| ÅK, 1, 25, 81.1 |
| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Kontext |
| ÅK, 1, 25, 114.1 |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
| ÅK, 1, 26, 64.1 |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam / | Kontext |
| ÅK, 1, 26, 85.2 |
| adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Kontext |
| ÅK, 1, 26, 88.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |
| ÅK, 1, 26, 98.1 |
| cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / | Kontext |
| ÅK, 1, 26, 105.2 |
| kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // | Kontext |
| ÅK, 1, 26, 107.2 |
| aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext |
| ÅK, 1, 26, 123.1 |
| adho mṛdvagninā pākastvetat khecarayantrakam / | Kontext |
| ÅK, 1, 26, 125.1 |
| kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / | Kontext |
| ÅK, 1, 26, 134.1 |
| adho'gniṃ jvālayedetannālikāyantramucyate / | Kontext |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| ÅK, 1, 26, 163.2 |
| vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext |
| ÅK, 1, 26, 167.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Kontext |
| ÅK, 1, 26, 244.1 |
| mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / | Kontext |
| ÅK, 2, 1, 18.2 |
| sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // | Kontext |
| ÅK, 2, 1, 21.2 |
| baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // | Kontext |
| ÅK, 2, 1, 27.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Kontext |
| ÅK, 2, 1, 30.2 |
| laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // | Kontext |
| ÅK, 2, 1, 42.1 |
| gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / | Kontext |
| ÅK, 2, 1, 68.1 |
| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / | Kontext |
| ÅK, 2, 1, 69.1 |
| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / | Kontext |
| ÅK, 2, 1, 77.2 |
| aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // | Kontext |
| ÅK, 2, 1, 84.2 |
| śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // | Kontext |
| ÅK, 2, 1, 85.2 |
| caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // | Kontext |
| ÅK, 2, 1, 88.2 |
| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Kontext |
| ÅK, 2, 1, 102.1 |
| ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / | Kontext |
| ÅK, 2, 1, 124.2 |
| mṛdvagninā pacettāvadyāvaddravati golakam // | Kontext |
| ÅK, 2, 1, 136.2 |
| prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // | Kontext |
| ÅK, 2, 1, 155.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| ÅK, 2, 1, 216.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / | Kontext |
| ÅK, 2, 1, 229.1 |
| sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / | Kontext |
| ÅK, 2, 1, 242.1 |
| rasaśca rasakaś yenāgnisahanau kṛtau / | Kontext |
| ÅK, 2, 1, 251.2 |
| mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // | Kontext |
| ÅK, 2, 1, 313.2 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // | Kontext |
| BhPr, 1, 8, 15.1 |
| agnis tatkālam apatat tasyaikasmād vilocanāt / | Kontext |
| BhPr, 1, 8, 51.2 |
| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Kontext |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Kontext |
| BhPr, 1, 8, 118.2 |
| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext |
| BhPr, 1, 8, 119.2 |
| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Kontext |
| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| BhPr, 1, 8, 140.0 |
| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Kontext |
| BhPr, 1, 8, 157.3 |
| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Kontext |
| BhPr, 2, 3, 32.2 |
| kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 36.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| BhPr, 2, 3, 39.2 |
| adhastājjvālayedagniṃ yāvatpraharapañcakam // | Kontext |
| BhPr, 2, 3, 45.1 |
| pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 55.1 |
| pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 64.1 |
| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 90.1 |
| pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 120.1 |
| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| BhPr, 2, 3, 187.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 195.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 205.1 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
| BhPr, 2, 3, 242.2 |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext |
| KaiNigh, 2, 124.1 |
| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Kontext |
| RAdhy, 1, 22.1 |
| sattvaghātaṃ karotyagnirviṣaṃ karoti ca / | Kontext |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Kontext |
| RAdhy, 1, 60.2 |
| tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 68.1 |
| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Kontext |
| RAdhy, 1, 73.2 |
| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 76.2 |
| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Kontext |
| RAdhy, 1, 78.2 |
| culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Kontext |
| RAdhy, 1, 79.2 |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext |
| RAdhy, 1, 89.1 |
| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Kontext |
| RAdhy, 1, 91.2 |
| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Kontext |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 119.1 |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Kontext |
| RAdhy, 1, 129.2 |
| agnau hi vyomajīrṇasya lakṣaṇam // | Kontext |
| RAdhy, 1, 148.1 |
| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 152.1 |
| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 155.1 |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 158.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Kontext |
| RAdhy, 1, 164.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Kontext |
| RAdhy, 1, 168.1 |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 171.2 |
| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 172.1 |
| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Kontext |
| RAdhy, 1, 180.2 |
| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Kontext |
| RAdhy, 1, 198.2 |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Kontext |
| RAdhy, 1, 228.2 |
| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 252.2 |
| haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Kontext |
| RAdhy, 1, 275.1 |
| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 295.1 |
| agninā dahyate naiva bhajyate na hato ghanaiḥ / | Kontext |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Kontext |
| RAdhy, 1, 317.1 |
| agnisaṃyuktamūlāni mukhāulyāḥ samānayet / | Kontext |
| RAdhy, 1, 319.1 |
| dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Kontext |
| RAdhy, 1, 362.1 |
| ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Kontext |
| RAdhy, 1, 377.1 |
| tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Kontext |
| RAdhy, 1, 427.2 |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Kontext |
| RAdhy, 1, 447.2 |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Kontext |
| RAdhy, 1, 468.1 |
| mṛdvagnau svedayettena dolāyantre dinadvayam / | Kontext |
| RAdhy, 1, 471.1 |
| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Kontext |
| RArṇ, 10, 21.2 |
| niyamito bhavatyeṣa cullikāgnisahastathā // | Kontext |
| RArṇ, 10, 41.2 |
| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Kontext |
| RArṇ, 11, 36.2 |
| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Kontext |
| RArṇ, 11, 61.3 |
| kṣārāranālataileṣu svedayenmṛdunāgninā // | Kontext |
| RArṇ, 11, 76.2 |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext |
| RArṇ, 11, 117.1 |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 11, 145.2 |
| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 149.2 |
| haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Kontext |
| RArṇ, 11, 150.2 |
| mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Kontext |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext |
| RArṇ, 11, 204.2 |
| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext |
| RArṇ, 12, 146.1 |
| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Kontext |
| RArṇ, 12, 169.2 |
| dhameddhavāgninā caiva jāyate hema śobhanam // | Kontext |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Kontext |
| RArṇ, 13, 4.2 |
| sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // | Kontext |
| RArṇ, 13, 21.3 |
| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Kontext |
| RArṇ, 13, 23.1 |
| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Kontext |
| RArṇ, 14, 88.0 |
| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Kontext |
| RArṇ, 15, 31.3 |
| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Kontext |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext |
| RArṇ, 15, 155.2 |
| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Kontext |
| RArṇ, 15, 161.2 |
| mārayet pūrvavidhinā garbhayantre tuṣāgninā // | Kontext |
| RArṇ, 15, 170.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
| RArṇ, 15, 177.2 |
| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext |
| RArṇ, 15, 188.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
| RArṇ, 15, 196.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
| RArṇ, 16, 15.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext |
| RArṇ, 16, 19.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Kontext |
| RArṇ, 16, 97.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
| RArṇ, 16, 105.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
| RArṇ, 17, 3.1 |
| tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / | Kontext |
| RArṇ, 17, 66.1 |
| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Kontext |
| RArṇ, 17, 156.1 |
| upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 4, 12.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RArṇ, 4, 19.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
| RArṇ, 4, 27.2 |
| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Kontext |
| RArṇ, 4, 28.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
| RArṇ, 4, 65.1 |
| yantramūṣāgnimānāni varṇitāni sureśvari / | Kontext |
| RArṇ, 6, 4.2 |
| pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Kontext |
| RArṇ, 6, 5.1 |
| dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Kontext |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext |
| RArṇ, 6, 32.2 |
| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Kontext |
| RArṇ, 6, 121.1 |
| lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Kontext |
| RArṇ, 6, 131.1 |
| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Kontext |
| RArṇ, 7, 51.2 |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext |
| RArṇ, 7, 70.2 |
| āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // | Kontext |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 8, 75.2 |
| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RājNigh, 13, 8.2 |
| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Kontext |
| RājNigh, 13, 8.2 |
| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // | Kontext |
| RājNigh, 13, 34.2 |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Kontext |
| RājNigh, 13, 53.1 |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Kontext |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext |
| RCint, 3, 12.1 |
| citrakasya ca cūrṇena sakanyenāgnināśanam / | Kontext |
| RCint, 3, 21.1 |
| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Kontext |
| RCint, 3, 28.1 |
| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext |
| RCint, 3, 55.2 |
| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCint, 3, 73.4 |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Kontext |
| RCint, 3, 83.1 |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Kontext |
| RCint, 3, 176.2 |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Kontext |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext |
| RCint, 4, 7.1 |
| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext |
| RCint, 4, 9.2 |
| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Kontext |
| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RCint, 5, 4.1 |
| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext |
| RCint, 5, 23.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RCint, 6, 3.1 |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RCint, 6, 23.1 |
| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 7, 85.2 |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext |
| RCint, 7, 105.2 |
| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext |
| RCint, 7, 118.2 |
| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Kontext |
| RCint, 8, 3.1 |
| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Kontext |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCint, 8, 60.1 |
| sukhopāyena he nātha śastrakṣārāgnibhirvinā / | Kontext |
| RCint, 8, 69.1 |
| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Kontext |
| RCint, 8, 129.1 |
| sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Kontext |
| RCint, 8, 133.1 |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Kontext |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext |
| RCint, 8, 165.2 |
| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 239.1 |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCint, 8, 257.1 |
| varāvyoṣāgniviśvailā jātīphalalavaṅgakam / | Kontext |
| RCint, 8, 272.1 |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Kontext |
| RCint, 8, 274.1 |
| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Kontext |
| RCint, 8, 277.2 |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RCūM, 10, 83.2 |
| anayā mudrayā taptaṃ tailamagnau suniścitam // | Kontext |
| RCūM, 10, 101.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RCūM, 10, 114.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RCūM, 10, 146.1 |
| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Kontext |
| RCūM, 11, 45.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Kontext |
| RCūM, 11, 57.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext |
| RCūM, 11, 84.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext |
| RCūM, 11, 97.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext |
| RCūM, 12, 10.1 |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Kontext |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Kontext |
| RCūM, 13, 27.2 |
| gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // | Kontext |
| RCūM, 14, 5.1 |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 35.1 |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Kontext |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext |
| RCūM, 14, 72.2 |
| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 120.2 |
| mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // | Kontext |
| RCūM, 14, 130.2 |
| āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // | Kontext |
| RCūM, 14, 171.2 |
| brahmabījājamodāgnibhallātatilasaṃyutam // | Kontext |
| RCūM, 15, 36.1 |
| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext |
| RCūM, 15, 49.1 |
| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
| RCūM, 16, 27.1 |
| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext |
| RCūM, 16, 52.2 |
| sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Kontext |
| RCūM, 16, 67.2 |
| so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RCūM, 4, 63.1 |
| agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Kontext |
| RCūM, 4, 81.2 |
| agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Kontext |
| RCūM, 4, 114.2 |
| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RCūM, 5, 4.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Kontext |
| RCūM, 5, 37.2 |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Kontext |
| RCūM, 5, 65.2 |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam // | Kontext |
| RCūM, 5, 87.1 |
| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Kontext |
| RCūM, 5, 89.1 |
| adhastājjvālayed agnimetadvā kuṇḍayantrakam / | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RCūM, 5, 116.2 |
| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Kontext |
| RHT, 16, 18.2 |
| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Kontext |
| RHT, 2, 6.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Kontext |
| RHT, 2, 15.2 |
| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext |
| RHT, 5, 11.1 |
| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Kontext |
| RHT, 5, 12.1 |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Kontext |
| RHT, 5, 26.1 |
| stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Kontext |
| RHT, 5, 56.1 |
| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Kontext |
| RHT, 6, 18.2 |
| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Kontext |
| RHT, 7, 9.2 |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Kontext |
| RKDh, 1, 1, 12.2 |
| ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // | Kontext |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RKDh, 1, 1, 28.2 |
| adhastājjvālayed agniṃ tattaduktakrameṇa hi // | Kontext |
| RKDh, 1, 1, 35.1 |
| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Kontext |
| RKDh, 1, 1, 64.3 |
| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Kontext |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext |
| RKDh, 1, 1, 65.4 |
| uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / | Kontext |
| RKDh, 1, 1, 67.3 |
| atrāpyupalāgnir eva / | Kontext |
| RKDh, 1, 1, 72.1 |
| kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / | Kontext |
| RKDh, 1, 1, 73.1 |
| haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / | Kontext |
| RKDh, 1, 1, 77.3 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RKDh, 1, 1, 91.1 |
| bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / | Kontext |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext |
| RKDh, 1, 1, 114.1 |
| etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / | Kontext |
| RKDh, 1, 1, 127.1 |
| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Kontext |
| RKDh, 1, 1, 128.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RKDh, 1, 1, 130.1 |
| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Kontext |
| RKDh, 1, 1, 148.4 |
| adhastājjvālayed agniṃ yāvat praharapañcakam / | Kontext |
| RKDh, 1, 1, 223.2 |
| uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam // | Kontext |
| RKDh, 1, 1, 224.1 |
| rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / | Kontext |
| RKDh, 1, 1, 230.1 |
| jalāgniyogato naiva bhidyate'tra kadācana / | Kontext |
| RKDh, 1, 1, 230.2 |
| sūtakastu na saṃgacchetpralayāgnijavena vai // | Kontext |
| RKDh, 1, 2, 22.2 |
| ityagnividhiḥ / | Kontext |
| RKDh, 1, 2, 43.6 |
| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Kontext |
| RMañj, 1, 17.1 |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Kontext |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext |
| RMañj, 3, 12.3 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext |
| RMañj, 3, 15.2 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext |
| RMañj, 3, 81.1 |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext |
| RMañj, 3, 94.2 |
| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Kontext |
| RMañj, 5, 10.1 |
| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Kontext |
| RMañj, 5, 27.1 |
| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Kontext |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RMañj, 5, 47.2 |
| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Kontext |
| RMañj, 6, 32.2 |
| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Kontext |
| RMañj, 6, 42.1 |
| śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ / | Kontext |
| RMañj, 6, 87.2 |
| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Kontext |
| RMañj, 6, 123.2 |
| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Kontext |
| RMañj, 6, 135.2 |
| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Kontext |
| RMañj, 6, 145.2 |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Kontext |
| RMañj, 6, 152.2 |
| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // | Kontext |
| RMañj, 6, 174.0 |
| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext |
| RMañj, 6, 187.1 |
| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Kontext |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Kontext |
| RMañj, 6, 198.2 |
| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Kontext |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Kontext |
| RMañj, 6, 250.1 |
| caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / | Kontext |
| RMañj, 6, 283.2 |
| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Kontext |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext |
| RMañj, 6, 329.1 |
| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Kontext |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 84.2 |
| kramādagniḥ prakartavyo divasārdhakameva hi // | Kontext |
| RPSudh, 1, 94.2 |
| samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // | Kontext |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext |
| RPSudh, 10, 45.3 |
| adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // | Kontext |
| RPSudh, 10, 49.2 |
| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RPSudh, 2, 83.2 |
| paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // | Kontext |
| RPSudh, 3, 15.1 |
| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Kontext |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext |
| RPSudh, 3, 39.2 |
| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Kontext |
| RPSudh, 3, 55.2 |
| pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Kontext |
| RPSudh, 3, 62.1 |
| yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Kontext |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext |
| RPSudh, 4, 54.4 |
| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Kontext |
| RPSudh, 4, 68.2 |
| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Kontext |
| RPSudh, 4, 82.2 |
| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Kontext |
| RPSudh, 4, 88.2 |
| puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Kontext |
| RPSudh, 4, 90.2 |
| vipacedagniyogena yāmaṣoḍaśamātrayā // | Kontext |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext |
| RPSudh, 4, 100.2 |
| adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / | Kontext |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext |
| RPSudh, 5, 8.1 |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext |
| RPSudh, 5, 14.2 |
| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Kontext |
| RPSudh, 5, 29.1 |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext |
| RPSudh, 5, 87.2 |
| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Kontext |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext |
| RPSudh, 5, 109.1 |
| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Kontext |
| RPSudh, 5, 121.1 |
| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext |
| RPSudh, 6, 21.3 |
| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Kontext |
| RPSudh, 6, 69.2 |
| agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / | Kontext |
| RPSudh, 7, 15.2 |
| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RPSudh, 7, 34.2 |
| viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Kontext |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Kontext |
| RRÅ, R.kh., 2, 36.1 |
| saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Kontext |
| RRÅ, R.kh., 3, 6.1 |
| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Kontext |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 29.2 |
| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Kontext |
| RRÅ, R.kh., 3, 44.1 |
| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Kontext |
| RRÅ, R.kh., 4, 12.2 |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 5, 9.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RRÅ, R.kh., 5, 24.2 |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext |
| RRÅ, R.kh., 6, 4.2 |
| darduro nihito hyagnau kurute darduradhvanim // | Kontext |
| RRÅ, R.kh., 6, 5.1 |
| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRÅ, R.kh., 7, 14.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext |
| RRÅ, R.kh., 8, 72.2 |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Kontext |
| RRÅ, R.kh., 8, 81.2 |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext |
| RRÅ, R.kh., 9, 5.1 |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Kontext |
| RRÅ, R.kh., 9, 55.2 |
| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 11, 15.1 |
| kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / | Kontext |
| RRÅ, V.kh., 11, 29.0 |
| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Kontext |
| RRÅ, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 12, 29.2 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Kontext |
| RRÅ, V.kh., 12, 53.1 |
| vyāghrapādī haṃsapādī kadalyagnikumārikāḥ / | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 32.2 |
| mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 13, 39.1 |
| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 13, 40.1 |
| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 66.1 |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 13, 74.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 15, 16.2 |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext |
| RRÅ, V.kh., 15, 97.2 |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 16, 19.1 |
| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext |
| RRÅ, V.kh., 16, 22.2 |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 16, 38.2 |
| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Kontext |
| RRÅ, V.kh., 16, 38.2 |
| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 50.1 |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext |
| RRÅ, V.kh., 16, 50.1 |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext |
| RRÅ, V.kh., 16, 58.2 |
| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Kontext |
| RRÅ, V.kh., 16, 68.1 |
| svedayedvā divārātrau nirvāte kariṣāgninā / | Kontext |
| RRÅ, V.kh., 16, 86.2 |
| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext |
| RRÅ, V.kh., 16, 86.2 |
| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext |
| RRÅ, V.kh., 16, 91.1 |
| lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 16, 101.1 |
| lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / | Kontext |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 18, 59.1 |
| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 18, 128.2 |
| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 136.2 |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 19, 3.1 |
| mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext |
| RRÅ, V.kh., 19, 46.3 |
| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 19, 78.1 |
| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 83.3 |
| ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // | Kontext |
| RRÅ, V.kh., 19, 84.2 |
| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Kontext |
| RRÅ, V.kh., 19, 99.1 |
| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext |
| RRÅ, V.kh., 19, 111.1 |
| puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRÅ, V.kh., 2, 44.1 |
| kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / | Kontext |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÅ, V.kh., 20, 54.1 |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 66.2 |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 20, 125.1 |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Kontext |
| RRÅ, V.kh., 20, 129.1 |
| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 74.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 4, 31.1 |
| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext |
| RRÅ, V.kh., 4, 55.2 |
| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 4, 90.2 |
| lāṅgalī girikarṇyagniḥ karavīrajamūlakam / | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 6, 5.1 |
| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext |
| RRÅ, V.kh., 6, 34.2 |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 75.2 |
| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 6, 79.2 |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 94.2 |
| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Kontext |
| RRÅ, V.kh., 6, 113.1 |
| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Kontext |
| RRÅ, V.kh., 7, 19.2 |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext |
| RRÅ, V.kh., 7, 19.2 |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext |
| RRÅ, V.kh., 7, 55.1 |
| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 73.2 |
| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 81.2 |
| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 8, 116.2 |
| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Kontext |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 26.1 |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
| RRÅ, V.kh., 9, 75.2 |
| kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext |
| RRÅ, V.kh., 9, 83.1 |
| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRS, 10, 15.3 |
| varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext |
| RRS, 10, 21.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Kontext |
| RRS, 11, 17.0 |
| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Kontext |
| RRS, 11, 18.0 |
| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Kontext |
| RRS, 11, 19.0 |
| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Kontext |
| RRS, 11, 40.1 |
| haridrāṅkolaśampākakumārītriphalāgnibhiḥ / | Kontext |
| RRS, 11, 46.1 |
| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext |
| RRS, 11, 85.1 |
| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext |
| RRS, 11, 86.1 |
| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Kontext |
| RRS, 11, 109.1 |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Kontext |
| RRS, 11, 112.1 |
| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext |
| RRS, 11, 119.2 |
| saptadhā sveditaḥ sūto mriyate gomayāgninā // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RRS, 2, 68.1 |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RRS, 2, 134.1 |
| anayā mudrayā taptaṃ tailamagnau suniścitam / | Kontext |
| RRS, 2, 145.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RRS, 3, 45.2 |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext |
| RRS, 3, 61.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext |
| RRS, 3, 88.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Kontext |
| RRS, 3, 94.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRS, 3, 136.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext |
| RRS, 4, 17.1 |
| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Kontext |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Kontext |
| RRS, 5, 6.1 |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Kontext |
| RRS, 5, 35.1 |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext |
| RRS, 5, 61.1 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Kontext |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext |
| RRS, 5, 162.2 |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext |
| RRS, 5, 201.1 |
| brahmabījājamodāgnibhallātatilasaṃyutam / | Kontext |
| RRS, 8, 61.0 |
| agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Kontext |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RRS, 9, 12.2 |
| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Kontext |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Kontext |
| RRS, 9, 21.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RRS, 9, 30.1 |
| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Kontext |
| RRS, 9, 31.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |
| RRS, 9, 75.1 |
| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Kontext |
| RRS, 9, 76.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |
| RSK, 1, 11.2 |
| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |
| RSK, 1, 35.2 |
| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |
| RSK, 2, 8.2 |
| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| RSK, 2, 58.2 |
| pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Kontext |
| RSK, 2, 63.2 |
| mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 2.1 |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 33.1 |
| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 101.2 |
| kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 11.2 |
| viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Kontext |
| ŚdhSaṃh, 2, 12, 12.1 |
| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Kontext |
| ŚdhSaṃh, 2, 12, 13.2 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |
| ŚdhSaṃh, 2, 12, 67.2 |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Kontext |
| ŚdhSaṃh, 2, 12, 78.1 |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 106.1 |
| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Kontext |
| ŚdhSaṃh, 2, 12, 134.1 |
| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Kontext |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 186.2 |
| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 193.2 |
| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Kontext |
| ŚdhSaṃh, 2, 12, 286.1 |
| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Kontext |