| ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / (1.1) | PROC |
| dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // (1.2) | |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / (2.1) | PROC |
| athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // (2.2) | PROC |
| gandhakamatra navanītākhyamupādeyam // (3.0) | |
| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / (4.1) | PROC |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (4.2) | |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / (5.1) | |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // (5.2) | |
| gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / (6.1) | PROC |
| mardayenmātuluṅgāmlai ruvutailena bhāvayet / (6.2) | |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // (6.3) | |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / (7.1) | |
| tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // (7.2) | |
| paścācca pātayetprājño jale traiphalasambhave / (8.1) | |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // (8.2) | |
| devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam / (9.1) | PROC |
| mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // (9.2) | |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / (10.1) | |
| anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // (10.2) | |
| dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā / (11.1) | |
| śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī // (11.2) | |
| kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī / (12.1) | |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // (12.2) | |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / (13.1) | |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // (13.2) | |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (14.1) | PROC |
| gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // (14.2) | |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / (15.1) | |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (15.2) | |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / (16.1) | PROC |
| tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // (16.2) | |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / (17.1) | |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // (17.2) | |
| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / (18.1) | PROC |
| svinnakhalve vinikṣipya devadālīrasaplutam / (18.2) | |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // (18.3) | |
| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / (19.1) | |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // (19.2) | |
| aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ / (20.1) | PROC |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // (20.2) | |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (21.1) | |
| stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / (21.2) | |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // (21.3) | |
| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // (22.0) | |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / (23.1) | |
| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (23.2) |
0 secs.