| ÅK, 2, 1, 152.1 | 
	| kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau / | Kontext | 
	| ÅK, 2, 1, 182.2 | 
	| hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // | Kontext | 
	| ÅK, 2, 1, 186.1 | 
	| tasya sattvaṃ sūta eva daradasya tribhedataḥ / | Kontext | 
	| ÅK, 2, 1, 190.1 | 
	| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext | 
	| ÅK, 2, 1, 191.1 | 
	| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Kontext | 
	| ÅK, 2, 1, 357.1 | 
	| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext | 
	| BhPr, 1, 8, 102.1 | 
	| hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam / | Kontext | 
	| BhPr, 1, 8, 102.2 | 
	| daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ // | Kontext | 
	| BhPr, 2, 3, 94.1 | 
	| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext | 
	| BhPr, 2, 3, 200.1 | 
	| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext | 
	| BhPr, 2, 3, 202.2 | 
	| ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Kontext | 
	| KaiNigh, 2, 62.1 | 
	| daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / | Kontext | 
	| MPālNigh, 4, 34.1 | 
	| hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / | Kontext | 
	| RArṇ, 11, 94.1 | 
	| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext | 
	| RArṇ, 11, 183.1 | 
	| rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca / | Kontext | 
	| RArṇ, 12, 119.4 | 
	| daradaṃ caiva lohāni sahasrāṃśena vedhayet // | Kontext | 
	| RArṇ, 12, 230.1 | 
	| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext | 
	| RArṇ, 12, 271.1 | 
	| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext | 
	| RArṇ, 12, 318.2 | 
	| daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // | Kontext | 
	| RArṇ, 15, 202.1 | 
	| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / | Kontext | 
	| RArṇ, 16, 69.1 | 
	| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext | 
	| RArṇ, 17, 7.1 | 
	| indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Kontext | 
	| RArṇ, 17, 22.1 | 
	| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext | 
	| RArṇ, 17, 25.1 | 
	| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext | 
	| RArṇ, 17, 37.1 | 
	| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RArṇ, 17, 47.1 | 
	| rājāvartaṃ caturthaṃ ca daradaṃ ca pravālakam / | Kontext | 
	| RArṇ, 17, 52.1 | 
	| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext | 
	| RArṇ, 17, 60.1 | 
	| daradaṃ kiṃśukarasaṃ raktacitrakameva ca / | Kontext | 
	| RArṇ, 17, 81.2 | 
	| haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // | Kontext | 
	| RArṇ, 17, 83.2 | 
	| kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // | Kontext | 
	| RArṇ, 17, 87.1 | 
	| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / | Kontext | 
	| RArṇ, 17, 128.1 | 
	| kārpāsabījadaradatutthasaindhavagairikaiḥ / | Kontext | 
	| RArṇ, 7, 2.3 | 
	| sasyako daradaścaiva srotoñjanam athāṣṭakam / | Kontext | 
	| RArṇ, 7, 46.1 | 
	| daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ / | Kontext | 
	| RArṇ, 7, 47.0 | 
	| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Kontext | 
	| RArṇ, 7, 49.1 | 
	| daradaṃ pātanāyantre pātayet salilāśaye / | Kontext | 
	| RArṇ, 7, 52.1 | 
	| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext | 
	| RArṇ, 8, 5.2 | 
	| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Kontext | 
	| RArṇ, 8, 39.1 | 
	| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext | 
	| RArṇ, 8, 45.1 | 
	| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Kontext | 
	| RājNigh, 13, 56.2 | 
	| rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // | Kontext | 
	| RCint, 3, 116.2 | 
	| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Kontext | 
	| RCint, 3, 124.2 | 
	| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Kontext | 
	| RCint, 3, 141.1 | 
	| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext | 
	| RCint, 3, 156.1 | 
	| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext | 
	| RCint, 3, 163.1 | 
	| daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext | 
	| RCint, 3, 168.1 | 
	| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext | 
	| RCint, 3, 181.1 | 
	| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Kontext | 
	| RCint, 7, 117.1 | 
	| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / | Kontext | 
	| RCūM, 14, 17.1 | 
	| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext | 
	| RCūM, 16, 87.2 | 
	| śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // | Kontext | 
	| RHT, 11, 3.2 | 
	| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext | 
	| RHT, 11, 4.2 | 
	| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Kontext | 
	| RHT, 12, 2.1 | 
	| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext | 
	| RHT, 14, 15.1 | 
	| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext | 
	| RHT, 17, 3.1 | 
	| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext | 
	| RHT, 17, 7.1 | 
	| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext | 
	| RHT, 18, 2.1 | 
	| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext | 
	| RHT, 18, 13.1 | 
	| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext | 
	| RHT, 18, 25.2 | 
	| kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // | Kontext | 
	| RHT, 18, 41.1 | 
	| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / | Kontext | 
	| RHT, 18, 51.1 | 
	| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext | 
	| RHT, 18, 64.1 | 
	| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Kontext | 
	| RHT, 5, 19.1 | 
	| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext | 
	| RHT, 5, 27.1 | 
	| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext | 
	| RHT, 8, 6.1 | 
	| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext | 
	| RHT, 8, 10.1 | 
	| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Kontext | 
	| RHT, 8, 12.1 | 
	| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / | Kontext | 
	| RHT, 9, 4.1 | 
	| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Kontext | 
	| RHT, 9, 12.2 | 
	| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Kontext | 
	| RHT, 9, 16.2 | 
	| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // | Kontext | 
	| RKDh, 1, 1, 7.2 | 
	| tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / | Kontext | 
	| RKDh, 1, 1, 117.2 | 
	| rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // | Kontext | 
	| RMañj, 3, 93.1 | 
	| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Kontext | 
	| RMañj, 5, 56.1 | 
	| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Kontext | 
	| RMañj, 5, 58.1 | 
	| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext | 
	| RMañj, 6, 96.1 | 
	| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext | 
	| RMañj, 6, 138.1 | 
	| daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Kontext | 
	| RMañj, 6, 168.0 | 
	| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // | Kontext | 
	| RPSudh, 1, 135.1 | 
	| viṣaṃ ca daradaścaiva rasako raktakāntakau / | Kontext | 
	| RPSudh, 3, 2.1 | 
	| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext | 
	| RPSudh, 3, 4.2 | 
	| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Kontext | 
	| RPSudh, 3, 5.2 | 
	| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Kontext | 
	| RPSudh, 4, 18.3 | 
	| tadbhasma puratoyena daradena samanvitam / | Kontext | 
	| RPSudh, 6, 77.1 | 
	| daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext | 
	| RPSudh, 6, 80.1 | 
	| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Kontext | 
	| RRÅ, R.kh., 7, 36.2 | 
	| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext | 
	| RRÅ, V.kh., 10, 10.2 | 
	| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 49.2 | 
	| rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Kontext | 
	| RRÅ, V.kh., 10, 55.2 | 
	| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Kontext | 
	| RRÅ, V.kh., 15, 22.1 | 
	| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Kontext | 
	| RRÅ, V.kh., 15, 22.3 | 
	| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext | 
	| RRÅ, V.kh., 15, 27.2 | 
	| rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // | Kontext | 
	| RRÅ, V.kh., 19, 33.1 | 
	| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 20, 68.1 | 
	| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 140.1 | 
	| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Kontext | 
	| RRÅ, V.kh., 3, 113.1 | 
	| jambīrair āranālairvā viṃśāṃśadaradena ca / | Kontext | 
	| RRÅ, V.kh., 4, 81.1 | 
	| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext | 
	| RRÅ, V.kh., 4, 146.1 | 
	| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext | 
	| RRÅ, V.kh., 5, 8.2 | 
	| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Kontext | 
	| RRÅ, V.kh., 5, 20.2 | 
	| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Kontext | 
	| RRÅ, V.kh., 6, 55.2 | 
	| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext | 
	| RRÅ, V.kh., 7, 28.2 | 
	| mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / | Kontext | 
	| RRS, 3, 153.1 | 
	| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext | 
	| RRS, 3, 154.1 | 
	| daradaḥ pātanāyantre pātitaśca jalāśraye / | Kontext | 
	| RRS, 5, 15.2 | 
	| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext | 
	| RRS, 5, 126.1 | 
	| jambīrarasasaṃyukte darade taptamāyasam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 46.1 | 
	| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 15.2 | 
	| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 17.1 | 
	| piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / | Kontext | 
	| ŚdhSaṃh, 2, 12, 117.3 | 
	| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 141.1 | 
	| daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 195.1 | 
	| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext |