| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / (1.1) | |
| yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / (1.2) | |
| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // (1.3) | |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (2.1) | |
| stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // (2.2) | |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / (3.1) | |
| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // (3.2) | |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / (4.1) | |
| gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ // (4.2) | |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / (5.1) | |
| nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // (5.2) | |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / (6.1) | |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // (6.2) | |
| ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / (7.1) | |
| punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ // (7.2) | |
| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / (8.1) | |
| evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // (8.2) | |
| tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet / (9.1) | |
| kumārīdravapiṣṭena kācenāṅgulamātrakam // (9.2) | |
| tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ / (10.1) | |
| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // (10.2) | |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / (11.1) | |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // (11.2) | |
| tena vedhastu tārasya drutasya śatabhāgataḥ / (12.1) | |
| deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // (12.2) | |
| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / (13.1) | |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // (13.2) | |
| tad gandhaṃ karṣamekaṃ tu narapittena lolitam / (14.1) | |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // (14.2) | |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / (15.1) | |
| piṣṭikā jāyate divyā sarvakāmaphalapradā // (15.2) | |
| tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / (16.1) | |
| bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ // (16.2) | |
| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / (17.1) | |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // (17.2) | |
| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / (18.1) | |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // (18.2) | |
| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / (19.1) | |
| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // (19.2) | |
| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / (20.1) | |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // (20.2) | |
| markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / (21.1) | |
| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // (21.2) | |
| jāyate piṣṭikā divyā sarvakāmaphalapradā / (22.1) | |
| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // (22.2) | |
| tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / (23.1) | |
| karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // (23.2) | |
| ātape trīṇi vārāṇi tato jāraṇamārabhet / (24.1) | |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // (24.2) | |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / (25.1) | |
| śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // (25.2) | |
| pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet / (26.1) | |
| śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // (26.2) | |
| ācchādya tena kalkena śarāveṇa nirudhya ca / (27.1) | |
| pācayennalikāyantre dinānte taṃ samuddharet // (27.2) | |
| karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi / (28.1) | |
| ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // (28.2) | |
| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / (29.1) | |
| snigdhakhalve karāṅgulyā devadālīdrave plutam // (29.2) | |
| mardayedātape tīvre jāyate gandhapiṣṭikā / (30.1) | |
| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // (30.2) | |
| nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / (31.1) | |
| karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // (31.2) | |
| tiktakośātakībījaṃ cāṇḍālīkanda eva ca / (32.1) | |
| nārīstanyena sampiṣya lepayed gandhapiṣṭikām // (32.2) | |
| nikṣipetsūraṇe kande kṣīrakandodare tathā / (33.1) | |
| vandhyākarkoṭakīvajrakande vā kuḍuhuñjike // (33.2) | |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / (34.1) | |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // (34.2) | |
| ūrdhvādhaḥ parivartena yathā kando na dahyate / (35.1) | |
| tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // (35.2) | |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / (36.1) | |
| nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare // (36.2) | |
| jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat / (37.1) | |
| evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet // (37.2) | |
| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / (38.1) | |
| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / (38.2) | |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // (38.3) | |
| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / (39.1) | |
| dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // (39.2) | |
| samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat / (40.1) | |
| puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // (40.2) | |
| mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ / (41.1) | |
| mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // (41.2) | |
| tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam / (42.1) | |
| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // (42.2) | |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / (43.1) | |
| samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // (43.2) | |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / (44.1) | |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // (44.2) | |
| evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet / (45.1) | |
| tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // (45.2) | |
| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / (46.1) | |
| dinaikaṃ pācanāyantre pācayenmriyate dhruvam // (46.2) | |
| ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet / (47.1) | |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // (47.2) | |
| yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā / (48.1) | |
| pūrvavatkramayogena divyaṃ bhavati kāñcanam // (48.2) | |
| arjunasya tvaco bhasma vāsābhasma samaṃ samam / (49.1) | |
| gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // (49.2) | |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / (50.1) | |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // (50.2) | |
| ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet / (51.1) | |
| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // (51.2) | |
| tenaiva tārapatrāṇi madhuliptāni lepayet / (52.1) | |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // (52.2) | |
| ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / (53.1) | |
| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // (53.2) | |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / (54.1) | |
| yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // (54.2) | |
| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / (55.1) | |
| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // (55.2) | |
| jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / (56.1) | |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // (56.2) | |
| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / (57.1) | |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // (57.2) | |
| yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi / (58.1) | |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // (58.2) | |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / (59.1) | |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // (59.2) | |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / (60.1) | |
| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / (60.2) | |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // (60.3) | |
| śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / (61.1) | |
| jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // (61.2) | |
| liptvā liptvā puṭaiḥ pacyād bhavet // (62.0) | |
| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / (63.1) | |
| catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam / (63.2) | |
| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / (63.3) | |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // (63.4) | |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / (64.1) | |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // (64.2) | |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / (65.1) | |
| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // (65.2) | |
| tenaiva madhuyuktena tārapatrāṇi lepayet / (66.1) | |
| ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte // (66.2) | |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / (67.1) | |
| vaṅganāgasamaṃ kāntamathavā tāmranāgakam // (67.2) | |
| mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / (68.1) | |
| ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // (68.2) | |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / (69.1) | |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // (69.2) | |
| pūrvavallepayogena pratyekena tu kārayet / (70.1) | |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // (70.2) | |
| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / (71.1) | |
| nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet // (71.2) | |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / (72.1) | |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // (72.2) | |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / (73.1) | |
| śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // (73.2) | |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / (74.1) | |
| mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / (74.2) | |
| śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // (74.3) | |
| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / (75.1) | |
| evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // (75.2) | |
| tenaiva tārapatrāṇi madhuliptāni lepayet / (76.1) | |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (76.2) | |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / (77.1) | |
| rājāvartaṃ hiṃgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // (77.2) | |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / (78.1) | |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // (78.2) | |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / (79.1) | |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // (79.2) | |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / (80.1) | |
| evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // (80.2) | |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / (81.1) | |
| etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // (81.2) | |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / (82.1) | |
| chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam // (82.2) | |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / (83.1) | |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // (83.2) | |
| ardhakalkena lepyātha pādakalkena vā punaḥ / (84.1) | |
| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // (84.2) | |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / (85.1) | |
| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // (85.2) | |
| tenaiva madhunoktena tārāriṣṭaṃ pralepayet / (86.1) | |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // (86.2) | |
| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / (87.1) | |
| mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // (87.2) | |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / (88.1) | |
| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // (88.2) | |
| tena tārasya patrāṇi madhuliptāni lepayet / (89.1) | |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // (89.2) | |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / (90.1) | |
| lāṅgalī girikarṇyagniḥ karavīrajamūlakam / (90.2) | |
| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // (90.3) | |
| caturdhā vimalā śuddhā teṣvekā palamātrakam / (91.1) | |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // (91.2) | |
| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / (92.1) | |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / (92.2) | |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // (92.3) | |
| tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet / (93.1) | |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / (93.2) | |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (93.3) | |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / (94.1) | |
| mardayettulyatulyāṃśaṃ tena kalkena sādhayet // (94.2) | |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / (95.1) | |
| patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat // (95.2) | |
| ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt / (96.1) | |
| tatastasyaiva patrāṇi tena kalkena lepayet // (96.2) | |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / (97.1) | |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // (97.2) | |
| kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / (98.1) | |
| śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // (98.2) | |
| tena tārasya patrāṇi praliptāni viśoṣayet / (99.1) | |
| āvartya ḍhālayettasmiṃstena kalkena bhāvitam // (99.2) | |
| evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (100.1) | |
| tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam // (100.2) | |
| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / (101.1) | |
| rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // (101.2) | |
| tena tārasya patrāṇi praviliptāni śoṣayet / (102.1) | |
| dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā // (102.2) | |
| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / (103.1) | |
| raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // (103.2) | |
| anena pūrvatārasya drutasya prativāpanam / (104.1) | |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // (104.2) | |
| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / (105.1) | |
| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // (105.2) | |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / (106.1) | |
| pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // (106.2) | |
| saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / (107.1) | |
| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // (107.2) | |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / (108.1) | |
| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // (108.2) | |
| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / (109.1) | |
| siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam // (109.2) | |
| yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / (110.1) | |
| yojayellohavādeṣu tadidānīṃ nigadyate // (110.2) | |
| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / (111.1) | |
| yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam // (111.2) | |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / (112.1) | |
| tulyairbhūnāgajīvairvā gandhakena samena vā // (112.2) | |
| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / (113.1) | |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // (113.2) | |
| āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / (114.1) | |
| indragopakasaṃkāśaṃ jāyate pūjayecchivam // (114.2) | |
| kṣaudrayuktena tenaiva tārapatrāṇi lepayet / (115.1) | |
| ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte // (115.2) | |
| jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / (116.1) | |
| ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak // (116.2) | |
| siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / (117.1) | |
| śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // (117.2) | |
| āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat / (118.1) | |
| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // (118.2) | |
| tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / (119.1) | |
| etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // (119.2) | |
| pūrvavat kramayogena tāramāyāti kāñcanam / (120.1) | |
| śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // (120.2) | |
| samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / (121.1) | |
| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // (121.2) | |
| ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat / (122.1) | |
| siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam // (122.2) | |
| ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat / (123.1) | |
| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // (123.2) | |
| haṃsapāccitrakadrāvair dinamekaṃ vimardayet / (124.1) | |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // (124.2) | |
| tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet / (125.1) | |
| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // (125.2) | |
| ityevaṃ daśadhā kuryāttāramāyāti kāñcanam / (126.1) | |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // (126.2) | PROC |
| navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam / (127.1) | |
| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // (127.2) | |
| siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam / (128.1) | |
| mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // (128.2) | |
| kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat / (129.1) | |
| nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt // (129.2) | |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / (130.1) | |
| pūrvavat kramayogena tāramāyāti kāñcanam // (130.2) | |
| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / (131.1) | |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // (131.2) | |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / (132.1) | |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // (132.2) | |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / (133.1) | |
| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // (133.2) | |
| tenaiva madhuyuktena tārapatrāṇi lepayet / (134.1) | |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (134.2) | |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / (135.1) | |
| vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam // (135.2) | |
| mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / (136.1) | |
| ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // (136.2) | |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / (137.1) | |
| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // (137.2) | |
| pūrvavallepayogena pratyekena tu kārayet / (138.1) | |
| tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate // (138.2) | |
| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / (139.1) | |
| nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet // (139.2) | |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / (140.1) | |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // (140.2) | |
| madhunā yāmamātraṃ tu tena lepaṃ tu kārayet / (141.1) | |
| śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ // (141.2) | |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / (142.1) | |
| rājāvartaṃ hiṅgulakaṃ kaṃkuṣṭhaṃ ca pravālakam // (142.2) | |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / (143.1) | |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // (143.2) | |
| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / (144.1) | |
| pūrvavat kārayetpaścānmadhunā saha miśrayet // (144.2) | |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / (145.1) | |
| evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // (145.2) | |
| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / (146.1) | |
| etāni samabhāgāni dvibhāgo rasako bhavet // (146.2) | |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / (147.1) | |
| chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam // (147.2) | |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / (148.1) | |
| prathamaṃ samakalkena ruddhvā gajapuṭe pacet // (148.2) | |
| ardhakalkena lepyo'tha pādakalkena vai punaḥ / (149.1) | |
| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // (149.2) | |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / (150.1) | |
| siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // (150.2) | |
| tenaiva madhunāktena tārāriṣṭaṃ pralepayet / (151.1) | |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // (151.2) | |
| śulbapatrāṇi taptāni āranāle vinikṣipet / (152.1) | |
| punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate // (152.2) | |
| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / (153.1) | |
| pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // (153.2) | |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / (154.1) | |
| madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt // (154.2) | |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / (155.1) | |
| tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // (155.2) | |
| śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / (156.1) | |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // (156.2) | |
| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / (157.1) | |
| tenaiva tārapatrāṇi praliptāni viśoṣayet // (157.2) | |
| ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā / (158.1) | |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam // (158.2) | |
| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / (159.1) | |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // (159.2) | |
| vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / (160.1) | |
| evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // (160.2) | |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / (161.1) | |
| catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet // (161.2) | |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte / (162.1) | |
| tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam // (162.2) | |
| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / (163.1) | |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // (163.2) |
0 secs.