| athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / (1.1) | |
| anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // (1.2) | |
| baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / (2.1) | |
| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // (2.2) | |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / (3.1) | |
| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // (3.2) | |
| mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake / (4.1) | |
| catvāra ete sūtasya bandhanasyātha kāraṇam // (4.2) | |
| uttamo mūlikābandho maṇibandhastu madhyamaḥ / (5.1) | |
| adhamo dhātubandhastu pūtibandho 'dhamādhamaḥ // (5.2) | |
| drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā / (6.1) | |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // (6.2) | |
| kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / (7.1) | |
| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // (7.2) | |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / (8.1) | |
| tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // (8.2) | |
| kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / (9.1) | |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // (9.2) | |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / (10.1) | |
| pācito'sau mahātaile dhūrtataile 'nnarāśike // (10.2) | |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / (11.1) | |
| vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ / (11.2) | |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / (11.3) | |
| mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // (11.4) | |
| athāparaḥ prakāro hi bandhanasyāpi pārade / (12.1) | |
| nāgārjunīmūlarasair mardayed dinasaptakam // (12.2) | |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / (13.1) | |
| navanītasamas tena jāyate pāradastataḥ // (13.2) | |
| vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / (14.1) | |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // (14.2) | |
| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / (15.1) | |
| māsatrayapramāṇena pācayedannamadhyataḥ // (15.2) | |
| paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / (16.1) | |
| anenaiva prakāreṇa badhyate sūtakaḥ sadā // (16.2) | |
| dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai / (17.1) | |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / (17.2) | |
| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // (17.3) | |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / (18.1) | |
| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // (18.2) | |
| vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / (19.1) | |
| arkamūlabhavenaiva kalkena parilepitā // (19.2) | |
| mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / (20.1) | |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // (20.2) | |
| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / (21.1) | |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // (21.2) | |
| sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / (22.1) | |
| mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // (22.2) | |
| sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // (23.0) | |
| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / (24.1) | |
| jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // (24.2) | |
| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / (25.1) | |
| anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // (25.2) | |
| puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / (26.1) | |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // (26.2) | |
| anenaiva prakāreṇa puṭāni trīṇi dāpayet / (27.1) | |
| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // (27.2) | |
| cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / (28.1) | |
| sūtarājasamānyevam ūrdhvayantreṇa pātayet // (28.2) | |
| ekaviṃśativārāṇi tataḥ khalve nidhāpayet / (29.1) | |
| iṅgudīpatraniryāse mardayeddinasaptakam // (29.2) | |
| bhṛṃgarājarasenaiva viṣakharparakena ca / (30.1) | |
| pāṭhārasena saṃmardya lajjālusvarasena vai // (30.2) | |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / (31.1) | |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // (31.2) | |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / (32.1) | |
| bharjayeddhūrtatailena saptāhājjāyate mukham // (32.2) | |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / (33.1) | |
| kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // (33.2) | |
| vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / (34.1) | |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // (34.2) | |
| vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / (35.1) | |
| rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // (35.2) | |
| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / (36.1) | |
| rasapādasamaṃ hema trayamekatra mardayet // (36.2) | |
| vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet / (37.1) | |
| tathā dhūrtarasenāpi citrakasya rasena vai // (37.2) | |
| kāmbojīrasakenāpi tathā nāḍīrasena vai / (38.1) | |
| āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // (38.2) | |
| sūryātape dinaikaikaṃ krameṇānena mardayet / (39.1) | |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // (39.2) | |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / (40.1) | |
| ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // (40.2) | |
| svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / (41.1) | |
| utkhanyotkhanya yatnena sūtabhasma samāharet // (41.2) | |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / (42.1) | |
| vedhate śatavedhena sūtako nātra saṃśayaḥ // (42.2) | |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // (43.0) | |
| vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / (44.1) | |
| trinemikāvajravallīsahadevīrasena // (44.2) | |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / (45.1) | |
| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // (45.2) | |
| kākamācīrasenaiva lāṃgalīsvarasena hi / (46.1) | |
| gojihvikārasenaiva saptavāraṃ pralepayet // (46.2) | |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / (47.1) | |
| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // (47.2) | |
| saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru / (48.1) | |
| dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // (48.2) | |
| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / (49.1) | |
| sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // (49.2) | |
| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / (50.1) | PROC |
| samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // (50.2) | |
| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / (51.1) | |
| śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam // (51.2) | |
| palāśabījasya tathā tatprasūnarasena hi / (52.1) | |
| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // (52.2) | |
| milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / (53.1) | |
| tato guñjārasenaiva śvetavṛścīvakasya ca // (53.2) | |
| lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // (54.0) | |
| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / (55.1) | |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // (55.2) | |
| abhradrutisamāyoge rasendro vadhyate khalu / (56.1) | |
| śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // (56.2) | |
| śivayormelanaṃ samyak tasya haste bhaviṣyati / (57.1) | |
| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // (57.2) | |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // (58.0) | |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / (59.1) | PROC |
| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // (59.2) | |
| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / (60.1) | |
| kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // (60.2) | |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / (61.1) | |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // (61.2) | |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / (62.1) | |
| bhājanāni ca catvāri caturdikṣu gatāni ca // (62.2) | |
| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / (63.1) | |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // (63.2) | |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / (64.1) | |
| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // (64.2) | |
| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / (65.1) | PROC |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // (65.2) | |
| jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ / (66.1) | |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // (66.2) | |
| aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / (67.1) | |
| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // (67.2) | |
| dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / (68.1) | |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // (68.2) | |
| tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / (69.1) | |
| yāmadvādaśakenaiva badhyate pāradaḥ svayam // (69.2) | |
| hemadrutau baddharaso dehalohaprasādhakaḥ / (70.1) | |
| sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // (70.2) | |
| dhātubandhastṛtīyo'sau svahastena kṛto mayā / (71.1) | |
| tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // (71.2) | |
| bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / (72.1) | PROC |
| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // (72.2) | |
| mardayennimbukadrāvairdinamekamanāratam / (73.1) | |
| tatastadgolakaṃ kṛtvā kharparopari vinyaset // (73.2) | |
| culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / (74.1) | |
| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // (74.2) | |
| tato dhūrtarasenaiva svedayetsaptavāsarān / (75.1) | |
| śvetā punarnavā ciṃcā sahadevī ca nīlikā // (75.2) | |
| tathā dhūrtavadhūś caiva lāṃgalī suradālikā / (76.1) | |
| sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // (76.2) | |
| etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / (77.1) | |
| triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // (77.2) | |
| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / (78.1) | |
| yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // (78.2) | |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / (79.1) | |
| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / (79.2) | |
| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // (79.3) | |
| aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / (80.1) | |
| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // (80.2) | |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / (81.1) | |
| tathā ca kaṃguṇītaile karavīrajaṭodbhave // (81.2) | |
| jātīphalodbhavenāpi vatsanāgodbhavena ca / (82.1) | |
| bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai // (82.2) | |
| devadārubhavenāpi pācayenmatimān bhiṣak / (83.1) | |
| paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // (83.2) | |
| dināni saptasaṃkhyāni mukham utpadyate dhruvam / (84.1) | |
| śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // (84.2) | |
| lohapātre suvistīrṇe tutthakasyālavālakam / (85.1) | |
| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // (85.2) | |
| tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / (86.1) | |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // (86.2) | |
| nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / (87.1) | |
| uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // (87.2) | |
| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / (88.1) | |
| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // (88.2) | |
| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / (89.1) | |
| jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // (89.2) | |
| anenaiva prakāreṇa trivāraṃ pācayed dhruvam / (90.1) | |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // (90.2) | |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / (91.1) | |
| mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // (91.2) | |
| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / (92.1) | |
| vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // (92.2) | |
| anenaiva prakāreṇa triguṇaṃ vāhayettrapu / (93.1) | |
| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // (93.2) | |
| mardayetkanyakādrāvair dinamekaṃ viśoṣayet / (94.1) | |
| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // (94.2) | |
| triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / (95.1) | |
| kumāryāḥ svarasenaiva bhṛṃgarājarasena hi // (95.2) | |
| bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / (96.1) | |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // (96.2) | |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / (97.1) | |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // (97.2) | |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / (98.1) | |
| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // (98.2) | |
| baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / (99.1) | |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // (99.2) | |
| kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / (100.1) | |
| devīśāstrānusāreṇa dhātubaddharaso'pyayam // (100.2) | |
| prakāśito mayā samyak nātra kāryā vicāraṇā // (101.0) | |
| raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / (102.1) | PROC |
| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // (102.2) | |
| samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / (103.1) | |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // (103.2) | |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / (104.1) | |
| gojihvā kākamācī ca nirguṃḍī dugdhikā tathā // (104.2) | |
| kumārī meghanādā ca madhusaiṃdhavasaṃyutā / (105.1) | |
| etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // (105.2) | |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / (106.1) | |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // (106.2) | |
| sarvarogānnihatyāśu vayaḥ stambhayate dhruvam / (107.1) | |
| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / (107.2) | |
| abhicārādidoṣāśca na bhavanti kadācana // (107.3) | |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / (108.1) | |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // (108.2) | |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / (109.1) | |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // (109.2) |
0 secs.