| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / (1.1) | |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // (1.2) | |
| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / (2.1) | |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // (2.2) | |
| mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / (3.1) | |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // (3.2) | |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / (4.1) | |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // (4.2) | |
| ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / (5.1) | |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // (5.2) | |
| varṣopalāstu tenaiva lālayitvā supācite / (6.1) | |
| madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / (6.2) | |
| jāyante padmarāgāṇi divyatejomayāni ca // (6.3) | |
| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / (7.1) | |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // (7.2) | |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / (8.1) | |
| indranīlāni tānyeva jāyante nātra saṃśayaḥ // (8.2) | |
| mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / (9.1) | |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // (9.2) | |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / (10.1) | |
| sarve marakatāstena samīcīnā bhavanti vai // (10.2) | |
| mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam / (11.1) | |
| varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // (11.2) | |
| gomedāni tu tānyeva pravartante na saṃśayaḥ // (12.0) | |
| piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / (13.1) | |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // (13.2) | |
| tatsarvaṃ pācayedyāmam avatārya surakṣayet / (14.1) | |
| varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / (14.2) | |
| bhavanti puṣparāgāste yathā khanyutthitāni ca // (14.3) | |
| nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / (15.1) | |
| bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // (15.2) | |
| tatsarvaṃ pācayedyāmamavatārya surakṣayet / (16.1) | |
| varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / (16.2) | |
| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // (16.3) | |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / (17.1) | |
| rakṣayitvā prayatnena prāpte kārye niyojayet // (17.2) | |
| sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / (18.1) | |
| tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // (18.2) | |
| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / (19.1) | |
| taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // (19.2) | |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / (20.1) | |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // (20.2) | |
| chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / (21.1) | |
| suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // (21.2) | |
| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / (22.1) | |
| tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / (22.2) | |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // (22.3) | |
| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / (23.1) | |
| prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // (23.2) | |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / (24.1) | |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // (24.2) | |
| protayed aśvavālena mālāṃ kṛtvātha śoṣayet / (25.1) | |
| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // (25.2) | |
| sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / (26.1) | |
| nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet // (26.2) | |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / (27.1) | |
| māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // (27.2) | |
| kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ / (28.1) | |
| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // (28.2) | |
| muktāśuktiṃ samādāya jalaśuktimathāpi vā / (29.1) | |
| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // (29.2) | |
| tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / (30.1) | |
| kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // (30.2) | |
| sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / (31.1) | |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // (31.2) | |
| chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / (32.1) | |
| kārayetpūrvavattāni mauktikāni bhavanti vai // (32.2) | |
| dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / (33.1) | |
| prasūtāyā mahiṣyāstu pañcame divase haret // (33.2) | |
| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / (34.1) | |
| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // (34.2) | |
| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / (35.1) | |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // (35.2) | |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / (36.1) | |
| chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ // (36.2) | |
| madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / (37.1) | |
| jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // (37.2) | |
| dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ / (38.1) | |
| kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // (38.2) | |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / (39.1) | |
| supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // (39.2) | |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / (40.1) | |
| pravālā nalikāgarbhe jāyante padmarāgavat // (40.2) | |
| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / (41.1) | |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // (41.2) | |
| tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / (42.1) | |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // (42.2) | |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / (43.1) | |
| vastramṛttikayā samyak kācakūpīṃ pralepayet // (43.2) | |
| sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / (44.1) | |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // (44.2) | |
| kramavṛddhāgninā paścātpaceddivasapañcakam / (45.1) | |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // (45.2) | |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / (46.1) | PROC |
| pācayellohaje pātre lohadarvyā nigharṣayet / (46.2) | |
| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // (46.3) | |
| raktaśākhinyapāmārgakuṭajasya tu bhasmakam / (47.1) | PROC |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // (47.2) | |
| pūrvavallohapātre tu sindūraṃ jāyate śubham // (48.0) | |
| bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / (49.1) | |
| sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // (49.2) | |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / (50.1) | PROC |
| samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // (50.2) | |
| pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / (51.1) | |
| tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // (51.2) | |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / (52.1) | |
| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // (52.2) | |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / (53.1) | |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // (53.2) | |
| raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / (54.1) | |
| sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // (54.2) | |
| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / (55.1) | |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // (55.2) | |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / (56.1) | |
| raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // (56.2) | |
| svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // (57.0) | |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / (58.1) | |
| māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // (58.2) | |
| palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / (59.1) | |
| punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / (59.2) | |
| suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // (59.3) | |
| hiṅgunāgaramekaikaṃ laśunasya paladvayam / (60.1) | |
| catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // (60.2) | |
| sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / (61.1) | |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / (61.2) | |
| pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // (61.3) | |
| babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / (62.1) | |
| tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // (62.2) | |
| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / (63.1) | |
| tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // (63.2) | |
| nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // (64.0) | |
| palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / (65.1) | |
| eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // (65.2) | |
| nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / (66.1) | |
| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // (66.2) | |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // (67.0) | |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / (68.1) | |
| godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam // (68.2) | |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / (69.1) | |
| chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // (69.2) | |
| dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / (70.1) | |
| śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // (70.2) | |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / (71.1) | |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / (71.2) | |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // (71.3) | |
| bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / (72.1) | |
| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // (72.2) | |
| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / (73.1) | |
| tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // (73.2) | |
| ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / (74.1) | |
| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // (74.2) | |
| tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / (75.1) | |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // (75.2) | |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / (76.1) | |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // (76.2) | |
| saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / (77.1) | |
| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // (77.2) | |
| pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / (78.1) | |
| ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / (78.2) | |
| amlavetasamityetajjāyate śobhanaṃ param // (78.3) | |
| triphalā bhṛṅgakoraṇṭabhallātakaravīrakam / (79.1) | |
| bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // (79.2) | |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / (80.1) | |
| tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // (80.2) | |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / (81.1) | |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // (81.2) | |
| śatāṃśena kṣipettasmin raktaśākinimūlakam / (82.1) | |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // (82.2) | |
| ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam / (83.1) | |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / (83.2) | |
| ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // (83.3) | |
| meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / (84.1) | |
| pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // (84.2) | |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / (85.1) | |
| pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // (85.2) | |
| tilatailaṃ vipacyādau yāvatphenaṃ nivartate / (86.1) | |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // (86.2) | |
| viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / (87.1) | |
| jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // (87.2) | |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / (88.1) | |
| ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // (88.2) | |
| saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / (89.1) | |
| tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // (89.2) | |
| pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / (90.1) | |
| saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // (90.2) | |
| svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // (91.0) | |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / (92.1) | |
| tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // (92.2) | |
| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / (93.1) | |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // (93.2) | |
| lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet / (94.1) | |
| chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // (94.2) | |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / (95.1) | |
| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // (95.2) | |
| trisaptāhāt samuddhṛtya śoṣayitvā samāharet / (96.1) | |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / (96.2) | |
| karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // (96.3) | |
| panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / (97.1) | |
| navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // (97.2) | |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / (98.1) | |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // (98.2) | |
| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / (99.1) | |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // (99.2) | |
| campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ / (100.1) | |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // (100.2) | |
| tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / (101.1) | |
| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // (101.2) | |
| nikṣipedviṃśadaṃśena samyagjāvādikāmapi / (102.1) | |
| tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // (102.2) | |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / (103.1) | |
| samyagbhavati jāvādi varṇaiḥ parimalairapi // (103.2) | |
| madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / (104.1) | |
| muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // (104.2) | |
| mallikā mālatī jātī ketakī śatapattrikā / (105.1) | |
| anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // (105.2) | |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / (106.1) | |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // (106.2) | |
| yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam / (107.1) | |
| niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // (107.2) | |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / (108.1) | |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // (108.2) | |
| sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / (109.1) | |
| puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam // (109.2) | |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / (110.1) | |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // (110.2) | |
| puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / (111.1) | |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // (111.2) | |
| kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet / (112.1) | |
| cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet // (112.2) | |
| pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / (113.1) | |
| kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // (113.2) | |
| tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / (114.1) | |
| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / (114.2) | |
| kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // (114.3) | |
| nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam / (115.1) | |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // (115.2) | |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / (116.1) | |
| gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // (116.2) | |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / (117.1) | |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // (117.2) | |
| taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / (118.1) | |
| ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / (118.2) | |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // (118.3) | |
| pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / (119.1) | |
| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // (119.2) | |
| kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam / (120.1) | |
| nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā // (120.2) | |
| candanaṃ ca daśaitāni cūrṇitāni vimiśrayet / (121.1) | |
| cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet // (121.2) | |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / (122.1) | |
| dinamekaṃ prayatnena vartikāṃ tena kārayet // (122.2) | |
| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / (123.1) | |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // (123.2) | |
| pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam / (124.1) | |
| māṃsī mustā nakhaṃ bolacandanāguruvālakam // (124.2) | |
| lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam / (125.1) | |
| prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // (125.2) | |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / (126.1) | |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // (126.2) | |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / (127.1) | |
| deyaḥ pūrvavadvartakīkṛtaḥ / (127.2) | |
| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // (127.3) | |
| vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / (128.1) | |
| ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // (128.2) | |
| jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / (129.1) | |
| kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // (129.2) | |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / (130.1) | |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // (130.2) | |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / (131.1) | |
| anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak / (131.2) | |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // (131.3) | |
| mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam / (132.1) | |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // (132.2) | |
| yattu tatkāṣṭhaṃ tu samāharet / (133.1) | |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // (133.2) | |
| kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / (134.1) | |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // (134.2) | |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / (135.1) | |
| yasminkasminbhave dravye dhānye vā vṛddhikārakam // (135.2) | |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / (136.1) | |
| tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // (136.2) | |
| dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam / (137.1) | |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // (137.2) | |
| mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / (138.1) | |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // (138.2) | |
| taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / (139.1) | |
| mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / (139.2) | |
| tathaivātra prakartavyaṃ siddhirbhavati nānyathā // (139.3) | |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / (140.1) | |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // (140.2) |
0 secs.