| śrīdevyuvāca / (1.1) | |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / (1.2) | |
| kiṃ karoti mahādeva tāni me vaktumarhasi // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| rasoparasalohāni vasanaṃ kāñjikam viḍam / (2.2) | |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // (2.3) | |
| koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / (3.1) | |
| mṛnmayāni ca yantrāṇi musalolūkhalāni ca // (3.2) | |
| saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam / (4.1) | |
| pratimānāni ca tulāchedanāni kaṣopalam // (4.2) | |
| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / (5.1) | |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (5.2) | |
| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // (6.0) | |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (7.1) | |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / (7.2) | |
| taṃ svedayet talagataṃ dolāyantramiti smṛtam // (7.3) | |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (8.1) | |
| īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // (8.2) | |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / (9.1) | |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // (9.2) | |
| rasonakarasaṃ bhadre yatnato vastragālitam / (10.1) | |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // (10.2) | |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / (11.1) | |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // (11.2) | |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / (12.1) | |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // (12.2) | |
| evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet / (13.1) | |
| taptodake taptacullyāṃ na kuryācchītale kriyām // (13.2) | |
| na tatra kṣīyate sūto na ca gacchati kutracit / (14.1) | |
| anena kramayogena kuryādgandhakajāraṇam // (14.2) | |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (15.1) | |
| mūṣāyantramidaṃ devi jārayedgaganādikam // (15.2) | |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / (16.1) | |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // (16.2) | |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / (17.1) | |
| lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // (17.2) | |
| suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / (18.1) | |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // (18.2) | |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (19.1) | |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // (19.2) | |
| jāraṇe māraṇe caiva rasarājasya rañjane / (20.1) | |
| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // (20.2) | |
| auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate / (21.1) | |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // (21.2) | |
| devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / (22.1) | |
| tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // (22.2) | |
| mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / (23.1) | |
| mantro'ghoro'tra japtavyo japānte pūjayedrasam // (23.2) | |
| ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // (24.0) | |
| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / (25.1) | |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / (25.2) | |
| alābhe kāntalohasya yantraṃ lohena kārayet // (25.3) | |
| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / (26.1) | |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // (26.2) | |
| dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / (27.1) | |
| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // (27.2) | |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (28.1) | |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (28.2) | |
| pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ / (29.1) | |
| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // (29.2) | |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / (30.1) | |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // (30.2) | |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / (31.1) | |
| vakranālakṛtā vāpi śasyate surasundari // (31.2) | |
| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (32.1) | |
| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // (32.2) | |
| vāsakasya ca pattrāṇi valmīkasya mṛdā saha / (33.1) | |
| peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam // (33.2) | |
| mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // (34.0) | |
| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (35.1) | |
| cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // (35.2) | |
| dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / (36.1) | |
| cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // (36.2) | |
| tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / (37.1) | |
| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // (37.2) | |
| prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // (38.0) | |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / (39.1) | |
| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // (39.2) | |
| andhamūṣā tu kartavyā gostanākārasaṃnibhā / (40.1) | |
| pidhānakasamāyuktā kiṃcid unnatamastakā // (40.2) | |
| pattralepe tathā raṅge dvaṃdvamelāpake tathā / (41.1) | |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // (41.2) | |
| tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / (42.1) | |
| bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā // (42.2) | |
| mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / (43.1) | |
| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // (43.2) | |
| raktavargeṇa sammiśrā raktavargapariplutā / (44.1) | |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // (44.2) | |
| śuklavargeṇa sammiśrā śuklavargapariplutā / (45.1) | |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // (45.2) | |
| viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe / (46.1) | |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // (46.2) | |
| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / (47.1) | PROC |
| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // (47.2) | |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / (48.1) | |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // (48.2) | |
| āvartamāne kanake pītā tāre sitā prabhā / (49.1) | |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // (49.2) | |
| vaṅge jvālā kapotābhā nāge malinadhūmakā / (50.1) | |
| śaile tu dhūsarā devi āyase kapilaprabhā // (50.2) | |
| ayaskānte dhūmravarṇā sasyake lohitā bhavet / (51.1) | |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // (51.2) | |
| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / (52.1) | |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // (52.2) | |
| pratīvāpaḥ purā yojyo niṣekas tadanantaram / (53.1) | |
| chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / (53.2) | |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // (53.3) | |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / (54.1) | |
| uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // (54.2) | |
| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / (55.1) | |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // (55.2) | |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / (56.1) | |
| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // (56.2) | |
| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / (57.1) | |
| paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam / (57.2) | |
| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // (57.3) | |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / (58.1) | |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // (58.2) | |
| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / (59.1) | |
| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // (59.2) | |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / (60.1) | |
| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // (60.2) | |
| aghorāstrābhidhānena mahāpāśupatena vā / (61.1) | |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // (61.2) | |
| indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ / (62.1) | |
| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // (62.2) | |
| rasaṃ viśodhayettena vinyaset divase śubhe / (63.1) | |
| khallopari nyasitvā ca śivamūrtimanusmaret // (63.2) | |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / (64.1) | |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // (64.2) | |
| yantramūṣāgnimānāni varṇitāni sureśvari / (65.1) | |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // (65.2) |
0 secs.