| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / (1.1) | |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / (2.1) | |
| mardayettriphalākvāthairnaramūtrairyutaistataḥ // (2.2) | |
| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / (3.1) | |
| sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham // (3.2) | |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / (4.1) | |
| raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // (4.2) | |
| āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / (5.1) | |
| dravairhariṇakhuryā vā naramūtrayutaṃ rasam // (5.2) | |
| tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / (6.1) | |
| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // (6.2) | |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // (7.0) | |
| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / (8.1) | |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // (8.2) | |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / (9.1) | |
| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // (9.2) | |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / (10.1) | |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // (10.2) | |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / (11.1) | |
| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // (11.2) | |
| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / (12.1) | |
| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // (12.2) | |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / (13.1) | |
| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // (13.2) | |
| tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // (14.0) | |
| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / (15.1) | |
| ekavīrākandakalkairvajramūṣāṃ pralepayet / (15.2) | |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // (15.3) | |
| āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ / (16.1) | |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // (16.2) | |
| kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet / (17.1) | |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // (17.2) | |
| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / (18.1) | |
| unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // (18.2) | |
| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / (19.1) | |
| tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // (19.2) | |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / (20.1) | |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // (20.2) | |
| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / (21.1) | |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // (21.2) | |
| aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte / (22.1) | |
| rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // (22.2) | |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / (23.1) | |
| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // (23.2) | |
| pātayetpātanāyaṃtre dinaikaṃ mandavahninā / (24.1) | |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // (24.2) | |
| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / (25.1) | |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // (25.2) | |
| punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ / (26.1) | |
| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // (26.2) | |
| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / (27.1) | |
| samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca // (27.2) | |
| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / (28.1) | |
| vajramūṣodare cātha tena kalkena lepya vai // (28.2) | |
| golakaṃ tāpayettatra vaṃkanālena taṃ dhaman / (29.1) | |
| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // (29.2) | |
| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / (30.1) | |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // (30.2) | |
| nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / (31.1) | |
| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / (31.2) | |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // (31.3) | |
| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / (32.1) | |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // (32.2) | |
| tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // (33.0) | |
| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / (34.1) | |
| śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet / (34.2) | |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // (34.3) | |
| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / (35.1) | |
| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // (35.2) | |
| haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / (36.1) | |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // (36.2) | |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / (37.1) | |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // (37.2) | |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / (38.1) | |
| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // (38.2) | |
| pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam / (39.1) | |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // (39.2) | |
| bhavatyeṣa khoṭo vai sarvakāryakṛt // (40.0) | |
| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / (41.1) | |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / (41.2) | |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // (41.3) | |
| bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / (42.1) | |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // (42.2) | |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // (43.0) | |
| dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / (44.1) | |
| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // (44.2) | |
| valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam / (45.1) | |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // (45.2) | |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / (46.1) | |
| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // (46.2) | |
| rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / (47.1) | |
| śvetavātāritailānāṃ majjāmaśvasya komalā // (47.2) | |
| tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / (48.1) | |
| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // (48.2) | |
| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / (49.1) | |
| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // (49.2) | |
| karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / (50.1) | PROC |
| vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // (50.2) | |
| kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam / (51.1) | |
| śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // (51.2) | |
| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / (52.1) | |
| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // (52.2) | |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / (53.1) | PROC |
| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // (53.2) | |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / (54.1) | |
| kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // (54.2) | |
| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / (55.1) | |
| samyaggajapuṭe pacyāt mṛto bhavati niścitam // (55.2) | |
| haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / (56.1) | PROC |
| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // (56.2) | |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / (57.1) | |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / (57.2) | |
| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // (57.3) | |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / (58.1) | |
| vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam // (58.2) | |
| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / (59.1) | |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // (59.2) | |
| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / (60.1) | |
| grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // (60.2) | |
| grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / (61.1) | |
| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // (61.2) | |
| tatsarvaṃ jāyate svarṇaṃ vedho daśaguṇo mataḥ / (62.1) | |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // (62.2) | |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // (63.2) | |
| śuddhāni tāmrapatrāṇi tena kalkena lepayet / (64.1) | |
| ruddhvā gajapuṭe pacyātpunarutthāpya lepayet // (64.2) | |
| evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // (65.0) | |
| raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / (66.1) | |
| kārayedagnitaptāni tasmin kṣīre niṣecayet // (66.2) | |
| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / (67.1) | |
| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // (67.2) | |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / (68.1) | |
| āraktasnukpayobhistanmardayeddivasatrayam // (68.2) | |
| tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā / (69.1) | |
| sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // (69.2) | |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / (70.1) | |
| tena nāgasya patrāṇi praliptāni puṭe pacet / (70.2) | |
| punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet // (70.3) | |
| padminīpatrapuṣpābhā vijñeyā sthalapadminī / (71.1) | |
| bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // (71.2) | |
| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / (72.1) | |
| pūrvoktapadminīyuktaṃ mardayeddinasaptakam / (72.2) | |
| tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam // (72.3) | |
| nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / (73.1) | |
| pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // (73.2) | |
| prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam / (74.1) | |
| tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // (74.2) | |
| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / (75.1) | |
| tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // (75.2) | |
| raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / (76.1) | |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // (76.2) | |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // (77.0) | |
| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / (78.1) | |
| kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet // (78.2) | |
| tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā / (79.1) | |
| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // (79.2) | |
| ekīkṛtya samāvartya tena patrāṇi kārayet / (80.1) | |
| raktacitrakamūlāni bhallātatailapeṣitam // (80.2) | |
| anena pūrvapatrāṇi praliptāni puṭe pacet / (81.1) | |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // (81.2) | |
| nāginīkandasūtendraraktacitrakamūlakam / (82.1) | |
| piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet / (82.2) | |
| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // (82.3) | |
| jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet / (83.1) | |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // (83.2) | |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / (84.1) | |
| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // (84.2) | |
| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / (85.1) | |
| kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam // (85.2) | |
| kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet / (86.1) | |
| śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet // (86.2) | |
| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (87.1) | |
| mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam // (87.2) | |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / (88.1) | |
| ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // (88.2) | |
| kṛṣṇāyā vātha pītāyā devadālyā phaladravam / (89.1) | |
| viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // (89.2) | |
| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / (90.1) | |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // (90.2) | |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // (91.0) | |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / (92.1) | |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // (92.2) | |
| devadālyā phalaṃ mūlam īśvarīphalajadravam / (93.1) | |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // (93.2) | |
| bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam // (94.0) | |
| kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā / (95.1) | |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // (95.2) | |
| secayetsalilaṃ nityaṃ yāvatphalavatī bhavet / (96.1) | |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // (96.2) | |
| śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / (97.1) | |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // (97.2) | |
| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / (98.1) | |
| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // (98.2) | |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / (99.1) | |
| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // (99.2) | |
| tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / (100.1) | |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // (100.2) | |
| pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam / (101.1) | |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // (101.2) | |
| svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet / (102.1) | |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // (102.2) | |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / (103.1) | |
| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // (103.2) | |
| jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / (104.1) | |
| drutasya śatabhāgena tattāraṃ jāyate śubham // (104.2) | |
| gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / (105.1) | |
| eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // (105.2) | |
| bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / (106.1) | |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // (106.2) | |
| śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / (107.1) | |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // (107.2) | |
| punastasmindrute deyā vaṭikā vaḍavāmukhā / (108.1) | |
| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // (108.2) | |
| grasate sarvalohāni satvāni vividhāni ca / (109.1) | |
| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // (109.2) | |
| madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam / (110.1) | |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // (110.2) | |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / (111.1) | |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // (111.2) | |
| vasubhadrarasenātha tridhā sutāpitam / (112.1) | |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // (112.2) | |
| atisthūlasya bhekasya nivāryāntrāṇi tatra vai / (113.1) | |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // (113.2) | |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / (114.1) | |
| svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // (114.2) | |
| tṛṇajyotīyamūlena mātuliṃgarasena ca / (115.1) | |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // (115.2) | |
| bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet / (116.1) | |
| taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // (116.2) | |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / (117.1) | |
| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // (117.2) | |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / (118.1) | |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // (118.2) | |
| grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ / (119.1) | |
| muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // (119.2) | |
| bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / (120.1) | |
| taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // (120.2) | |
| tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet / (121.1) | |
| stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ // (121.2) | |
| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / (122.1) | |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // (122.2) | |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / (123.1) | |
| bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // (123.2) | |
| drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / (124.1) | |
| tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ // (124.2) | |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / (125.1) | |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // (125.2) | |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // (126.0) | |
| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / (127.1) | |
| catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // (127.2) | |
| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / (128.1) | |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // (128.2) | |
| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / (129.1) | |
| sarvavadgrasate datte guhyākhyaṃ yogamuttamam // (129.2) | |
| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / (130.1) | |
| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // (130.2) | |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / (131.1) | |
| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // (131.2) | |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / (132.1) | |
| naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // (132.2) | |
| pacedatasītailena māsamātraṃ tu sādhakaḥ / (133.1) | |
| akṣayā kāmadhenuśca vaṅgastambhanakāriṇī // (133.2) | |
| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / (134.1) | |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // (134.2) | |
| māṣapiṣṭyā pralipyāthātasītailena pācayet / (135.1) | |
| kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī // (135.2) | |
| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / (136.1) | |
| vilipya kāmadhenuṃ ca nāgadrāve niyojayet // (136.2) | |
| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / (137.1) | |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / (137.2) | |
| śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // (137.3) | |
| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / (138.1) | |
| rañjito gandharāgeṇa samahemnā ca sārayet / (138.2) | |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // (138.3) | |
| śilayā ravidugdhena nāgapatrāṇi lepayet / (139.1) | |
| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // (139.2) | |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / (140.1) | |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // (140.2) | |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / (141.1) | |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // (141.2) | |
| tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca / (142.1) | |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // (142.2) | |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / (143.1) | |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // (143.2) |
0 secs.