| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / (1.1) | |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / (1.2) | |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // (1.3) | |
| bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam / (2.1) | PROC |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // (2.2) | |
| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / (3.1) | PROC |
| eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // (3.2) | |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // (4.0) | |
| kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / (5.1) | PROC |
| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // (5.2) | |
| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / (6.1) | PROC |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // (6.2) | |
| udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / (7.1) | |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // (7.2) | |
| kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam / (8.1) | PROC |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / (8.2) | |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // (8.3) | |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / (9.1) | PROC |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // (9.2) | |
| kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / (10.1) | |
| vyomavatkramayogena rasabandhakaraṃ bhavet // (10.2) | |
| gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / (11.1) | PROC |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // (11.2) | |
| etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // (12.0) | |
| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / (13.1) | |
| pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam / (13.2) | |
| tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // (13.3) | |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / (14.1) | |
| tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // (14.2) | |
| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / (15.1) | |
| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // (15.2) | |
| bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet / (16.1) | |
| tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // (16.2) | |
| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / (17.1) | |
| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // (17.2) | |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / (18.1) | |
| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // (18.2) | |
| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / (19.1) | |
| jāyate mūrtibaddhasya rākṣaso vaḍavāmukham // (19.2) | |
| grasate sarvalohāni satvāni vividhāni ca / (20.1) | |
| vajrādisarvalohāni dattāni ca mṛtāni ca / (20.2) | |
| guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // (20.3) | |
| asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam / (21.1) | |
| taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // (21.2) | |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet / (22.1) | |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // (22.2) | |
| dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / (23.1) | |
| pūrvavalliptamūṣāyāṃ jārayetsvedanena vai // (23.2) | |
| evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā / (24.1) | |
| garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // (24.2) | |
| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / (25.1) | |
| tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // (25.2) | |
| tatastu pakvabījena saptaśṛṅkhalikākramāt / (26.1) | |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // (26.2) | |
| anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // (27.0) | |
| guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / (28.1) | |
| yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // (28.2) | |
| dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / (29.1) | |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // (29.2) | |
| bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / (30.1) | |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // (30.2) | |
| evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam / (31.1) | |
| athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // (31.2) | |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / (32.1) | |
| garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // (32.2) | |
| sāraṇāyantramadhye tu pūrvavajjārayettataḥ / (33.1) | |
| tato vyomādisatvāni tulyatulyāni tasya vai // (33.2) | |
| māritāni pṛthagbhūyo jāritāni ca kārayet / (34.1) | |
| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // (34.2) | |
| caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet / (35.1) | |
| tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // (35.2) | |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / (36.1) | |
| koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // (36.2) | |
| bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet / (37.1) | |
| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // (37.2) | |
| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / (38.1) | |
| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // (38.2) | |
| svedayenmṛdupākena samuddhṛtyātha mardayet / (39.1) | |
| divyauṣadhīdravaireva taptakhalve dināvadhi // (39.2) | |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / (40.1) | |
| guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // (40.2) | |
| mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / (41.1) | |
| tulyena kāṃjikenaiva sārayeccātha tena vai / (41.2) | |
| vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // (41.3) | |
| raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / (42.1) | |
| vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ // (42.2) | |
| ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ / (43.1) | |
| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // (43.2) | |
| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / (44.1) | |
| vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // (44.2) | |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / (45.1) | |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // (45.2) | |
| śataṃ palaṃ svarṇapatre anenaiva tu lepayet / (46.1) | |
| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // (46.2) | |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet / (47.1) | |
| etatsvarṇaṃ satvavatsamukhe rase // (47.2) | |
| cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ / (48.1) | |
| tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // (48.2) | |
| bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / (49.1) | |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // (49.2) | |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / (50.1) | |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // (50.2) | |
| saptadhā tatprayatnena tadraso mriyate dhruvam / (51.1) | |
| anenaivāyutāṃśena krāmaṇāntena vedhayet // (51.2) | |
| caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / (52.1) | |
| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // (52.2) | |
| mārayet pakvabījāni tridhā taṃ jārayet kramāt / (53.1) | |
| pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // (53.2) | |
| yojayellakṣabhāgena caṃdrārke drāvite tu tam / (54.1) | |
| svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // (54.2) | |
| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / (55.1) | |
| vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // (55.2) | |
| dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet / (56.1) | |
| etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // (56.2) | |
| vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / (57.1) | |
| anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // (57.2) | |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / (58.1) | |
| svedayedvā divārātrau kārīṣāgnāvathoddharet // (58.2) | |
| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / (59.1) | |
| evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // (59.2) | |
| samukhe rasarājendre cāryametacca jārayet / (60.1) | |
| vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // (60.2) | |
| mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai / (61.1) | |
| tatrasthasya rasendrasya garbhadrāvaṇabījakam // (61.2) | |
| pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / (62.1) | |
| tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // (62.2) | |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // (63.0) | |
| kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / (64.1) | |
| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // (64.2) | |
| śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / (65.1) | |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // (65.2) | |
| tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet / (66.1) | |
| sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // (66.2) | |
| jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / (67.1) | |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // (67.2) | |
| svedayedvā divārātrau nirvāte kariṣāgninā / (68.1) | |
| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // (68.2) | |
| tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam / (69.1) | |
| pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // (69.2) | |
| anena kramayogena saptadhā pācayetpuṭaiḥ / (70.1) | |
| anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ / (70.2) | |
| pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // (70.3) | |
| śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / (71.1) | |
| raktavaikrāṃtayogena tāraṃ tenaiva mārayet // (71.2) | |
| tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / (72.1) | |
| tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // (72.2) | |
| tadvat vai tārabījena sāritaṃ jārayet kramāt / (73.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // (73.2) | |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // (74.0) | |
| tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam / (75.1) | |
| mardayedamlavargeṇa taptakhalve dinatrayam // (75.2) | |
| anena svarṇapatrāṇi praliptāni puṭe pacet / (76.1) | |
| samuddhṛtya punarmardyamamlavargeṇa saṃyutam // (76.2) | |
| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / (77.1) | |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // (77.2) | |
| marditaṃ kārayed golaṃ nirmalena ca lepayet / (78.1) | |
| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // (78.2) | |
| tato divyauṣadhīdrāvairmarditaṃ nigalena ca / (79.1) | |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // (79.2) | |
| anena śatamāṃśena tāraṃ bhavati kāṃcanam // (80.0) | |
| raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet / (81.1) | |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (81.2) | |
| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / (82.1) | |
| abhrasatvaprakāreṇa jārayetpāradaṃ samam // (82.2) | |
| tadrasaṃ pakvabījena sārayetpūrvavattridhā / (83.1) | |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // (83.2) | |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // (84.0) | |
| raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / (85.1) | |
| mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // (85.2) | |
| tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / (86.1) | |
| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // (86.2) | |
| samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / (87.1) | |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // (87.2) | |
| punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / (88.1) | |
| lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam / (88.2) | |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // (88.3) | |
| tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet / (89.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (89.2) | |
| raktā pītā sitā kṛṣṇā capalā tu caturvidhā / (90.1) | |
| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // (90.2) | |
| lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam / (91.1) | |
| sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // (91.2) | |
| vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / (92.1) | |
| capalā raktapītā vā bhāgamekaṃ vicūrṇayet // (92.2) | |
| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / (93.1) | |
| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // (93.2) | |
| pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / (94.1) | |
| tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // (94.2) | |
| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / (95.1) | |
| nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // (95.2) | |
| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / (96.1) | |
| śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // (96.2) | |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / (97.1) | |
| sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // (97.2) | |
| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / (98.1) | |
| nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // (98.2) | |
| ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / (99.1) | |
| bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // (99.2) | |
| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / (100.1) | |
| tadgolaṃ nigalenaiva sarvato lepayed ghanam // (100.2) | |
| lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / (101.1) | |
| peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // (101.2) | |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / (102.1) | |
| tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // (102.2) | |
| tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet / (103.1) | |
| tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // (103.2) | |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / (104.1) | |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // (104.2) | |
| jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / (105.1) | |
| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // (105.2) | |
| pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai / (106.1) | |
| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // (106.2) | |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / (107.1) | |
| tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // (107.2) | |
| kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / (108.1) | |
| pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // (108.2) | |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / (109.1) | |
| tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // (109.2) | |
| mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet / (110.1) | |
| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // (110.2) | |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / (111.1) | |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // (111.2) | |
| catuḥṣaṣṭitamāṃśena datte tāramanena vai / (112.1) | |
| vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // (112.2) | |
| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / (113.1) | |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // (113.2) | |
| ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / (114.1) | |
| dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // (114.2) | |
| evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (115.1) | |
| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // (115.2) | |
| bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam / (116.1) | |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // (116.2) | |
| evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai / (117.1) | |
| jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // (117.2) | |
| sahasraguṇite jīrṇe sahasrāṃśena vedhayet / (118.1) | |
| lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // (118.2) | |
| jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / (119.1) | |
| sārayet pakvabījena pūrvavajjārayet kramāt // (119.2) | |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / (120.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (120.2) | |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / (121.1) | |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // (121.2) |
1 secs.