| ÅK, 2, 1, 7.1 |
| puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / | Kontext |
| ÅK, 2, 1, 228.2 |
| mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // | Kontext |
| ÅK, 2, 1, 297.1 |
| śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ / | Kontext |
| ÅK, 2, 1, 348.2 |
| sahasravedhī vīrāmlo gulmaketur śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ // | Kontext |
| ÅK, 2, 1, 355.2 |
| śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // | Kontext |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Kontext |
| BhPr, 1, 8, 158.1 |
| śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ / | Kontext |
| BhPr, 1, 8, 158.2 |
| śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // | Kontext |
| BhPr, 1, 8, 184.2 |
| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext |
| BhPr, 1, 8, 188.2 |
| muktāśuktistathā śaṅkha ityādīni bahūnyapi // | Kontext |
| BhPr, 2, 3, 238.1 |
| kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā / | Kontext |
| KaiNigh, 2, 90.2 |
| śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ // | Kontext |
| KaiNigh, 2, 133.2 |
| śaṃkho vāricaraḥ kamburjalajo dīrghanisvanaḥ // | Kontext |
| KaiNigh, 2, 134.2 |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Kontext |
| KaiNigh, 2, 137.2 |
| tadvacchaṅkhanakaḥ śaṃkho viśeṣāt kledano guruḥ // | Kontext |
| MPālNigh, 4, 61.1 |
| śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ / | Kontext |
| MPālNigh, 4, 61.2 |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Kontext |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Kontext |
| MPālNigh, 4, 63.1 |
| śaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ / | Kontext |
| RAdhy, 1, 175.2 |
| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Kontext |
| RAdhy, 1, 186.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RAdhy, 1, 400.1 |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Kontext |
| RArṇ, 14, 91.2 |
| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 95.2 |
| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 104.1 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext |
| RArṇ, 14, 118.2 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 122.1 |
| śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam / | Kontext |
| RArṇ, 14, 130.2 |
| śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Kontext |
| RArṇ, 16, 20.1 |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Kontext |
| RArṇ, 17, 15.1 |
| mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ / | Kontext |
| RArṇ, 17, 99.1 |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext |
| RArṇ, 17, 106.1 |
| bhallātarājikātailaśaṅkhacūrṇaviḍena ca / | Kontext |
| RArṇ, 17, 115.2 |
| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 5, 40.0 |
| śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // | Kontext |
| RArṇ, 6, 105.2 |
| nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // | Kontext |
| RArṇ, 7, 124.1 |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext |
| RArṇ, 8, 60.1 |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext |
| RArṇ, 9, 3.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / | Kontext |
| RArṇ, 9, 5.1 |
| nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / | Kontext |
| RArṇ, 9, 18.1 |
| haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / | Kontext |
| RājNigh, 13, 120.1 |
| śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ / | Kontext |
| RājNigh, 13, 122.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext |
| RCint, 3, 60.1 |
| śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / | Kontext |
| RCint, 3, 75.2 |
| śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // | Kontext |
| RCint, 3, 76.1 |
| etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 7, 119.1 |
| sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Kontext |
| RCūM, 14, 30.2 |
| śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RHT, 16, 35.2 |
| pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham // | Kontext |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext |
| RKDh, 1, 1, 116.2 |
| dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / | Kontext |
| RKDh, 1, 1, 118.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet / | Kontext |
| RKDh, 1, 1, 242.1 |
| mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ / | Kontext |
| RMañj, 2, 9.1 |
| nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / | Kontext |
| RMañj, 3, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // | Kontext |
| RMañj, 3, 97.1 |
| sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / | Kontext |
| RMañj, 4, 6.1 |
| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / | Kontext |
| RMañj, 4, 30.2 |
| trimantritena śaṃkhena dundubhir vādayed yadi // | Kontext |
| RMañj, 6, 7.1 |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 14.1 |
| śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / | Kontext |
| RRÅ, R.kh., 5, 2.2 |
| kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu // | Kontext |
| RRÅ, R.kh., 5, 35.1 |
| sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām / | Kontext |
| RRÅ, R.kh., 7, 35.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext |
| RRÅ, R.kh., 7, 40.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye / | Kontext |
| RRÅ, V.kh., 10, 54.1 |
| dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 56.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 10, 62.1 |
| dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape / | Kontext |
| RRÅ, V.kh., 10, 64.2 |
| śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet // | Kontext |
| RRÅ, V.kh., 10, 65.1 |
| etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Kontext |
| RRÅ, V.kh., 10, 82.1 |
| trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / | Kontext |
| RRÅ, V.kh., 13, 69.0 |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 92.2 |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 14, 95.2 |
| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 14, 105.3 |
| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 16, 88.2 |
| lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam / | Kontext |
| RRÅ, V.kh., 18, 110.2 |
| arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // | Kontext |
| RRÅ, V.kh., 18, 119.1 |
| caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet / | Kontext |
| RRÅ, V.kh., 19, 33.1 |
| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 19, 38.1 |
| dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ / | Kontext |
| RRÅ, V.kh., 2, 6.2 |
| cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // | Kontext |
| RRÅ, V.kh., 20, 77.0 |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 20, 98.1 |
| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 3, 66.2 |
| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Kontext |
| RRÅ, V.kh., 8, 11.2 |
| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 39.1 |
| raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam / | Kontext |
| RRÅ, V.kh., 8, 56.3 |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 65.0 |
| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 90.1 |
| śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ / | Kontext |
| RRÅ, V.kh., 8, 103.3 |
| tārārdhena samāvartya śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 112.2 |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 143.2 |
| ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // | Kontext |
| RRS, 11, 70.1 |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Kontext |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext |
| RRS, 5, 25.2 |
| śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 72.1 |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 12, 61.1 |
| tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 108.2 |
| caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // | Kontext |