| drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / (1.1) | |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // (1.2) | |
| pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā / (2.1) | |
| padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā // (2.2) | |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / (3.1) | |
| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // (3.2) | |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / (4.1) | |
| dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet // (4.2) | |
| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // (5.0) | |
| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / (6.1) | |
| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // (6.2) | |
| kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / (7.1) | |
| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // (7.2) | |
| milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // (8.0) | |
| kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / (9.1) | |
| pūrvavanmardanenaiva milanti drutayo rase // (9.2) | |
| aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam / (10.1) | |
| ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // (10.2) | |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / (11.1) | |
| strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // (11.2) | |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / (12.1) | |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / (12.2) | |
| milanti drutayaḥ sarvā mīlitā jārayettataḥ // (12.3) | |
| drutayo mīlitā yena mūṣāṃ tenaiva lepayet / (57.1) | |
| tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // (57.2) | |
| hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / (58.1) | |
| ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // (58.2) | |
| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / (59.1) | |
| punaśca melayettadvat sarvavajjārayettataḥ // (59.2) | |
| evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / (60.1) | |
| tatastaṃ pakvabījena sārayejjāraṇātrayam // (60.2) | |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / (61.1) | |
| tārāre tāmrasaṃyukte śatāṃśena niyojayet // (61.2) | |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // (62.0) | |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / (63.1) | |
| pūrvavatkramayogena tato raṃjakabījakam // (63.2) | |
| mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam / (64.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / (64.2) | |
| tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // (64.3) | |
| kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / (65.1) | |
| jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // (65.2) | |
| tato raṃjakabījāni dviguṇaṃ tasya jārayet / (66.1) | |
| atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // (66.2) | |
| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / (67.1) | |
| ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // (67.2) | |
| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / (68.1) | |
| jārayetpūrvayogena tato raṃjakabījakam // (68.2) | |
| jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ / (69.1) | |
| sārayet pakvabījena tridhā taṃ jārayetpunaḥ // (69.2) | |
| punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte / (70.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // (70.2) | |
| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / (71.1) | |
| ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // (71.2) | |
| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / (72.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / (72.2) | |
| daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // (72.3) | |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / (73.1) | |
| melitaṃ pūrvayogena jārayet tat krameṇa vai // (73.2) | |
| śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / (74.1) | |
| triguṇe'yutavedhī syāllakṣavedhī caturguṇe // (74.2) | |
| samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati / (75.1) | |
| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // (75.2) | |
| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / (76.1) | |
| tridhātha pakvabījena sārayet pūrvavat kramāt // (76.2) | |
| jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / (77.1) | |
| anena kramayogena saptaśṛṅkhalikākramāt // (77.2) | |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / (78.1) | |
| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // (78.2) | |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / (79.1) | |
| jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / (79.2) | |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // (79.3) | |
| kāṃtatārāradrutayo dviguṇāḥ samukhe rase / (80.1) | |
| jārayettriguṇā yāvat pakvabījena cāthavā // (80.2) | |
| sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam / (81.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // (81.2) | |
| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // (82.0) | |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / (83.1) | |
| kuryāt caturguṇā yāvat tārabījena sārayet // (83.2) | |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / (84.1) | |
| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // (84.2) | |
| tārā kāṃtadrutayo jāryā saptaguṇā rase / (85.1) | |
| tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // (85.2) | |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // (86.0) | |
| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / (87.1) | |
| cārayejjārayettadvat samāṃśaṃ cātha tasya vai // (87.2) | |
| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / (88.1) | |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // (88.2) | |
| drāvayejjārayettadvattāvadrasakasatvakam / (89.1) | |
| pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // (89.2) | |
| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / (90.1) | |
| bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // (90.2) | |
| drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / (91.1) | |
| pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // (91.2) | |
| pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / (92.1) | |
| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // (92.2) | |
| pūrvavatkramayogena jārye tasmin caturguṇam / (93.1) | |
| tatastaṃ pakvabījena sārayetsāraṇātrayam // (93.2) | |
| tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat / (94.1) | |
| ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // (94.2) | |
| pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / (95.1) | |
| sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // (95.2) | |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / (96.1) | |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // (96.2) | |
| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / (97.1) | |
| samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // (97.2) | |
| gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / (98.1) | |
| vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // (98.2) | |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / (99.1) | |
| catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam // (99.2) | |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (100.1) | |
| ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // (100.2) | |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / (101.1) | |
| hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // (101.2) | |
| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / (102.1) | |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (102.2) | |
| miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet / (103.1) | |
| svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // (103.2) | |
| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / (104.1) | |
| pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // (104.2) | |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // (105.2) | |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // (106.0) | |
| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / (107.1) | |
| pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // (107.2) | |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / (108.1) | |
| grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // (108.2) | |
| dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ / (109.1) | |
| yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // (109.2) | |
| koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe / (110.1) | |
| arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // (110.2) | |
| navame kharvavedhī syāddaśame padmavedhakaḥ / (111.1) | |
| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // (111.2) | |
| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / (112.1) | |
| tripañcaguṇite jīrṇe saśailavanakānanām // (112.2) | |
| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / (113.1) | |
| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // (113.2) | |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / (114.1) | |
| jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai // (114.2) | |
| vajrabījena tulyena prathamā sāraṇā bhavet / (115.1) | |
| pūrvavajjāraṇā kāryā dviguṇenānusārayet // (115.2) | |
| tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā / (116.1) | |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // (116.2) | |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / (117.1) | |
| ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake // (117.2) | |
| daśakoṭyādyarbudānte ca jārite vedhake rase / (118.1) | |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // (118.2) | |
| caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet / (119.1) | |
| ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā // (119.2) | |
| aṣṭadhā sparśavedhe tu daśadhā śabdavedhake / (120.1) | |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // (120.2) | |
| kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ / (121.1) | |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // (121.2) | |
| caṃdrārke vā bhujaṃge vā krāmaṇena samāyutam / (122.1) | |
| ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // (122.2) | |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / (123.1) | |
| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // (123.2) | |
| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / (124.1) | PROC |
| tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // (124.2) | |
| jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / (125.1) | |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // (125.2) | |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / (126.1) | |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / (126.2) | |
| tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // (126.3) | |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / (127.1) | |
| dhārayed vaktramadhye tu tato lohāni vedhayet / (127.2) | |
| tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // (127.3) | |
| pāṣāṇavedhako yo'sau parvatāni tu tena vai / (128.1) | |
| vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // (128.2) | |
| medinīvedhako yo'sau rājikārdhārdhamātrakaḥ / (129.1) | |
| tenaiva vedhayetsarvāṃ saśailavanakānanām / (129.2) | |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // (129.3) | |
| trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ / (130.1) | |
| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // (130.2) | |
| svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / (131.1) | |
| tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // (131.2) | |
| jāyante nātra saṃdehastatsvedasparśanādapi / (132.1) | |
| rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // (132.2) | |
| avadhyo devadaityānāṃ yāvaccandrārkamedinī / (133.1) | |
| bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // (133.2) | |
| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / (134.1) | |
| kākinīrajasā mardyaṃ taptakhalve dināvadhi // (134.2) | |
| tenaiva pādabhāgena hemapatrāṇi lepayet / (135.1) | |
| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // (135.2) | |
| anena cāṣṭamāṃśena pūrvaliptāni lepayet / (136.1) | |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // (136.2) | |
| kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam / (137.1) | |
| kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // (137.2) | |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / (138.1) | |
| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // (138.2) | |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / (139.1) | |
| rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / (139.2) | |
| caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // (139.3) | |
| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / (140.1) | |
| pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // (140.2) | |
| abhrasatvaprakāreṇa jārayettat krameṇa vai / (141.1) | |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // (141.2) | |
| tatastenaiva bījena sāraṇākrāmaṇātrayam / (142.1) | |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / (142.2) | |
| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // (142.3) | |
| samukhasya rasendrasya pakvabījaṃ samāṃśakam / (143.1) | |
| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // (143.2) | |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / (144.1) | |
| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // (144.2) | |
| dattvā tasmiṃstadā khalve vyomavallīdravairdinam / (145.1) | |
| tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // (145.2) | |
| dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (146.1) | |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // (146.2) | |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / (147.1) | |
| rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam / (147.2) | |
| jāyate rasarājo'yaṃ kurute kanakaṃ śubham // (147.3) | |
| athavā samukhe sūte pūrvavajjārayeddinam / (148.1) | |
| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // (148.2) | |
| rasabījena cānyena tridhā sāryaṃ krameṇa vai / (149.1) | |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / (149.2) | |
| śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // (149.3) | |
| pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam / (150.1) | |
| ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // (150.2) | |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / (151.1) | |
| tadbījaṃ jārayettasya svedanaiścābhrasatvavat // (151.2) | |
| anena kramayogena samaṃ bījaṃ tu sārayet / (152.1) | |
| tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // (152.2) | |
| cārayenmardayanneva kacchapākhye 'tha jārayet / (153.1) | |
| abhrasatvaprakāreṇa samaṃ yāvacca jārayet // (153.2) | |
| tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / (154.1) | |
| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // (154.2) | |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / (155.1) | |
| liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // (155.2) | |
| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / (156.1) | |
| anena kramayogena samabījaṃ samaṃ punaḥ // (156.2) | |
| pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / (157.1) | |
| mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ // (157.2) | |
| anena kramayogena samabījaṃ ca jārayet / (158.1) | |
| evaṃ caturguṇe jīrṇe pakvabīje tu pārade / (158.2) | |
| jāyate kuṃkumābhastu rasendro balavattaraḥ // (158.3) | |
| abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / (159.1) | |
| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // (159.2) | |
| śaṅkhanābhirmeṣaśṛṅgī vajrakaṃdaṃ samaṃ samam / (160.1) | |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // (160.2) | |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / (161.1) | |
| anena mṛtavajraṃ tu lepitaṃ kārayettataḥ // (161.2) | |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / (162.1) | |
| tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // (162.2) | |
| athavā vajrabījaṃ ca pūrvakalkena lepitam / (163.1) | |
| athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // (163.2) | |
| talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / (164.1) | |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // (164.2) | |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / (165.1) | |
| punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / (165.2) | |
| pūrvavatkramayogena jīrṇe vajre samuddharet / (165.3) | |
| anena kramayogena vajraṃ vā vajrabījakam // (165.4) | |
| svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / (166.1) | |
| ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake // (166.2) | |
| sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam / (167.1) | |
| mardayellolayettena muktācūrṇaṃ suśobhanam // (167.2) | |
| drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / (168.1) | |
| mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ // (168.2) | |
| ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // (169.0) | |
| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / (170.1) | |
| indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // (170.2) | |
| pūrvavatkramayogena dhamanātsvedanena vā / (171.1) | |
| viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt // (171.2) | |
| drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt / (172.1) | |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / (172.2) | |
| ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // (172.3) | |
| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / (173.1) | |
| jārayedrasarājasya tvekādaśaguṇaṃ kramāt / (173.2) | |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // (173.3) | |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / (174.1) | |
| bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // (174.2) | |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / (175.1) | |
| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // (175.2) | |
| anenaiva śatāṃśena madhūcchiṣṭena lepayet / (176.1) | |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // (176.2) | |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / (177.1) | |
| anenaiva suvarṇena sārayetsāraṇātrayam // (177.2) | |
| ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / (178.1) | |
| śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // (178.2) | |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / (179.1) | |
| anena kramayogena punaḥ sāraṇajāraṇā // (179.2) | |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / (180.1) | |
| śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // (180.2) | |
| punaśca trividhā kāryā sāraṇājjāraṇā kramāt / (181.1) | |
| tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // (181.2) | |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / (182.1) | |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // (182.2) | |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / (183.1) | |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // (183.2) |
1 secs.