| ÅK, 1, 26, 5.2 | 
	|   ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // | Context | 
	| ÅK, 1, 26, 8.2 | 
	|   utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / | Context | 
	| ÅK, 1, 26, 18.2 | 
	|   caturaṅgulavistārā nimnayā dṛḍhabaddhayā // | Context | 
	| ÅK, 1, 26, 19.2 | 
	|   navāṅgulakavistārakarṇena ca samanvitā // | Context | 
	| ÅK, 1, 26, 209.2 | 
	|   caturaṅgulavistāranimnatvena samanvitam // | Context | 
	| RArṇ, 4, 17.1 | 
	|   tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Context | 
	| RCūM, 11, 39.2 | 
	|   granthavistārabhītyā te likhitā na mayā khalu // | Context | 
	| RCūM, 3, 18.2 | 
	|   caturaṅgulavistārayuktyā nirmitā śubhā // | Context | 
	| RCūM, 3, 19.1 | 
	|   kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā / | Context | 
	| RCūM, 5, 6.2 | 
	|   vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Context | 
	| RCūM, 5, 9.1 | 
	|   dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / | Context | 
	| RCūM, 5, 18.2 | 
	|   caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Context | 
	| RCūM, 5, 19.2 | 
	|   navāṅgulakavistārakaṇṭhena ca samanvitā // | Context | 
	| RCūM, 5, 135.1 | 
	|   caturaṅgulavistāranimnatvena samanvitam / | Context | 
	| RHT, 2, 9.1 | 
	|   aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / | Context | 
	| RKDh, 1, 1, 7.7 | 
	|   utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / | Context | 
	| RKDh, 1, 1, 8.1 | 
	|   utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / | Context | 
	| RKDh, 1, 1, 11.1 | 
	|   dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / | Context | 
	| RKDh, 1, 1, 103.4 | 
	|   kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame / | Context | 
	| RKDh, 1, 1, 109.1 | 
	|   ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Context | 
	| RKDh, 1, 2, 4.1 | 
	|   dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ / | Context | 
	| RPSudh, 1, 12.2 | 
	|   vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // | Context | 
	| RPSudh, 1, 39.1 | 
	|   dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Context | 
	| RPSudh, 10, 30.2 | 
	|   dvādaśāṃgulavistārā caturasrā prakīrtitā // | Context | 
	| RRÅ, R.kh., 4, 39.2 | 
	|   mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / | Context | 
	| RRS, 10, 40.1 | 
	|   caturaṅgulavistāranimnatvena samanvitam / | Context | 
	| RRS, 3, 42.2 | 
	|   granthavistārabhītena somadevena bhūbhujā // | Context | 
	| RRS, 3, 83.2 | 
	|   granthavistārabhītyāto likhitā na mayā khalu // | Context | 
	| RRS, 7, 12.2 | 
	|   caturaṅgulavistārayuktayā nirmitā śubhā // | Context | 
	| RRS, 7, 13.1 | 
	|   kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā / | Context | 
	| RRS, 9, 81.1 | 
	|   utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Context | 
	| RRS, 9, 83.1 | 
	|   dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / | Context |