh, 5, 122.2 |
| nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // | Kontext |
| RPSudh, 6, 66.1 |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RRÅ, R.kh., 7, 47.1 |
| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / | Kontext |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Kontext |
| RRÅ, V.kh., 13, 71.3 |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Kontext |
| RRÅ, V.kh., 14, 9.2 |
| caturguṇena vastreṇa kṣālayennirmalo bhavet // | Kontext |
| RRÅ, V.kh., 17, 6.2 |
| evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 10.3 |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 14.2 |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext |
| RRÅ, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 6, 89.1 |
| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / | Kontext |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext |
| RRÅ, V.kh., 8, 141.2 |
| ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // | Kontext |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext |
| RRS, 2, 147.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |
| RRS, 4, 14.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Kontext |
| RRS, 5, 205.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |
| RRS, 8, 57.0 |
| pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // | Kontext |