| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / (1.1) | |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // (1.2) | |
| vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā / (2.1) | |
| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // (2.2) | |
| samena nāgacūrṇena andhamūṣāgataṃ dhamet / (3.1) | |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // (3.2) | |
| ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / (4.1) | |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // (4.2) | |
| sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet / (5.1) | |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (5.2) | |
| jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / (6.1) | |
| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // (6.2) | |
| evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ / (7.1) | |
| nāgavaikrāntayogena madhūcchiṣṭena lepayet // (7.2) | |
| sahasrāṃśe site heme divyaṃ bhavati kāñcanam / (8.1) | |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // (8.2) | |
| śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / (9.1) | |
| anena sitasvarṇasya patraṃ liptvā puṭe pacet // (9.2) | |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam / (10.1) | |
| nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā // (10.2) | |
| aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam / (11.1) | |
| mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // (11.2) | |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / (12.1) | |
| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // (12.2) | |
| etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet / (13.1) | |
| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // (13.2) | |
| vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / (14.1) | |
| śatāṃśe naiva vedhaṃtu sitahemena pūrvavat // (14.2) | |
| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / (15.1) | |
| mākṣikasya samāṃśena rājāvartaṃ dinatrayam // (15.2) | |
| mātuluṅgadravairmardya tena patrāṇi lepayet / (16.1) | |
| pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // (16.2) | |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / (17.1) | |
| rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // (17.2) | |
| aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat / (18.1) | |
| rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // (18.2) | |
| bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam / (19.1) | |
| tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // (19.2) | |
| vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / (20.1) | |
| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // (20.2) | |
| rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / (21.1) | |
| saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // (21.2) | |
| drute same svarṇatāre pūrvavat secayet kramāt / (22.1) | |
| trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // (22.2) | |
| gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / (23.1) | |
| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // (23.2) | |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / (24.1) | |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // (24.2) | |
| kāñjikairyāmamātraṃ tu puṭenaikena pācayet / (25.1) | |
| asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // (25.2) | |
| andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / (26.1) | |
| pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // (26.2) | |
| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / (27.1) | |
| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // (27.2) | |
| anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet / (28.1) | |
| secayet kuṅkuṇītaile raktavargeṇa vāpitam // (28.2) | |
| punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān / (29.1) | |
| evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // (29.2) | |
| pūrvoktapakvabījena vedhayedaṣṭavargakam / (30.1) | |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // (30.2) | |
| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / (31.1) | PROC |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // (31.2) | |
| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / (32.1) | |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // (32.2) | |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / (33.1) | |
| jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // (33.2) | |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / (34.1) | |
| aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ // (34.2) | |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / (35.1) | |
| tāmratulyena nāgena śodhayeddhamanena ca // (35.2) | |
| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / (36.1) | |
| iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // (36.2) | |
| gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet / (37.1) | |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // (37.2) | |
| evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam / (38.1) | |
| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // (38.2) | |
| pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / (39.1) | |
| ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu // (39.2) | |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / (40.1) | |
| ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet // (40.2) | |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / (41.1) | |
| samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // (41.2) | PROC |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / (42.1) | |
| evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet // (42.2) | |
| ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / (43.1) | |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // (43.2) | |
| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / (44.1) | |
| palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // (44.2) | |
| rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / (45.1) | |
| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // (45.2) | |
| viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi / (46.1) | |
| mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // (46.2) | |
| koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / (47.1) | |
| ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // (47.2) | |
| ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / (48.1) | |
| daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // (48.2) | |
| athānyasya ca tāmrasya nāgaśuddhasya kārayet / (49.1) | |
| nirguṇḍikārasenaiva pañcāśadvāraḍhālanam // (49.2) | |
| kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam / (50.1) | |
| niśāyuktena takreṇa saptavāraṃ tu ḍhālanam / (50.2) | |
| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // (50.3) | |
| etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / (51.1) | |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // (51.2) | |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam / (52.1) | |
| aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // (52.2) | |
| aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / (53.1) | |
| tadaṅgārān samādāya śītalāṃśca punardhamet // (53.2) | |
| aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / (54.1) | |
| taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // (54.2) | |
| drāvayitvā kṣipettaile putrajīvotthite punaḥ / (55.1) | |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // (55.2) | |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / (56.1) | |
| lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // (56.2) |
0 secs.