| ÅK, 1, 25, 10.2 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Context | 
	| ÅK, 1, 25, 50.2 | 
	| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Context | 
	| ÅK, 1, 26, 200.1 | 
	| śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / | Context | 
	| ÅK, 2, 1, 9.2 | 
	| svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // | Context | 
	| ÅK, 2, 1, 198.1 | 
	| tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / | Context | 
	| BhPr, 1, 8, 39.3 | 
	| loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī // | Context | 
	| BhPr, 2, 3, 93.2 | 
	| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Context | 
	| BhPr, 2, 3, 94.1 | 
	| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Context | 
	| KaiNigh, 2, 22.1 | 
	| ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam / | Context | 
	| RAdhy, 1, 149.1 | 
	| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Context | 
	| RArṇ, 11, 81.1 | 
	| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Context | 
	| RArṇ, 11, 91.0 | 
	| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Context | 
	| RArṇ, 11, 92.1 | 
	| śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / | Context | 
	| RArṇ, 11, 111.1 | 
	| tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / | Context | 
	| RArṇ, 11, 158.2 | 
	| jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // | Context | 
	| RArṇ, 11, 162.1 | 
	| hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / | Context | 
	| RArṇ, 11, 192.1 | 
	| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Context | 
	| RArṇ, 12, 42.3 | 
	| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Context | 
	| RArṇ, 12, 47.2 | 
	| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Context | 
	| RArṇ, 12, 50.2 | 
	| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Context | 
	| RArṇ, 12, 51.1 | 
	| tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / | Context | 
	| RArṇ, 13, 29.1 | 
	| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Context | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Context | 
	| RArṇ, 14, 66.2 | 
	| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Context | 
	| RArṇ, 14, 98.1 | 
	| tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam / | Context | 
	| RArṇ, 14, 99.1 | 
	| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Context | 
	| RArṇ, 14, 102.1 | 
	| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Context | 
	| RArṇ, 14, 104.2 | 
	| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Context | 
	| RArṇ, 14, 141.1 | 
	| tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / | Context | 
	| RArṇ, 15, 83.2 | 
	| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Context | 
	| RArṇ, 15, 114.1 | 
	| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / | Context | 
	| RArṇ, 15, 160.2 | 
	| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // | Context | 
	| RArṇ, 16, 35.2 | 
	| vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā // | Context | 
	| RArṇ, 16, 36.2 | 
	| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Context | 
	| RArṇ, 16, 37.1 | 
	| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Context | 
	| RArṇ, 16, 39.2 | 
	| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Context | 
	| RArṇ, 16, 43.1 | 
	| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Context | 
	| RArṇ, 16, 45.1 | 
	| vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / | Context | 
	| RArṇ, 16, 50.2 | 
	| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // | Context | 
	| RArṇ, 17, 25.1 | 
	| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Context | 
	| RArṇ, 17, 35.1 | 
	| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / | Context | 
	| RArṇ, 17, 40.1 | 
	| tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / | Context | 
	| RArṇ, 17, 62.1 | 
	| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Context | 
	| RArṇ, 17, 87.1 | 
	| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / | Context | 
	| RArṇ, 17, 120.1 | 
	| hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / | Context | 
	| RArṇ, 4, 49.2 | 
	| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Context | 
	| RArṇ, 7, 97.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / | Context | 
	| RArṇ, 7, 98.2 | 
	| sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // | Context | 
	| RArṇ, 7, 107.2 | 
	| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Context | 
	| RArṇ, 7, 122.2 | 
	| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Context | 
	| RArṇ, 7, 123.2 | 
	| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Context | 
	| RArṇ, 7, 125.2 | 
	| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Context | 
	| RArṇ, 7, 148.2 | 
	| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // | Context | 
	| RArṇ, 7, 152.1 | 
	| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Context | 
	| RArṇ, 8, 44.2 | 
	| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Context | 
	| RArṇ, 8, 60.2 | 
	| mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / | Context | 
	| RArṇ, 8, 68.2 | 
	| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Context | 
	| RArṇ, 8, 72.1 | 
	| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Context | 
	| RArṇ, 8, 74.1 | 
	| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Context | 
	| RājNigh, 13, 44.1 | 
	| tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / | Context | 
	| RājNigh, 13, 45.2 | 
	| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Context | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Context | 
	| RājNigh, 13, 47.1 | 
	| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Context | 
	| RCint, 3, 120.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Context | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Context | 
	| RCint, 3, 139.1 | 
	| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context | 
	| RCint, 3, 140.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Context | 
	| RCint, 3, 140.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Context | 
	| RCint, 3, 140.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context | 
	| RCint, 3, 140.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context | 
	| RCint, 3, 191.1 | 
	| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Context | 
	| RCint, 3, 193.1 | 
	| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Context | 
	| RCint, 3, 195.1 | 
	| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Context | 
	| RCint, 3, 197.1 | 
	| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 3, 197.2 | 
	| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Context | 
	| RCint, 4, 12.2 | 
	| tīkṣṇasya mahādevi triphalākvāthabhāvitam // | Context | 
	| RCint, 8, 200.2 | 
	| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Context | 
	| RCūM, 13, 66.1 | 
	| tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / | Context | 
	| RCūM, 14, 77.1 | 
	| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Context | 
	| RCūM, 14, 80.2 | 
	| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context | 
	| RCūM, 14, 105.2 | 
	| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // | Context | 
	| RCūM, 14, 107.1 | 
	| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Context | 
	| RCūM, 16, 85.1 | 
	| tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / | Context | 
	| RCūM, 16, 86.2 | 
	| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Context | 
	| RCūM, 16, 90.2 | 
	| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // | Context | 
	| RCūM, 16, 91.1 | 
	| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Context | 
	| RCūM, 16, 92.1 | 
	| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context | 
	| RCūM, 4, 13.1 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Context | 
	| RCūM, 4, 52.2 | 
	| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Context | 
	| RHT, 11, 4.1 | 
	| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Context | 
	| RHT, 12, 10.2 | 
	| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Context | 
	| RHT, 13, 1.1 | 
	| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Context | 
	| RHT, 13, 1.1 | 
	| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Context | 
	| RHT, 13, 1.2 | 
	| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Context | 
	| RHT, 13, 3.1 | 
	| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Context | 
	| RHT, 13, 3.1 | 
	| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Context | 
	| RHT, 13, 4.1 | 
	| mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / | Context | 
	| RHT, 13, 5.1 | 
	| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Context | 
	| RHT, 15, 9.2 | 
	| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Context | 
	| RHT, 17, 7.1 | 
	| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Context | 
	| RHT, 18, 16.2 | 
	| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Context | 
	| RHT, 18, 28.2 | 
	| gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // | Context | 
	| RHT, 18, 51.1 | 
	| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Context | 
	| RHT, 4, 23.1 | 
	| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Context | 
	| RHT, 5, 22.1 | 
	| mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Context | 
	| RHT, 8, 4.1 | 
	| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context | 
	| RHT, 8, 5.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Context | 
	| RHT, 8, 5.1 | 
	| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Context | 
	| RHT, 8, 5.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context | 
	| RHT, 8, 5.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context | 
	| RHT, 8, 7.1 | 
	| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / | Context | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Context | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Context | 
	| RHT, 9, 15.1 | 
	| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Context | 
	| RKDh, 1, 1, 68.2 | 
	| tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // | Context | 
	| RKDh, 1, 2, 14.2 | 
	| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Context | 
	| RKDh, 1, 2, 43.6 | 
	| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Context | 
	| RMañj, 5, 55.1 | 
	| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Context | 
	| RMañj, 5, 56.1 | 
	| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Context | 
	| RMañj, 5, 58.2 | 
	| kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // | Context | 
	| RMañj, 5, 71.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context | 
	| RMañj, 5, 71.2 | 
	| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Context | 
	| RPSudh, 1, 154.2 | 
	| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Context | 
	| RPSudh, 2, 92.1 | 
	| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Context | 
	| RPSudh, 4, 57.2 | 
	| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Context | 
	| RPSudh, 4, 65.1 | 
	| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Context | 
	| RPSudh, 4, 65.1 | 
	| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Context | 
	| RRÅ, R.kh., 4, 53.2 | 
	| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Context | 
	| RRÅ, R.kh., 9, 15.2 | 
	| catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // | Context | 
	| RRÅ, R.kh., 9, 22.2 | 
	| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Context | 
	| RRÅ, R.kh., 9, 32.2 | 
	| nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // | Context | 
	| RRÅ, R.kh., 9, 42.1 | 
	| mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Context | 
	| RRÅ, R.kh., 9, 50.1 | 
	| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / | Context | 
	| RRÅ, R.kh., 9, 57.1 | 
	| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Context | 
	| RRÅ, R.kh., 9, 66.2 | 
	| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context | 
	| RRÅ, R.kh., 9, 67.1 | 
	| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context | 
	| RRÅ, V.kh., 1, 60.2 | 
	| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // | Context | 
	| RRÅ, V.kh., 10, 27.1 | 
	| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Context | 
	| RRÅ, V.kh., 10, 31.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Context | 
	| RRÅ, V.kh., 12, 19.1 | 
	| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Context | 
	| RRÅ, V.kh., 13, 56.1 | 
	| sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / | Context | 
	| RRÅ, V.kh., 14, 19.2 | 
	| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Context | 
	| RRÅ, V.kh., 14, 53.1 | 
	| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Context | 
	| RRÅ, V.kh., 14, 64.1 | 
	| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Context | 
	| RRÅ, V.kh., 14, 65.1 | 
	| tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / | Context | 
	| RRÅ, V.kh., 14, 89.1 | 
	| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Context | 
	| RRÅ, V.kh., 14, 102.2 | 
	| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Context | 
	| RRÅ, V.kh., 15, 20.2 | 
	| tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // | Context | 
	| RRÅ, V.kh., 15, 61.1 | 
	| garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / | Context | 
	| RRÅ, V.kh., 15, 62.1 | 
	| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Context | 
	| RRÅ, V.kh., 15, 67.1 | 
	| mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / | Context | 
	| RRÅ, V.kh., 15, 86.2 | 
	| tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // | Context | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Context | 
	| RRÅ, V.kh., 16, 6.1 | 
	| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Context | 
	| RRÅ, V.kh., 17, 43.2 | 
	| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Context | 
	| RRÅ, V.kh., 17, 53.1 | 
	| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Context | 
	| RRÅ, V.kh., 18, 83.1 | 
	| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Context | 
	| RRÅ, V.kh., 18, 92.1 | 
	| pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / | Context | 
	| RRÅ, V.kh., 20, 34.1 | 
	| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Context | 
	| RRÅ, V.kh., 20, 35.1 | 
	| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Context | 
	| RRÅ, V.kh., 3, 54.1 | 
	| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Context | 
	| RRÅ, V.kh., 3, 114.1 | 
	| catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / | Context | 
	| RRÅ, V.kh., 4, 63.3 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Context | 
	| RRÅ, V.kh., 4, 65.1 | 
	| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Context | 
	| RRÅ, V.kh., 4, 68.1 | 
	| mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / | Context | 
	| RRÅ, V.kh., 4, 111.1 | 
	| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Context | 
	| RRÅ, V.kh., 4, 119.1 | 
	| tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / | Context | 
	| RRÅ, V.kh., 4, 126.2 | 
	| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Context | 
	| RRÅ, V.kh., 4, 131.1 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Context | 
	| RRÅ, V.kh., 4, 133.1 | 
	| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Context | 
	| RRÅ, V.kh., 4, 136.1 | 
	| mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / | Context | 
	| RRÅ, V.kh., 5, 45.1 | 
	| rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / | Context | 
	| RRÅ, V.kh., 7, 3.1 | 
	| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Context | 
	| RRÅ, V.kh., 7, 91.2 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | Context | 
	| RRÅ, V.kh., 7, 102.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Context | 
	| RRÅ, V.kh., 7, 124.1 | 
	| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Context | 
	| RRÅ, V.kh., 8, 5.1 | 
	| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Context | 
	| RRÅ, V.kh., 8, 45.1 | 
	| drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / | Context | 
	| RRÅ, V.kh., 8, 51.1 | 
	| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Context | 
	| RRÅ, V.kh., 8, 54.2 | 
	| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Context | 
	| RRÅ, V.kh., 8, 55.1 | 
	| anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 8, 55.2 | 
	| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Context | 
	| RRÅ, V.kh., 9, 37.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Context | 
	| RRÅ, V.kh., 9, 85.2 | 
	| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // | Context | 
	| RRÅ, V.kh., 9, 87.1 | 
	| tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / | Context | 
	| RRÅ, V.kh., 9, 105.1 | 
	| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Context | 
	| RRS, 11, 51.1 | 
	| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Context | 
	| RRS, 5, 67.0 | 
	| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Context | 
	| RRS, 5, 74.2 | 
	| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context | 
	| RRS, 5, 117.2 | 
	| catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Context | 
	| RRS, 5, 118.1 | 
	| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / | Context | 
	| RRS, 5, 119.1 | 
	| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Context | 
	| RRS, 5, 135.3 | 
	| kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // | Context | 
	| RRS, 5, 142.2 | 
	| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Context | 
	| RRS, 5, 143.2 | 
	| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Context | 
	| RRS, 5, 148.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Context | 
	| RRS, 5, 148.2 | 
	| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context | 
	| RRS, 8, 13.1 | 
	| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Context | 
	| RRS, 8, 41.1 | 
	| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Context | 
	| RSK, 2, 34.1 | 
	| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Context | 
	| RSK, 2, 35.2 | 
	| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context | 
	| RSK, 2, 51.1 | 
	| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context | 
	| RSK, 2, 51.2 | 
	| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context | 
	| ŚdhSaṃh, 2, 11, 45.2 | 
	| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Context | 
	| ŚdhSaṃh, 2, 11, 46.1 | 
	| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 48.1 | 
	| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Context | 
	| ŚdhSaṃh, 2, 12, 154.1 | 
	| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context |