| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / (1.1) | |
| jāritasya narapāradasya vai tatsamastamadhunā nigadyate // (1.2) | |
| gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / (2.1) | |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // (2.2) | |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // (3.0) | |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / (4.1) | |
| jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ / (4.2) | |
| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // (4.3) | |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / (5.1) | |
| ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake / (5.2) | |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // (5.3) | |
| tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ / (6.1) | |
| kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // (6.2) | |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / (7.1) | |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // (7.2) | |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / (8.1) | |
| punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // (8.2) | |
| asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet / (9.1) | |
| anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // (9.2) | |
| drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / (10.1) | |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // (10.2) | |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / (11.1) | |
| mardayeccaṇakāmlaiśca sarvametaddināvadhi // (11.2) | |
| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / (12.1) | |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // (12.2) | |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / (13.1) | |
| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // (13.2) | |
| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / (14.1) | |
| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // (14.2) | |
| mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / (15.1) | |
| lepamaṅgulamānena mūṣāyantramidaṃ bhavet // (15.2) | |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / (16.1) | |
| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // (16.2) | |
| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / (17.1) | |
| mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // (17.2) | |
| triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // (18.0) | |
| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / (19.1) | |
| hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // (19.2) | |
| bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ / (20.1) | |
| tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // (20.2) | |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / (21.1) | |
| raktavargasamāyukte taile jyotiṣmatībhave / (21.2) | |
| ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // (21.3) | |
| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / (22.1) | |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / (22.2) | |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // (22.3) | |
| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / (23.1) | |
| śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // (23.2) | |
| samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / (24.1) | |
| pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // (24.2) | |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // (25.0) | |
| yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / (26.1) | |
| viṃśavāraṃ prayatnena tena kalkena lepayet // (26.2) | |
| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / (27.1) | |
| rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // (27.2) | |
| śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / (28.1) | |
| peṣayenmātuluṃgāmlaistena kalkena lepayet // (28.2) | |
| mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / (29.1) | |
| drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // (29.2) | |
| ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / (30.1) | |
| pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // (30.2) | |
| dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / (31.1) | |
| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // (31.2) | |
| tatastasya rasendrasya garbhadrāvaṇabījakam / (32.1) | |
| pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // (32.2) | |
| mardayeccaṇakāmlairvā garbhadrāvaṇakena vā / (33.1) | |
| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // (33.2) | |
| ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / (34.1) | |
| sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // (34.2) | |
| tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet / (35.1) | |
| sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // (35.2) | |
| svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / (36.1) | |
| jārayetsamukhe sūte samāṃśam abhrasattvavat // (36.2) | |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / (37.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / (37.2) | |
| caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // (37.3) | |
| vṛṣasya mūtramādāya gajasya mahiṣasya vā / (38.1) | |
| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // (38.2) | |
| tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / (39.1) | |
| gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // (39.2) | |
| alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / (40.1) | |
| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // (40.2) | |
| tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / (41.1) | |
| gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // (41.2) | |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / (42.1) | |
| karaṃjatailamadhye tu daśarātraṃ tu dhārayet // (42.2) | |
| prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / (43.1) | |
| bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / (43.2) | |
| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // (43.3) | |
| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / (44.1) | |
| cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // (44.2) | |
| evaṃ trisaptadhā kuryāttato jāraṇamārabhet / (45.1) | |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // (45.2) | |
| gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / (46.1) | |
| catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // (46.2) | |
| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / (47.1) | |
| mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // (47.2) | |
| kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / (48.1) | |
| dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // (48.2) | |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / (49.1) | |
| evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt // (49.2) | |
| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / (50.1) | |
| asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / (50.2) | |
| mardayeccaṇakāmlena yāmād garbhe dravatyalam // (50.3) | |
| mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai / (51.1) | PROC |
| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // (51.2) | |
| evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / (52.1) | |
| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // (52.2) | |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / (53.1) | |
| tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // (53.2) | |
| sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / (54.1) | |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // (54.2) | |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // (55.0) | |
| samukhe nirmukhe vātha rasarāje tu jārayet / (56.1) | |
| pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // (56.2) | |
| catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet / (57.1) | |
| cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet / (57.2) | |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // (57.3) | |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / (58.1) | |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // (58.2) | |
| taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / (59.1) | |
| tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet // (59.2) | |
| ityevaṃ sarvasatvāni drāvayogācca jārayet / (60.1) | |
| rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // (60.2) | |
| garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / (61.1) | |
| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // (61.2) | |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / (62.1) | |
| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // (62.2) | |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / (63.1) | |
| dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet / (63.2) | |
| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // (63.3) | |
| gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / (64.1) | |
| tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // (64.2) | |
| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / (65.1) | |
| mardayedamlavargeṇa garbhadrāvaṇakena vā // (65.2) | |
| taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet / (66.1) | |
| anena kramayogena jārayettaṃ kalāguṇam // (66.2) | |
| mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / (67.1) | |
| etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // (67.2) | |
| pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat / (68.1) | |
| baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // (68.2) | |
| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / (69.1) | |
| sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // (69.2) | |
| jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / (70.1) | |
| anena kramayogena saptaśṛṅkhalikākramāt // (70.2) | |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / (71.1) | |
| krāmaṇena samāyuktaṃ koṭibhāgena vedhayet / (71.2) | |
| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // (71.3) | |
| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / (72.1) | |
| taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // (72.2) | |
| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / (73.1) | |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // (73.2) | |
| pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / (74.1) | |
| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // (74.2) | |
| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / (75.1) | |
| taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // (75.2) | |
| dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat / (76.1) | |
| jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // (76.2) | |
| tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / (77.1) | |
| pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam // (77.2) | |
| sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / (78.1) | |
| sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // (78.2) | |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / (79.1) | |
| dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // (79.2) | |
| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / (80.1) | |
| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // (80.2) | |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / (81.1) | |
| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // (81.2) | |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / (82.1) | |
| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // (82.2) | |
| evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / (83.1) | |
| athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // (83.2) | |
| jārayetpūrvayogena kācakūpyantare'pi vā // (84.0) | |
| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / (85.1) | |
| dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // (85.2) | |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / (86.1) | |
| tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // (86.2) | |
| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / (87.1) | |
| pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // (87.2) | |
| athāsya rasarājasya garbhadrāvaṇabījakam / (88.1) | |
| taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // (88.2) | |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / (89.1) | |
| mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai // (89.2) | |
| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / (90.1) | |
| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // (90.2) | |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / (91.1) | |
| anena kramayogena bhavellākṣānibho rasaḥ // (91.2) | |
| tatastaṃ pakvabījena sāritaṃ jārayet kramāt / (92.1) | |
| pratisāraṇakaṃ kuryājjārayeccātha sārayet // (92.2) | |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / (93.1) | |
| krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // (93.2) | |
| nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // (94.0) | |
| tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt / (95.1) | |
| mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // (95.2) | |
| gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / (96.1) | |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // (96.2) | |
| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / (97.1) | |
| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // (97.2) | |
| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / (98.1) | |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // (98.2) | |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / (99.1) | |
| ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // (99.2) | |
| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / (100.1) | |
| bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet // (100.2) | |
| pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / (101.1) | |
| rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // (101.2) | |
| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / (102.1) | |
| pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // (102.2) | |
| jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai / (103.1) | |
| tasyaiva rasarājasya pādāṃśaṃ rasabījakam // (103.2) | |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / (104.1) | |
| anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ / (104.2) | |
| dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai // (104.3) | |
| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / (105.1) | |
| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // (105.2) | |
| lepayenmadhunāktena sahasrāṃśena tatpunaḥ / (106.1) | |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // (106.2) | |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // (107.0) | |
| suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam / (108.1) | |
| samukhe sūtarājendre jārayedabhrasatvavat // (108.2) | |
| ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai / (109.1) | |
| garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // (109.2) | |
| jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / (110.1) | |
| samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // (110.2) | |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / (111.1) | |
| krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // (111.2) | |
| nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt / (112.1) | |
| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // (112.2) | |
| triguṇaṃ tu bhavedyāvattatastenaiva sārayet / (113.1) | |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // (113.2) | |
| krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / (114.1) | |
| koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // (114.2) | |
| samukhe nirmukhe vātha sūtarāje tu jārayet / (115.1) | |
| dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // (115.2) | |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / (116.1) | |
| pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // (116.2) | |
| svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / (117.1) | |
| pūrvavatkacchape yantre biḍayogena vai tathā // (117.2) | |
| garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake / (118.1) | |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // (118.2) | |
| garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / (119.1) | |
| mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // (119.2) | |
| jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / (120.1) | |
| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // (120.2) | |
| tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / (121.1) | |
| sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // (121.2) | |
| tāre tāmre bhujaṃge vā koṭibhāgena yojayet / (122.1) | |
| karoti kanakaṃ divyaṃ devābharaṇamuttamam // (122.2) | |
| samukhe sūtarājendre jārayedabhrasatvavat / (123.1) | |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // (123.2) | |
| pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / (124.1) | |
| abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // (124.2) | |
| pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / (125.1) | |
| tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // (125.2) | |
| pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet / (126.1) | |
| tatastu pakvabījena sārayejjārayettridhā // (126.2) | |
| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / (127.1) | |
| dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // (127.2) | |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / (128.1) | |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // (128.2) |
0 secs.