| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / (1.1) | |
| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / (1.2) | |
| paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / (1.3) | |
| tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // (1.4) | |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / (2.1) | |
| tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam // (2.2) | |
| devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / (3.1) | |
| pacetkacchapayantrasthaṃ puṭaikena samuddharet // (3.2) | |
| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / (4.1) | |
| evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // (4.2) | |
| dinaikaṃ pātanāyantre pācayellaghunāgninā / (5.1) | |
| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // (5.2) | |
| adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / (6.1) | |
| raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam // (6.2) | |
| ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi / (7.1) | |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // (7.2) | |
| punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa / (8.1) | |
| ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // (8.2) | |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / (9.1) | |
| śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ // (9.2) | |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / (10.1) | |
| samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // (10.2) | |
| catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam / (11.1) | |
| rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // (11.2) | |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / (12.1) | |
| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // (12.2) | |
| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / (13.1) | |
| andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // (13.2) | |
| secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / (14.1) | |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // (14.2) | |
| ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet / (15.1) | |
| lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat // (15.2) | |
| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / (16.1) | |
| ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam // (16.2) | |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / (17.1) | |
| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // (17.2) | |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / (18.1) | |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // (18.2) | |
| peṣayettena kalkena nāgacūrṇaṃ vimardayet / (19.1) | |
| yāmānte śoṣayedgharme punarmardya ca śoṣayet // (19.2) | |
| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / (20.1) | |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // (20.2) | |
| mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet / (21.1) | |
| samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // (21.2) | |
| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / (22.1) | |
| sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // (22.2) | |
| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / (23.1) | |
| tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // (23.2) | |
| tasmiṃstaile pūrvanāgamathavā śuddhanāgakam / (24.1) | |
| drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // (24.2) | |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / (25.1) | |
| śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // (25.2) | |
| śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / (26.1) | |
| yathālābhena taddrāvairdinamekaṃ vimardayet // (26.2) | |
| aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet / (27.1) | |
| pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // (27.2) | |
| jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / (28.1) | |
| śuddhanāgapalaikena mūṣā kāryā suvartulā // (28.2) | |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / (29.1) | |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // (29.2) | |
| dinaṃ jambīranīreṇa kākamācīdravairdinam / (30.1) | |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // (30.2) | |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / (31.1) | |
| mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // (31.2) | |
| piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / (32.1) | |
| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // (32.2) | |
| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / (33.1) | |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // (33.2) | |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / (34.1) | |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // (34.2) | |
| svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet / (35.1) | |
| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // (35.2) | |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / (36.1) | |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // (36.2) | |
| palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak / (37.1) | |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // (37.2) | |
| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / (38.1) | |
| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // (38.2) | |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / (39.1) | |
| athavā kācakīlena ruddhvā mṛllavaṇena ca // (39.2) | |
| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / (40.1) | |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // (40.2) | |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / (41.1) | |
| svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // (41.2) | |
| catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / (42.1) | |
| svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ // (42.2) | |
| palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / (43.1) | |
| mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // (43.2) | |
| sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / (44.1) | |
| māṣapiṣṭapralepena yathā dhūmo na gacchati // (44.2) | |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / (45.1) | |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // (45.2) | |
| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / (46.1) | |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // (46.2) | |
| āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ / (47.1) | |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // (47.2) | |
| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / (48.1) | |
| ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // (48.2) | |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / (49.1) | |
| bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet // (49.2) | |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / (50.1) | |
| śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // (50.2) | |
| pūrvatāmrasya patrāṇi kalkenānena lepayet / (51.1) | |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // (51.2) | |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / (52.1) | |
| kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // (52.2) | |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / (53.1) | |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // (53.2) | |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / (54.1) | |
| punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ // (54.2) | |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / (55.1) | |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // (55.2) | |
| khalve kṛtvā tridinamathitaṃ kākamācyā dravet / (56.1) | |
| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // (56.2) | |
| śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām / (57.1) | |
| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // (57.2) | |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / (58.1) | |
| tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā // (58.2) | |
| sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / (59.1) | |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // (59.2) | |
| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / (60.1) | |
| aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ // (60.2) | |
| drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake / (61.1) | |
| ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā // (61.2) | |
| jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā / (62.1) | |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // (62.2) | |
| śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / (63.1) | |
| śatavāraṃ prayatnena tena patrāṇi lepayet // (63.2) | |
| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / (64.1) | |
| samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet // (64.2) | |
| punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt / (65.1) | |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // (65.2) | |
| bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / (66.1) | |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // (66.2) | |
| mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / (67.1) | |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // (67.2) | |
| dinamaṅkolatailena pūrvavacca krameṇa tu / (68.1) | |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // (68.2) | |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / (69.1) | |
| aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā // (69.2) | |
| auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / (70.1) | |
| nīlapuṣpā śvetapatrā picchilātirasā tu sā // (70.2) | |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / (71.1) | |
| vajramūṣāsthite caiva yāvatsaptadināvadhi // (71.2) | |
| jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / (72.1) | |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // (72.2) | |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / (73.1) | |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // (73.2) | |
| evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / (74.1) | |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // (74.2) | |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / (75.1) | |
| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // (75.2) | |
| cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / (76.1) | |
| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / (76.2) | |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // (76.3) | |
| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / (77.1) | |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // (77.2) | |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / (78.1) | |
| cālayan dinamekaṃ tu avatārya vilepayet // (78.2) | |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / (79.1) | |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // (79.2) | |
| ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / (80.1) | |
| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // (80.2) | |
| anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet / (81.1) | |
| andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // (81.2) | |
| ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / (82.1) | |
| anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet // (82.2) | |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / (83.1) | |
| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // (83.2) | |
| snigdhakhalve vinikṣipya devadālīrasaplutam / (84.1) | |
| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // (84.2) | |
| dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / (85.1) | |
| kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // (85.2) | |
| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / (86.1) | |
| pālāśamūlakvāthena mardayecca dinatrayam // (86.2) | |
| brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / (87.1) | |
| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // (87.2) | |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / (88.1) | |
| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // (88.2) | |
| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / (89.1) | |
| tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ // (89.2) | |
| triguṇaṃ vāhayedevaṃ rasarājasya pannagam / (90.1) | |
| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // (90.2) | |
| mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ / (91.1) | |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // (91.2) | |
| sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet / (92.1) | |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā // (92.2) | |
| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / (93.1) | |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // (93.2) | |
| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / (94.1) | |
| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // (94.2) | |
| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / (95.1) | |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // (95.2) | |
| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / (96.1) | |
| andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // (96.2) | |
| anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam / (97.1) | |
| tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ // (97.2) | |
| śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam / (98.1) | |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // (98.2) | |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa / (99.1) | |
| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // (99.2) | |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / (100.1) | |
| tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // (100.2) | |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / (101.1) | |
| ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // (101.2) | |
| punaḥ svarṇena tulyena samāvartaṃ tu kārayet / (102.1) | |
| punardviguṇahemnā tu triguṇena tataḥ punaḥ // (102.2) | |
| tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / (103.1) | |
| drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // (103.2) | |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / (104.1) | PROC |
| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // (104.2) | |
| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / (105.1) | |
| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // (105.2) | |
| athavā dolikāyantre svedayed drutasūtakam / (106.1) | |
| anena śatamāṃśena sitaṃ svarṇaṃ vilepayet // (106.2) | |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / (107.1) | |
| kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet // (107.2) | |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / (108.1) | |
| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // (108.2) | PROC |
| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / (109.1) | |
| pūrvavatkramayogena vedhayedrasagarbhakaḥ // (109.2) | |
| tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / (110.1) | |
| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // (110.2) | |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / (111.1) | |
| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // (111.2) | |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / (112.1) | |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // (112.2) | |
| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / (113.1) | |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // (113.2) | |
| ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet / (114.1) | |
| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // (114.2) | |
| mardayettaptakhalve tu yāvadbhavati golakaḥ / (115.1) | |
| pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet // (115.2) | |
| stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā / (116.1) | |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // (116.2) | |
| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / (117.1) | |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // (117.2) | |
| pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / (118.1) | |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // (118.2) | |
| tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet / (119.1) | |
| piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // (119.2) | |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / (120.1) | |
| samuddhṛtya punarlepyamaṣṭamāṃśena tena vai // (120.2) | |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / (121.1) | |
| ūrdhvādhaḥ parivartena ahorātrātsamuddharet // (121.2) | |
| aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / (122.1) | |
| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // (122.2) | |
| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / (123.1) | |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // (123.2) | |
| mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / (124.1) | |
| anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // (124.2) | |
| tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet / (125.1) | |
| jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / (125.2) | |
| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / (125.3) | |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // (125.4) |
1 secs.