| ÅK, 1, 25, 35.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext | 
	| ÅK, 2, 1, 9.2 | 
	| svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // | Kontext | 
	| ÅK, 2, 1, 66.1 | 
	| śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / | Kontext | 
	| ÅK, 2, 1, 112.1 | 
	| abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / | Kontext | 
	| ÅK, 2, 1, 146.1 | 
	| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / | Kontext | 
	| ÅK, 2, 1, 154.1 | 
	| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / | Kontext | 
	| ÅK, 2, 1, 160.2 | 
	| pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // | Kontext | 
	| ÅK, 2, 1, 165.1 | 
	| piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet / | Kontext | 
	| ÅK, 2, 1, 170.2 | 
	| niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // | Kontext | 
	| ÅK, 2, 1, 174.1 | 
	| piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / | Kontext | 
	| ÅK, 2, 1, 180.1 | 
	| sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ / | Kontext | 
	| ÅK, 2, 1, 225.2 | 
	| asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // | Kontext | 
	| ÅK, 2, 1, 365.2 | 
	| abhrapatrādyuparasān śuddhihetoḥ prapācayet // | Kontext | 
	| BhPr, 1, 8, 101.1 | 
	| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| BhPr, 1, 8, 115.1 | 
	| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Kontext | 
	| BhPr, 1, 8, 122.0 | 
	| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Kontext | 
	| BhPr, 1, 8, 123.1 | 
	| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext | 
	| BhPr, 1, 8, 124.1 | 
	| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Kontext | 
	| BhPr, 1, 8, 125.2 | 
	| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext | 
	| BhPr, 1, 8, 126.2 | 
	| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Kontext | 
	| BhPr, 1, 8, 128.2 | 
	| svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat // | Kontext | 
	| BhPr, 2, 3, 209.2 | 
	| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Kontext | 
	| BhPr, 2, 3, 210.3 | 
	| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Kontext | 
	| BhPr, 2, 3, 214.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| BhPr, 2, 3, 214.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext | 
	| BhPr, 2, 3, 215.1 | 
	| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Kontext | 
	| BhPr, 2, 3, 216.2 | 
	| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext | 
	| BhPr, 2, 3, 217.1 | 
	| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Kontext | 
	| BhPr, 2, 3, 218.2 | 
	| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext | 
	| KaiNigh, 2, 29.2 | 
	| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Kontext | 
	| MPālNigh, 4, 19.2 | 
	| abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // | Kontext | 
	| RAdhy, 1, 57.2 | 
	| sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // | Kontext | 
	| RAdhy, 1, 141.2 | 
	| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RAdhy, 1, 145.2 | 
	| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext | 
	| RAdhy, 1, 191.2 | 
	| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext | 
	| RArṇ, 11, 14.2 | 
	| pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā // | Kontext | 
	| RArṇ, 11, 34.2 | 
	| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 91.0 | 
	| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext | 
	| RArṇ, 11, 110.2 | 
	| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Kontext | 
	| RArṇ, 11, 197.1 | 
	| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext | 
	| RArṇ, 12, 110.1 | 
	| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Kontext | 
	| RArṇ, 12, 155.1 | 
	| tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / | Kontext | 
	| RArṇ, 12, 273.1 | 
	| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Kontext | 
	| RArṇ, 12, 306.1 | 
	| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Kontext | 
	| RArṇ, 12, 365.1 | 
	| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext | 
	| RArṇ, 12, 378.1 | 
	| abhrapattradrave kvāthamahorātraṃ śilodake / | Kontext | 
	| RArṇ, 13, 21.1 | 
	| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Kontext | 
	| RArṇ, 13, 22.2 | 
	| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Kontext | 
	| RArṇ, 13, 27.1 | 
	| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext | 
	| RArṇ, 13, 28.1 | 
	| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext | 
	| RArṇ, 14, 69.2 | 
	| hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ // | Kontext | 
	| RArṇ, 14, 172.2 | 
	| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext | 
	| RArṇ, 15, 187.1 | 
	| dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / | Kontext | 
	| RArṇ, 15, 195.2 | 
	| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext | 
	| RArṇ, 17, 90.1 | 
	| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Kontext | 
	| RArṇ, 6, 4.1 | 
	| pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham / | Kontext | 
	| RArṇ, 6, 7.1 | 
	| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Kontext | 
	| RArṇ, 6, 33.1 | 
	| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Kontext | 
	| RArṇ, 6, 36.1 | 
	| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Kontext | 
	| RArṇ, 6, 38.1 | 
	| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Kontext | 
	| RArṇ, 7, 13.3 | 
	| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext | 
	| RArṇ, 7, 134.2 | 
	| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext | 
	| RArṇ, 7, 152.1 | 
	| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext | 
	| RArṇ, 8, 33.2 | 
	| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext | 
	| RArṇ, 8, 60.1 | 
	| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext | 
	| RArṇ, 8, 65.1 | 
	| rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RājNigh, 13, 113.1 | 
	| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext | 
	| RājNigh, 13, 114.1 | 
	| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / | Kontext | 
	| RājNigh, 13, 116.2 | 
	| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Kontext | 
	| RājNigh, 13, 149.1 | 
	| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext | 
	| RCint, 2, 19.1 | 
	| anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti / | Kontext | 
	| RCint, 3, 91.1 | 
	| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext | 
	| RCint, 3, 96.1 | 
	| truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / | Kontext | 
	| RCint, 3, 183.2 | 
	| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext | 
	| RCint, 3, 190.1 | 
	| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Kontext | 
	| RCint, 3, 195.1 | 
	| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Kontext | 
	| RCint, 4, 3.2 | 
	| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext | 
	| RCint, 4, 5.1 | 
	| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext | 
	| RCint, 4, 10.1 | 
	| samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / | Kontext | 
	| RCint, 4, 16.1 | 
	| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext | 
	| RCint, 4, 21.1 | 
	| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext | 
	| RCint, 4, 28.2 | 
	| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext | 
	| RCint, 4, 30.2 | 
	| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Kontext | 
	| RCint, 4, 31.1 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext | 
	| RCint, 4, 31.2 | 
	| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext | 
	| RCint, 4, 32.2 | 
	| goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // | Kontext | 
	| RCint, 6, 40.1 | 
	| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext | 
	| RCint, 8, 158.1 | 
	| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext | 
	| RCint, 8, 161.1 | 
	| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / | Kontext | 
	| RCint, 8, 204.1 | 
	| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext | 
	| RCint, 8, 242.1 | 
	| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCūM, 10, 6.1 | 
	| nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RCūM, 10, 11.2 | 
	| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Kontext | 
	| RCūM, 10, 19.1 | 
	| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext | 
	| RCūM, 10, 27.1 | 
	| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Kontext | 
	| RCūM, 10, 35.1 | 
	| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Kontext | 
	| RCūM, 10, 53.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext | 
	| RCūM, 10, 68.2 | 
	| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Kontext | 
	| RCūM, 14, 122.1 | 
	| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext | 
	| RCūM, 14, 156.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RCūM, 16, 5.1 | 
	| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Kontext | 
	| RCūM, 16, 11.0 | 
	| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Kontext | 
	| RCūM, 16, 14.1 | 
	| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / | Kontext | 
	| RCūM, 16, 14.2 | 
	| abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // | Kontext | 
	| RCūM, 16, 35.1 | 
	| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext | 
	| RCūM, 16, 40.2 | 
	| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext | 
	| RCūM, 16, 66.2 | 
	| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Kontext | 
	| RCūM, 16, 76.1 | 
	| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Kontext | 
	| RCūM, 16, 76.2 | 
	| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext | 
	| RCūM, 16, 81.2 | 
	| kiṃcid bhavettulyābhrajāritaḥ // | Kontext | 
	| RCūM, 16, 83.2 | 
	| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext | 
	| RCūM, 16, 84.1 | 
	| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Kontext | 
	| RCūM, 4, 37.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Kontext | 
	| RHT, 10, 7.1 | 
	| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Kontext | 
	| RHT, 10, 11.2 | 
	| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // | Kontext | 
	| RHT, 10, 17.2 | 
	| saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.2 | 
	| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext | 
	| RHT, 12, 7.1 | 
	| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext | 
	| RHT, 12, 8.1 | 
	| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Kontext | 
	| RHT, 12, 10.1 | 
	| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext | 
	| RHT, 13, 4.2 | 
	| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext | 
	| RHT, 13, 5.2 | 
	| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext | 
	| RHT, 13, 6.0 | 
	| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // | Kontext | 
	| RHT, 18, 15.1 | 
	| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Kontext | 
	| RHT, 18, 25.1 | 
	| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext | 
	| RHT, 18, 28.1 | 
	| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Kontext | 
	| RHT, 2, 14.1 | 
	| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Kontext | 
	| RHT, 3, 11.1 | 
	| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext | 
	| RHT, 3, 18.2 | 
	| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext | 
	| RHT, 3, 23.2 | 
	| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Kontext | 
	| RHT, 4, 1.1 | 
	| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext | 
	| RHT, 4, 3.1 | 
	| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext | 
	| RHT, 6, 14.2 | 
	| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 6, 15.2 | 
	| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RMañj, 2, 10.1 | 
	| svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / | Kontext | 
	| RMañj, 3, 36.2 | 
	| pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / | Kontext | 
	| RMañj, 3, 38.2 | 
	| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Kontext | 
	| RMañj, 3, 40.1 | 
	| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Kontext | 
	| RMañj, 3, 43.1 | 
	| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext | 
	| RMañj, 3, 53.1 | 
	| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext | 
	| RMañj, 3, 55.2 | 
	| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Kontext | 
	| RMañj, 3, 58.1 | 
	| bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / | Kontext | 
	| RMañj, 6, 40.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Kontext | 
	| RMañj, 6, 67.0 | 
	| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext | 
	| RMañj, 6, 145.1 | 
	| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext | 
	| RMañj, 6, 184.1 | 
	| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext | 
	| RMañj, 6, 209.1 | 
	| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Kontext | 
	| RMañj, 6, 223.2 | 
	| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext | 
	| RMañj, 6, 235.1 | 
	| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / | Kontext | 
	| RMañj, 6, 271.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Kontext | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RPSudh, 1, 3.1 | 
	| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Kontext | 
	| RPSudh, 1, 79.2 | 
	| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 82.2 | 
	| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Kontext | 
	| RPSudh, 1, 86.1 | 
	| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Kontext | 
	| RPSudh, 1, 94.1 | 
	| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / | Kontext | 
	| RPSudh, 1, 95.2 | 
	| tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // | Kontext | 
	| RPSudh, 1, 97.2 | 
	| abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // | Kontext | 
	| RPSudh, 1, 98.2 | 
	| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext | 
	| RPSudh, 1, 102.1 | 
	| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Kontext | 
	| RPSudh, 1, 112.2 | 
	| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Kontext | 
	| RPSudh, 1, 113.1 | 
	| grāsamāne punardeyaṃ abhrabījamanuttamam / | Kontext | 
	| RPSudh, 1, 114.1 | 
	| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Kontext | 
	| RPSudh, 1, 115.1 | 
	| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Kontext | 
	| RPSudh, 1, 117.1 | 
	| jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / | Kontext | 
	| RPSudh, 1, 117.2 | 
	| ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // | Kontext | 
	| RPSudh, 1, 118.1 | 
	| saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / | Kontext | 
	| RPSudh, 1, 160.2 | 
	| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext | 
	| RPSudh, 2, 6.2 | 
	| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext | 
	| RPSudh, 2, 18.1 | 
	| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 56.1 | 
	| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext | 
	| RPSudh, 2, 102.2 | 
	| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Kontext | 
	| RPSudh, 5, 4.2 | 
	| kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // | Kontext | 
	| RPSudh, 5, 6.1 | 
	| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Kontext | 
	| RPSudh, 5, 6.2 | 
	| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Kontext | 
	| RPSudh, 5, 7.1 | 
	| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext | 
	| RPSudh, 5, 9.1 | 
	| nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / | Kontext | 
	| RPSudh, 5, 10.2 | 
	| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext | 
	| RPSudh, 5, 11.1 | 
	| maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / | Kontext | 
	| RPSudh, 5, 12.0 | 
	| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext | 
	| RPSudh, 5, 17.2 | 
	| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Kontext | 
	| RPSudh, 5, 19.2 | 
	| anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / | Kontext | 
	| RPSudh, 5, 35.2 | 
	| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Kontext | 
	| RPSudh, 5, 36.2 | 
	| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Kontext | 
	| RPSudh, 5, 45.1 | 
	| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext | 
	| RPSudh, 5, 50.3 | 
	| puṭayeddaśavārāṇi mriyate cābhrasattvakam // | Kontext | 
	| RPSudh, 5, 53.2 | 
	| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Kontext | 
	| RPSudh, 5, 67.1 | 
	| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Kontext | 
	| RPSudh, 7, 39.1 | 
	| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Kontext | 
	| RPSudh, 7, 65.3 | 
	| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext | 
	| RRÅ, R.kh., 4, 53.1 | 
	| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Kontext | 
	| RRÅ, R.kh., 6, 1.1 | 
	| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Kontext | 
	| RRÅ, R.kh., 6, 8.2 | 
	| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Kontext | 
	| RRÅ, R.kh., 6, 13.1 | 
	| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Kontext | 
	| RRÅ, R.kh., 6, 15.1 | 
	| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Kontext | 
	| RRÅ, R.kh., 6, 23.1 | 
	| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext | 
	| RRÅ, R.kh., 6, 27.2 | 
	| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext | 
	| RRÅ, R.kh., 6, 40.1 | 
	| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Kontext | 
	| RRÅ, R.kh., 6, 41.1 | 
	| gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa / | Kontext | 
	| RRÅ, R.kh., 6, 42.2 | 
	| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Kontext | 
	| RRÅ, R.kh., 6, 43.2 | 
	| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Kontext | 
	| RRÅ, R.kh., 7, 54.1 | 
	| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 5.1 | 
	| svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 10, 33.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Kontext | 
	| RRÅ, V.kh., 10, 63.2 | 
	| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext | 
	| RRÅ, V.kh., 12, 47.1 | 
	| pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / | Kontext | 
	| RRÅ, V.kh., 12, 49.0 | 
	| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext | 
	| RRÅ, V.kh., 12, 52.2 | 
	| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext | 
	| RRÅ, V.kh., 12, 56.1 | 
	| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Kontext | 
	| RRÅ, V.kh., 12, 62.1 | 
	| kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / | Kontext | 
	| RRÅ, V.kh., 12, 79.1 | 
	| abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / | Kontext | 
	| RRÅ, V.kh., 12, 80.2 | 
	| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Kontext | 
	| RRÅ, V.kh., 12, 83.1 | 
	| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Kontext | 
	| RRÅ, V.kh., 12, 85.1 | 
	| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Kontext | 
	| RRÅ, V.kh., 13, 16.1 | 
	| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 42.2 | 
	| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // | Kontext | 
	| RRÅ, V.kh., 13, 85.3 | 
	| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 13, 96.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Kontext | 
	| RRÅ, V.kh., 13, 97.1 | 
	| abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 98.1 | 
	| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 14, 44.1 | 
	| yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 57.1 | 
	| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 61.1 | 
	| svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Kontext | 
	| RRÅ, V.kh., 14, 82.1 | 
	| abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 14, 96.1 | 
	| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 100.1 | 
	| evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 14, 102.1 | 
	| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Kontext | 
	| RRÅ, V.kh., 15, 17.1 | 
	| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Kontext | 
	| RRÅ, V.kh., 15, 36.2 | 
	| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Kontext | 
	| RRÅ, V.kh., 15, 97.1 | 
	| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Kontext | 
	| RRÅ, V.kh., 15, 97.2 | 
	| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 15, 108.2 | 
	| samukhe sūtarājendre jārayedabhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 15, 116.2 | 
	| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 15, 123.1 | 
	| samukhe sūtarājendre jārayedabhrasatvavat / | Kontext | 
	| RRÅ, V.kh., 15, 124.2 | 
	| abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 128.2 | 
	| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext | 
	| RRÅ, V.kh., 16, 2.2 | 
	| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext | 
	| RRÅ, V.kh., 16, 4.0 | 
	| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext | 
	| RRÅ, V.kh., 16, 5.2 | 
	| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Kontext | 
	| RRÅ, V.kh., 16, 7.2 | 
	| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 16, 82.2 | 
	| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Kontext | 
	| RRÅ, V.kh., 17, 2.1 | 
	| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Kontext | 
	| RRÅ, V.kh., 17, 7.2 | 
	| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Kontext | 
	| RRÅ, V.kh., 17, 11.1 | 
	| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Kontext | 
	| RRÅ, V.kh., 17, 17.1 | 
	| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Kontext | 
	| RRÅ, V.kh., 17, 22.1 | 
	| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext | 
	| RRÅ, V.kh., 17, 33.1 | 
	| narakeśodbhavaistailaiḥ secayedabhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 18, 63.1 | 
	| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 18, 68.1 | 
	| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 18, 73.1 | 
	| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Kontext | 
	| RRÅ, V.kh., 18, 79.1 | 
	| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 18, 90.2 | 
	| bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // | Kontext | 
	| RRÅ, V.kh., 18, 141.1 | 
	| abhrasatvaprakāreṇa jārayettat krameṇa vai / | Kontext | 
	| RRÅ, V.kh., 18, 143.2 | 
	| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Kontext | 
	| RRÅ, V.kh., 18, 151.2 | 
	| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Kontext | 
	| RRÅ, V.kh., 18, 153.2 | 
	| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // | Kontext | 
	| RRÅ, V.kh., 18, 172.2 | 
	| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Kontext | 
	| RRÅ, V.kh., 18, 173.3 | 
	| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Kontext | 
	| RRÅ, V.kh., 20, 63.2 | 
	| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 20, 134.1 | 
	| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Kontext | 
	| RRÅ, V.kh., 3, 92.2 | 
	| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext | 
	| RRÅ, V.kh., 3, 97.1 | 
	| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext | 
	| RRÅ, V.kh., 3, 101.2 | 
	| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Kontext | 
	| RRÅ, V.kh., 3, 102.0 | 
	| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Kontext | 
	| RRÅ, V.kh., 6, 6.2 | 
	| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // | Kontext | 
	| RRÅ, V.kh., 6, 90.2 | 
	| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Kontext | 
	| RRÅ, V.kh., 6, 111.2 | 
	| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 6, 113.2 | 
	| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext | 
	| RRÅ, V.kh., 6, 116.2 | 
	| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 7, 43.1 | 
	| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Kontext | 
	| RRÅ, V.kh., 7, 97.1 | 
	| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Kontext | 
	| RRÅ, V.kh., 8, 6.1 | 
	| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Kontext | 
	| RRÅ, V.kh., 8, 9.1 | 
	| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 8, 43.1 | 
	| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext | 
	| RRÅ, V.kh., 8, 59.2 | 
	| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 8, 79.2 | 
	| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext | 
	| RRÅ, V.kh., 8, 113.1 | 
	| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 9, 47.2 | 
	| pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // | Kontext | 
	| RRÅ, V.kh., 9, 54.1 | 
	| tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam / | Kontext | 
	| RRÅ, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 11, 44.2 | 
	| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Kontext | 
	| RRS, 11, 81.1 | 
	| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext | 
	| RRS, 11, 82.1 | 
	| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Kontext | 
	| RRS, 11, 85.2 | 
	| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Kontext | 
	| RRS, 11, 121.1 | 
	| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext | 
	| RRS, 2, 1.1 | 
	| abhravaikrāntamākṣīkavimalādrijasasyakam / | Kontext | 
	| RRS, 2, 6.1 | 
	| nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Kontext | 
	| RRS, 2, 8.1 | 
	| vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Kontext | 
	| RRS, 2, 10.2 | 
	| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Kontext | 
	| RRS, 2, 11.2 | 
	| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext | 
	| RRS, 2, 21.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext | 
	| RRS, 2, 41.2 | 
	| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Kontext | 
	| RRS, 2, 51.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext | 
	| RRS, 2, 71.2 | 
	| mṛtābhrasattvamubhayostulitaṃ parimarditam // | Kontext | 
	| RRS, 5, 185.1 | 
	| kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak / | Kontext | 
	| RRS, 8, 35.1 | 
	| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext | 
	| RSK, 1, 36.2 | 
	| evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam // | Kontext | 
	| RSK, 2, 61.2 | 
	| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext | 
	| RSK, 2, 63.1 | 
	| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Kontext | 
	| RSK, 3, 2.2 | 
	| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 53.2 | 
	| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 64.2 | 
	| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 65.1 | 
	| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 65.2 | 
	| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 182.2 | 
	| catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 195.1 | 
	| mṛtatāmrābhralohānāṃ daradasya palaṃ palam / | Kontext |