| Ã…K, 1, 25, 7.1 | 
	| peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / | Kontext | 
	| Ã…K, 1, 25, 72.2 | 
	| pataṅgīkalkato jātā lohe tāratvahematā // | Kontext | 
	| Ã…K, 1, 25, 80.1 | 
	| dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / | Kontext | 
	| Ã…K, 1, 25, 99.2 | 
	| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Kontext | 
	| Ã…K, 1, 26, 106.1 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / | Kontext | 
	| Ã…K, 1, 26, 176.2 | 
	| mañjūṣākāramūṣā yā nimnatāyāmavistarā // | Kontext | 
	| Ã…K, 1, 26, 187.2 | 
	| gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // | Kontext | 
	| Ã…K, 1, 26, 188.2 | 
	| peṣayedvajratoyena yāvacchuklatvatāṃ gatam // | Kontext | 
	| Ã…K, 1, 26, 219.2 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tathogratā // | Kontext | 
	| Ã…K, 1, 26, 220.1 | 
	| majjanaṃ rekhāpūrṇatā puṭato bhavet / | Kontext | 
	| Ã…K, 2, 1, 77.2 | 
	| aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // | Kontext | 
	| Ã…K, 2, 1, 105.1 | 
	| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Kontext | 
	| Ã…K, 2, 1, 135.1 | 
	| śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt / | Kontext | 
	| Ã…K, 2, 1, 294.2 | 
	| grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // | Kontext | 
	| Ã…K, 2, 1, 325.2 | 
	| dolāyantre pacettāvadyāvannirmalatā bhavet // | Kontext | 
	| BhPr, 1, 8, 4.2 | 
	| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext | 
	| BhPr, 1, 8, 40.1 | 
	| gurutā dṛḍhatotkledaḥ dāhakāritā / | Kontext | 
	| BhPr, 1, 8, 40.1 | 
	| gurutā dṛḍhatotkledaḥ dāhakāritā / | Kontext | 
	| BhPr, 1, 8, 40.1 | 
	| gurutā dṛḍhatotkledaḥ dāhakāritā / | Kontext | 
	| BhPr, 1, 8, 42.1 | 
	| kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Kontext | 
	| BhPr, 1, 8, 48.1 | 
	| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext | 
	| BhPr, 1, 8, 61.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 63.1 | 
	| anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ / | Kontext | 
	| BhPr, 1, 8, 65.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 81.2 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Kontext | 
	| BhPr, 1, 8, 131.1 | 
	| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext | 
	| BhPr, 1, 8, 177.2 | 
	| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext | 
	| BhPr, 2, 3, 21.1 | 
	| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Kontext | 
	| BhPr, 2, 3, 103.1 | 
	| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Kontext | 
	| BhPr, 2, 3, 107.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 2, 3, 136.1 | 
	| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext | 
	| BhPr, 2, 3, 145.1 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Kontext | 
	| BhPr, 2, 3, 180.3 | 
	| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext | 
	| BhPr, 2, 3, 181.2 | 
	| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext | 
	| BhPr, 2, 3, 256.2 | 
	| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext | 
	| KaiNigh, 2, 12.2 | 
	| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // | Kontext | 
	| KaiNigh, 2, 21.1 | 
	| rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / | Kontext | 
	| KaiNigh, 2, 25.2 | 
	| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Kontext | 
	| KaiNigh, 2, 38.1 | 
	| śophārśomehavastyatilohitodarapāṇḍutāḥ / | Kontext | 
	| KaiNigh, 2, 65.2 | 
	| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // | Kontext | 
	| MPālNigh, 4, 43.2 | 
	| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Kontext | 
	| RAdhy, 1, 22.2 | 
	| darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext | 
	| RAdhy, 1, 153.1 | 
	| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext | 
	| RAdhy, 1, 153.2 | 
	| raktatāpādanārthaṃ ca himarājiṃ ca jārayet // | Kontext | 
	| RAdhy, 1, 156.1 | 
	| jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / | Kontext | 
	| RAdhy, 1, 201.2 | 
	| na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // | Kontext | 
	| RAdhy, 1, 337.2 | 
	| kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // | Kontext | 
	| RAdhy, 1, 441.2 | 
	| khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // | Kontext | 
	| RArṇ, 11, 85.2 | 
	| vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Kontext | 
	| RArṇ, 11, 151.1 | 
	| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 11, 163.1 | 
	| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 12, 11.1 | 
	| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / | Kontext | 
	| RArṇ, 12, 101.2 | 
	| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Kontext | 
	| RArṇ, 12, 162.4 | 
	| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Kontext | 
	| RArṇ, 12, 218.1 | 
	| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Kontext | 
	| RArṇ, 12, 269.2 | 
	| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // | Kontext | 
	| RArṇ, 12, 273.2 | 
	| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 12, 337.3 | 
	| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Kontext | 
	| RArṇ, 12, 370.3 | 
	| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext | 
	| RArṇ, 12, 380.3 | 
	| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // | Kontext | 
	| RArṇ, 14, 3.2 | 
	| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Kontext | 
	| RArṇ, 14, 30.2 | 
	| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Kontext | 
	| RArṇ, 14, 125.1 | 
	| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext | 
	| RArṇ, 15, 11.3 | 
	| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext | 
	| RArṇ, 15, 28.1 | 
	| vedhayet sarvalohāni sparśamātreṇa hematā / | Kontext | 
	| RArṇ, 15, 43.2 | 
	| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 44.0 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext | 
	| RArṇ, 15, 68.2 | 
	| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 109.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 111.2 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 112.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 113.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 115.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 138.3 | 
	| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 171.1 | 
	| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Kontext | 
	| RArṇ, 15, 171.2 | 
	| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 173.2 | 
	| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 188.2 | 
	| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 190.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 192.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 194.2 | 
	| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 197.1 | 
	| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext | 
	| RArṇ, 16, 11.2 | 
	| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext | 
	| RArṇ, 17, 26.0 | 
	| puṭanācchuṣkapuṭanāt dvidhā tārasya kṛṣṇatā // | Kontext | 
	| RArṇ, 17, 88.2 | 
	| bhujago hematāṃ yāti nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 17, 112.2 | 
	| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 17, 137.1 | 
	| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext | 
	| RArṇ, 17, 138.0 | 
	| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 17, 140.2 | 
	| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext | 
	| RArṇ, 17, 142.1 | 
	| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext | 
	| RArṇ, 17, 161.1 | 
	| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Kontext | 
	| RArṇ, 4, 19.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext | 
	| RArṇ, 4, 32.2 | 
	| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext | 
	| RArṇ, 4, 33.2 | 
	| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // | Kontext | 
	| RArṇ, 4, 54.1 | 
	| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext | 
	| RArṇ, 6, 21.2 | 
	| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext | 
	| RArṇ, 6, 66.2 | 
	| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext | 
	| RArṇ, 6, 76.1 | 
	| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Kontext | 
	| RArṇ, 6, 83.2 | 
	| taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam // | Kontext | 
	| RArṇ, 6, 117.2 | 
	| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext | 
	| RArṇ, 7, 61.1 | 
	| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Kontext | 
	| RArṇ, 7, 123.2 | 
	| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext | 
	| RArṇ, 8, 40.2 | 
	| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Kontext | 
	| RArṇ, 8, 59.3 | 
	| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // | Kontext | 
	| RArṇ, 8, 68.1 | 
	| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / | Kontext | 
	| RArṇ, 8, 68.1 | 
	| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / | Kontext | 
	| RArṇ, 8, 68.2 | 
	| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext | 
	| RājNigh, 13, 155.1 | 
	| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Kontext | 
	| RājNigh, 13, 172.2 | 
	| tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // | Kontext | 
	| RājNigh, 13, 176.1 | 
	| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext | 
	| RājNigh, 13, 188.1 | 
	| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Kontext | 
	| RājNigh, 13, 197.2 | 
	| lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // | Kontext | 
	| RājNigh, 13, 202.2 | 
	| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext | 
	| RājNigh, 13, 208.1 | 
	| vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / | Kontext | 
	| RājNigh, 13, 211.1 | 
	| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext | 
	| RājNigh, 13, 221.2 | 
	| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Kontext | 
	| RCint, 2, 5.2 | 
	| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext | 
	| RCint, 3, 19.3 | 
	| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // | Kontext | 
	| RCint, 3, 35.2 | 
	| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext | 
	| RCint, 3, 149.3 | 
	| pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // | Kontext | 
	| RCint, 6, 24.2 | 
	| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Kontext | 
	| RCint, 6, 61.1 | 
	| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Kontext | 
	| RCint, 7, 2.0 | 
	| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext | 
	| RCint, 7, 39.1 | 
	| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Kontext | 
	| RCint, 7, 39.2 | 
	| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext | 
	| RCint, 7, 100.1 | 
	| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / | Kontext | 
	| RCint, 8, 7.0 | 
	| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext | 
	| RCint, 8, 41.1 | 
	| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext | 
	| RCint, 8, 57.2 | 
	| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // | Kontext | 
	| RCint, 8, 215.1 | 
	| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / | Kontext | 
	| RCūM, 14, 4.2 | 
	| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext | 
	| RCūM, 14, 29.1 | 
	| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Kontext | 
	| RCūM, 14, 93.1 | 
	| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext | 
	| RCūM, 15, 18.2 | 
	| rasāsvādana ityasya dhātorarthatayā khalu // | Kontext | 
	| RCūM, 15, 25.1 | 
	| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext | 
	| RCūM, 15, 58.1 | 
	| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / | Kontext | 
	| RCūM, 15, 58.1 | 
	| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / | Kontext | 
	| RCūM, 16, 8.2 | 
	| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Kontext | 
	| RCūM, 16, 47.1 | 
	| baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ / | Kontext | 
	| RCūM, 16, 78.1 | 
	| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / | Kontext | 
	| RCūM, 16, 90.1 | 
	| krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / | Kontext | 
	| RCūM, 4, 9.2 | 
	| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext | 
	| RCūM, 4, 74.2 | 
	| pataṃgikalkato jātā lohe tāratvahematā // | Kontext | 
	| RCūM, 4, 80.2 | 
	| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext | 
	| RCūM, 4, 85.1 | 
	| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Kontext | 
	| RCūM, 4, 100.1 | 
	| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Kontext | 
	| RCūM, 5, 145.2 | 
	| anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // | Kontext | 
	| RHT, 11, 2.1 | 
	| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext | 
	| RHT, 12, 1.2 | 
	| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Kontext | 
	| RHT, 14, 1.1 | 
	| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Kontext | 
	| RHT, 16, 1.2 | 
	| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext | 
	| RHT, 16, 18.1 | 
	| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Kontext | 
	| RHT, 18, 16.1 | 
	| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Kontext | 
	| RHT, 18, 16.1 | 
	| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Kontext | 
	| RHT, 18, 16.2 | 
	| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext | 
	| RHT, 18, 36.1 | 
	| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext | 
	| RHT, 2, 14.2 | 
	| khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // | Kontext | 
	| RHT, 4, 6.2 | 
	| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext | 
	| RHT, 5, 20.2 | 
	| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Kontext | 
	| RHT, 5, 21.1 | 
	| vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / | Kontext | 
	| RHT, 6, 7.1 | 
	| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext | 
	| RKDh, 1, 1, 51.2 | 
	| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext | 
	| RKDh, 1, 1, 154.2 | 
	| sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Kontext | 
	| RKDh, 1, 1, 163.2 | 
	| saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // | Kontext | 
	| RKDh, 1, 1, 174.1 | 
	| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / | Kontext | 
	| RKDh, 1, 1, 174.3 | 
	| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet // | Kontext | 
	| RKDh, 1, 1, 179.1 | 
	| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / | Kontext | 
	| RKDh, 1, 1, 181.2 | 
	| gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam // | Kontext | 
	| RKDh, 1, 1, 194.1 | 
	| mañjūṣākāramūṣā yā nimnatākāravistarā / | Kontext | 
	| RKDh, 1, 1, 201.2 | 
	| ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā // | Kontext | 
	| RKDh, 1, 1, 202.2 | 
	| peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam // | Kontext | 
	| RKDh, 1, 1, 227.1 | 
	| yathā na śuṣkatāmeti tathā yatnaṃ samācaret / | Kontext | 
	| RKDh, 1, 2, 19.2 | 
	| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext | 
	| RKDh, 1, 2, 26.3 | 
	| bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / | Kontext | 
	| RKDh, 1, 2, 27.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tathogratā / | Kontext | 
	| RKDh, 1, 2, 27.2 | 
	| rekhāpūrṇatā puṭato bhavet // | Kontext | 
	| RMañj, 1, 2.2 | 
	| vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // | Kontext | 
	| RMañj, 1, 7.2 | 
	| ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // | Kontext | 
	| RMañj, 1, 8.2 | 
	| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // | Kontext | 
	| RMañj, 4, 25.1 | 
	| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Kontext | 
	| RMañj, 4, 25.2 | 
	| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Kontext | 
	| RMañj, 4, 31.3 | 
	| dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // | Kontext | 
	| RMañj, 5, 39.2 | 
	| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Kontext | 
	| RMañj, 5, 48.2 | 
	| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Kontext | 
	| RMañj, 6, 172.2 | 
	| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // | Kontext | 
	| RMañj, 6, 208.2 | 
	| aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // | Kontext | 
	| RPSudh, 1, 53.2 | 
	| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext | 
	| RPSudh, 1, 69.1 | 
	| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Kontext | 
	| RPSudh, 4, 20.1 | 
	| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Kontext | 
	| RPSudh, 4, 29.2 | 
	| pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // | Kontext | 
	| RPSudh, 5, 26.2 | 
	| valipalitanāśāya dṛḍhatāyai śarīriṇām // | Kontext | 
	| RPSudh, 7, 52.1 | 
	| gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / | Kontext | 
	| RPSudh, 7, 64.1 | 
	| tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / | Kontext | 
	| RRÃ…, R.kh., 2, 24.1 | 
	| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext | 
	| RRÃ…, R.kh., 2, 28.2 | 
	| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Kontext | 
	| RRÃ…, R.kh., 2, 35.1 | 
	| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext | 
	| RRÃ…, R.kh., 3, 5.2 | 
	| svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // | Kontext | 
	| RRÃ…, R.kh., 3, 32.2 | 
	| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext | 
	| RRÃ…, R.kh., 4, 42.1 | 
	| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext | 
	| RRÃ…, R.kh., 5, 48.1 | 
	| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext | 
	| RRÃ…, R.kh., 6, 32.0 | 
	| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // | Kontext | 
	| RRÃ…, R.kh., 9, 2.2 | 
	| hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / | Kontext | 
	| RRÃ…, R.kh., 9, 2.3 | 
	| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Kontext | 
	| RRÃ…, R.kh., 9, 48.2 | 
	| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 17, 35.2 | 
	| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / | Kontext | 
	| RRÃ…, V.kh., 17, 55.3 | 
	| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext | 
	| RRÃ…, V.kh., 17, 66.2 | 
	| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 17, 70.1 | 
	| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext | 
	| RRÃ…, V.kh., 18, 125.1 | 
	| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / | Kontext | 
	| RRÃ…, V.kh., 19, 67.0 | 
	| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 19, 74.2 | 
	| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 19, 98.1 | 
	| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext | 
	| RRÃ…, V.kh., 19, 99.1 | 
	| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext | 
	| RRÃ…, V.kh., 20, 114.1 | 
	| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext | 
	| RRÃ…, V.kh., 3, 22.2 | 
	| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext | 
	| RRÃ…, V.kh., 3, 48.2 | 
	| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 3, 55.3 | 
	| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 3, 58.2 | 
	| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 4, 1.3 | 
	| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext | 
	| RRÃ…, V.kh., 7, 21.2 | 
	| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Kontext | 
	| RRÃ…, V.kh., 8, 104.3 | 
	| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 8, 136.2 | 
	| ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // | Kontext | 
	| RRÃ…, V.kh., 8, 137.2 | 
	| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext | 
	| RRS, 10, 48.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Kontext | 
	| RRS, 10, 48.2 | 
	| majjanaṃ rekhāpūrṇatā puṭato bhavet // | Kontext | 
	| RRS, 11, 45.1 | 
	| khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti / | Kontext | 
	| RRS, 11, 67.1 | 
	| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext | 
	| RRS, 11, 71.1 | 
	| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext | 
	| RRS, 11, 118.3 | 
	| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext | 
	| RRS, 3, 7.1 | 
	| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Kontext | 
	| RRS, 4, 70.2 | 
	| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext | 
	| RRS, 4, 72.3 | 
	| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext | 
	| RRS, 5, 5.2 | 
	| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext | 
	| RRS, 5, 24.1 | 
	| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Kontext | 
	| RRS, 5, 95.1 | 
	| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext | 
	| RRS, 5, 134.2 | 
	| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext | 
	| RRS, 8, 8.2 | 
	| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext | 
	| RRS, 8, 52.1 | 
	| pataṅgīkalkato jātā lohe tāre ca hematā / | Kontext | 
	| RRS, 8, 59.2 | 
	| drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // | Kontext | 
	| RRS, 8, 83.1 | 
	| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Kontext | 
	| RRS, 9, 30.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext | 
	| RSK, 1, 35.2 | 
	| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext | 
	| RSK, 1, 41.1 | 
	| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Kontext | 
	| RSK, 2, 8.2 | 
	| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext | 
	| RSK, 2, 36.1 | 
	| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Kontext | 
	| RSK, 2, 36.2 | 
	| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext | 
	| RSK, 2, 57.2 | 
	| pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // | Kontext | 
	| RSK, 2, 62.1 | 
	| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 27.1 | 
	| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 37.1 | 
	| dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / | Kontext | 
	| ŚdhSaṃh, 2, 11, 88.1 | 
	| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 93.2 | 
	| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.2 | 
	| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 41.2 | 
	| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 96.2 | 
	| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 155.1 | 
	| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 286.1 | 
	| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Kontext |