| athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // (1.1) | |
| tatraślokacatuṣṭayaṃ prāgadhigantavyam // (2.0) | |
| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / (3.1) | |
| tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // (3.2) | |
| mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / (4.1) | |
| mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // (4.2) | |
| valmīkakūpatarutalarathyādevālayaśmaśāneṣu / (5.1) | |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // (5.2) | |
| kacakaciti na dantāgre kurvanti samāni ketakīrajasā / (6.1) | |
| yojyāni hi prayoge rasoparasalohacūrṇāni // (6.2) | |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // (7.0) | |
| adhastāpa uparyāpo madhye pāradagandhakau / (8.1) | |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // (8.2) | |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // (9.0) | |
| same gandhe tu rogaghno dviguṇe rājayakṣmanut / (10.1) | |
| jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // (10.2) | |
| caturguṇe tu tejasvī sarvaśāstraviśāradaḥ / (11.1) | |
| bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // (11.2) | |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // (12.0) | |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // (13.0) | |
| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / (14.1) | |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // (14.2) | |
| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / (15.1) | |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // (15.2) | |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / (16.1) | |
| samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // (16.2) | |
| tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / (17.1) | |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // (17.2) | |
| mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / (18.1) | |
| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // (18.2) | |
| māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / (19.1) | |
| vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / (19.2) | |
| anupānaṃ lihennityaṃ syādraso hemasundaraḥ // (19.3) | |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / (20.1) | |
| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // (20.2) | |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / (21.1) | |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // (21.2) | |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / (22.1) | |
| jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ // (22.2) | |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / (23.1) | |
| madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // (23.2) | |
| śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / (24.1) | |
| māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // (24.2) | |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / (25.1) | |
| mānahāniṃ karotyeṣa pramadānāṃ suniścitam // (25.2) | |
| kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam / (26.1) | |
| na vikārāya bhavati sādhakendrasya vatsarāt // (26.2) | |
| yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām / (27.1) | |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // (27.2) | |
| valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ / (28.1) | |
| samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / (28.2) | |
| gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / (28.3) | |
| sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // (28.4) | |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / (29.1) | |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // (29.2) | |
| jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / (30.1) | |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // (30.2) | |
| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / (31.1) | |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // (31.2) | |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / (32.1) | |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // (32.2) | |
| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / (33.1) | |
| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // (33.2) | |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / (34.1) | |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // (34.2) | |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / (35.1) | |
| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // (35.2) | |
| rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / (36.1) | |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // (36.2) | |
| mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / (37.1) | |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // (37.2) | |
| dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / (38.1) | |
| rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // (38.2) | |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / (39.1) | |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // (39.2) | |
| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / (40.1) | |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // (40.2) | |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / (41.1) | |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // (41.2) | |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / (42.1) | |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // (42.2) | |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / (43.1) | |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // (43.2) | |
| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / (44.1) | |
| kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // (44.2) | |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / (45.1) | |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // (45.2) | |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / (46.1) | |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / (46.2) | |
| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // (46.3) | |
| brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā / (47.1) | |
| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // (47.2) | |
| āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet / (48.1) | |
| guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / (48.2) | |
| rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // (48.3) | |
| rasagandhakatāmrāṇi sindhuvārarasaudanam / (49.1) | |
| mardayedātape paścādvālukāyantramadhyagam // (49.2) | |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / (50.1) | |
| tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // (50.2) | |
| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / (51.1) | |
| raso'yaṃ hematārābhyām api sidhyati kanyayā // (51.2) | |
| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / (52.1) | |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // (52.2) | |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / (53.1) | |
| śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak // (53.2) | |
| sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ / (54.1) | |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // (54.2) | |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / (55.1) | |
| tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // (55.2) | |
| ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / (56.1) | |
| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // (56.2) | |
| ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / (57.1) | |
| hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // (57.2) | |
| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / (58.1) | |
| śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / (58.2) | |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // (58.3) | |
| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / (59.1) | |
| jīvitārogyamanvicchannārado'pṛcchadīśvaram // (59.2) | |
| sukhopāyena he nātha śastrakṣārāgnibhirvinā / (60.1) | |
| durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // (60.2) | |
| tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / (61.1) | |
| arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // (61.2) | |
| pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / (62.1) | |
| kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // (62.2) | |
| pattūramūlakalkena svarasena dahettataḥ / (63.1) | |
| vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // (63.2) | |
| jvālā ca tasya roddhavyā triphalāyā rasena ca / (64.1) | |
| tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // (64.2) | |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / (65.1) | |
| na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // (65.2) | |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / (66.1) | |
| yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // (66.2) | |
| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / (67.1) | |
| tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // (67.2) | |
| lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / (68.1) | |
| kṛtvā lohamaye pātre sārdre vā liptarandhake // (68.2) | |
| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / (69.1) | |
| puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // (69.2) | |
| triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān / (70.1) | |
| mānakandakabhallātavahnīnāṃ sūraṇasya ca // (70.2) | |
| hastikarṇapalāśasya kuliśasya tathaiva ca / (71.1) | |
| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // (71.2) | |
| tanmānaṃ triphalāyāśca palenādhikam āharet / (72.1) | |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // (72.2) | |
| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / (73.1) | |
| tāmre vā lohadarvyā tu cālayed vidhipūrvakam // (73.2) | |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / (74.1) | |
| mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // (74.2) | |
| ārabheta vidhānena kṛtakautukamaṅgalaḥ / (75.1) | |
| ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // (75.2) | |
| vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / (76.1) | |
| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // (76.2) | |
| sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / (77.1) | |
| hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // (77.2) | |
| gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam / (78.1) | |
| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // (78.2) | |
| śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / (79.1) | |
| balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // (79.2) | |
| śarīralāghavakaramārogyaṃ puṣṭivardhanam / (80.1) | |
| āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // (80.2) | |
| saśrīkaputrajananaṃ valīpalitanāśanam / (81.1) | |
| durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ / (81.2) | |
| nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // (81.3) | |
| saukumāryālpakāyatve madyasevāṃ samācaret / (82.1) | |
| jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // (82.2) | |
| lāvatittirivartīramayūraśaśakādayaḥ / (83.1) | |
| caṭakaḥ kalaviṅkaśca vartako haritālakaḥ // (83.2) | |
| śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ / (84.1) | |
| pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // (84.2) | |
| madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / (85.1) | |
| matsyarājā ime proktā hitamatsyeṣu yojayet // (85.2) | |
| praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / (86.1) | |
| pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam // (86.2) | |
| vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām / (87.1) | |
| nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // (87.2) | |
| śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca / (88.1) | |
| jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / (88.2) | |
| hitānyetāni vasūni lohametatsamaśnatām // (88.3) | |
| nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca / (89.1) | |
| jambīraṃ bījapūraṃ ca tintiḍīkaramardakam // (89.2) | |
| ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam / (90.1) | |
| haṃsasārasadātyūhacāṣakrauñcabalākikāḥ // (90.2) | |
| māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam / (91.1) | |
| kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ // (91.2) | |
| kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā / (92.1) | |
| vidalāni ca sarvāṇi kakārādīṃśca varjayet // (92.2) | |
| śaṅkareṇa samākhyāto yakṣarājānukampayā / (93.1) | |
| jagatāmupakārāya durnāmārirayaṃ dhruvam // (93.2) | |
| sthānādapaiti meruśca pṛthvī paryeti vāyunā / (94.1) | |
| patanti candratārāśca mithyā cedahamabruvam // (94.2) | |
| brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ / (95.1) | |
| varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // (95.2) | |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / (96.1) | |
| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // (96.2) | |
| kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya / (97.1) | |
| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // (97.2) | |
| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / (98.1) | |
| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // (98.2) | |
| pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / (99.1) | |
| trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // (99.2) | |
| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / (100.1) | |
| bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // (100.2) | |
| raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // (101.0) | |
| kāle malapravṛttirlāghavamudare viśuddhir udgāre / (102.1) | |
| aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // (102.2) | |
| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / (103.1) | |
| tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // (103.2) | |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / (104.1) | |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // (104.2) | |
| tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / (105.1) | |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // (105.2) | |
| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / (106.1) | |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // (106.2) | |
| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / (107.1) | |
| pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // (107.2) | |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / (108.1) | |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // (108.2) | |
| tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / (109.1) | |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // (109.2) | |
| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / (110.1) | |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // (110.2) | |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / (111.1) | |
| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // (111.2) | |
| pākārthamaśmasāre pañcapalādau trayodaśapalānte / (112.1) | |
| dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // (112.2) | |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / (113.1) | |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // (113.2) | |
| triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / (114.1) | |
| jātīphalasya jātīkoṣailākaṅkolalavaṅgānām / (114.2) | |
| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // (114.3) | |
| triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ / (115.1) | |
| kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / (115.2) | |
| kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // (115.3) | |
| kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // (116.0) | |
| dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // (117.0) | |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / (118.1) | |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // (118.2) | |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / (119.1) | |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // (119.2) | |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / (120.1) | |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // (120.2) | |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / (121.1) | |
| vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // (121.2) | |
| dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / (122.1) | |
| śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // (122.2) | |
| saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / (123.1) | |
| ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // (123.2) | |
| tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ / (124.1) | |
| karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // (124.2) | |
| śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca / (125.1) | |
| liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // (125.2) | |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / (126.1) | |
| kuśalādhmāpitabhastrānavaratamuktena pavanena // (126.2) | |
| vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / (127.1) | |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // (127.2) | |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / (128.1) | |
| maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // (128.2) | |
| sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / (129.1) | |
| galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // (129.2) | |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / (130.1) | |
| nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // (130.2) | |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / (131.1) | |
| yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // (131.2) | |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / (132.1) | |
| dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // (132.2) | |
| tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / (133.1) | |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // (133.2) | |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / (134.1) | |
| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // (134.2) | |
| gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / (135.1) | |
| prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // (135.2) | |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / (136.1) | |
| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // (136.2) | |
| antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / (137.1) | |
| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // (137.2) | |
| triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ / (138.1) | |
| bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ // (138.2) | |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / (139.1) | |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // (139.2) | |
| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / (140.1) | |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // (140.2) | |
| evaṃ navabhiramībhir pacettu puṭapākam / (141.1) | |
| pratyekamekamebhirmilitairvā tricaturān vārān // (141.2) | |
| prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / (142.1) | |
| tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // (142.2) | |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / (143.1) | |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // (143.2) | |
| puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / (144.1) | |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // (144.2) | |
| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / (145.1) | |
| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // (145.2) | |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / (146.1) | |
| tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // (146.2) | |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / (147.1) | |
| saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // (147.2) | |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / (148.1) | |
| pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ // (148.2) | |
| abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / (149.1) | |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // (149.2) | |
| anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / (150.1) | |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // (150.2) | |
| trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / (151.1) | |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // (151.2) | |
| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / (152.1) | |
| viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // (152.2) | |
| yadi karpūraprāptirbhavati tato vigalite taduṣṇatve / (153.1) | |
| cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // (153.2) | |
| pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / (154.1) | |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // (154.2) | |
| yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / (155.1) | |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // (155.2) | |
| ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / (156.1) | |
| etattato guṇottaramityamunā snehanīyaṃ tat // (156.2) | |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / (157.1) | |
| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // (157.2) | |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / (158.1) | |
| lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // (158.2) | |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / (159.1) | |
| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // (159.2) | |
| idam āpyāyakam idam atipittanud idameva kāntibalajananam / (160.1) | |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // (160.2) | |
| kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / (161.1) | |
| kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // (161.2) | |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / (162.1) | |
| maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // (162.2) | |
| uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / (163.1) | |
| prayatnena // (163.2) | |
| maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / (164.1) | |
| sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // (164.2) | |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / (165.1) | |
| tāvaddahenna yāvannīlo'gnirdṛśyate suciram // (165.2) | |
| nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / (166.1) | |
| piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // (166.2) | |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / (167.1) | |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // (167.2) | |
| daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ / (168.1) | |
| idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // (168.2) | |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / (169.1) | |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // (169.2) | |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // (170.2) | |
| svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / (171.1) | |
| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // (171.2) | |
| oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ / (172.1) | |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / (172.2) | |
| oṃ amṛte hūm / (172.3) | |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / (172.4) | |
| kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat // (172.5) | |
| ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // (173.0) | |
| nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // (174.0) | |
| atyantavātaśītātapayānasnānavegarodhādīn / (175.1) | |
| jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // (175.2) | |
| vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / (176.1) | |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // (176.2) | |
| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / (177.1) | |
| ārtirbhavatu navāntre kūjati bhoktavyamavyājam // (177.2) | |
| prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam / (178.1) | |
| ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // (178.2) | |
| uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / (179.1) | |
| anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // (179.2) | |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / (180.1) | |
| madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // (180.2) | |
| śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / (181.1) | |
| anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // (181.2) | |
| kebukatālakarīrān vārtākupaṭolaphaladalasametān / (182.1) | |
| mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // (182.2) | |
| śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / (183.1) | |
| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // (183.2) | |
| taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya / (184.1) | |
| anupītamambu yadvā komalaśasyasya nārikelasya // (184.2) | |
| yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam / (185.1) | |
| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // (185.2) | |
| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / (186.1) | |
| yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // (186.2) | |
| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / (187.1) | |
| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // (187.2) | |
| vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam / (188.1) | |
| tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // (188.2) | |
| teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt / (189.1) | |
| sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // (189.2) | |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / (190.1) | |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // (190.2) | |
| āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam / (191.1) | |
| amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam // (191.2) | |
| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / (192.1) | |
| nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // (192.2) | |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / (193.1) | |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // (193.2) | |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / (194.1) | |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // (194.2) | |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / (195.1) | |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // (195.2) | |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / (196.1) | |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // (196.2) | |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / (197.1) | |
| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // (197.2) | |
| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / (198.1) | |
| ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // (198.2) | |
| yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / (199.1) | |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // (199.2) | |
| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / (200.1) | |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // (200.2) | |
| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / (201.1) | |
| utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // (201.2) | |
| etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / (202.1) | |
| pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // (202.2) | |
| śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu / (203.1) | |
| rasāyanaṃ mahadetatparihāro niyamato nātra // (203.2) | |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / (204.1) | |
| karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // (204.2) | |
| vṛddhadārakabījaṃ ca bījamunmattakasya ca / (205.1) | |
| trailokyavijayābījaṃ vidārīkandam eva ca // (205.2) | |
| nārāyaṇī tathā nāgabalā cātibalā tathā / (206.1) | |
| bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca // (206.2) | |
| eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / (207.1) | |
| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // (207.2) | |
| nihanti sannipātotthān gadān ghorān sudāruṇān / (208.1) | |
| vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // (208.2) | |
| kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā / (209.1) | |
| nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // (209.2) | |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / (210.1) | |
| galaśothamantravṛddhimatisāraṃ sudāruṇam // (210.2) | |
| kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca / (211.1) | |
| āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // (211.2) | |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / (212.1) | |
| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // (212.2) | |
| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / (213.1) | |
| anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // (213.2) | |
| vāritakrasurāsīdhusevanāt kāmarūpadhṛk / (214.1) | |
| vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // (214.2) | |
| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / (215.1) | |
| nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // (215.2) | |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / (216.1) | |
| proktaḥ prayogarājo'yaṃ nāradena mahātmanā // (216.2) | |
| raso lakṣmīvilāsastu vāsudevo jagadgurau / (217.1) | |
| abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // (217.2) | |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / (218.1) | |
| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // (218.2) | |
| anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / (219.1) | |
| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / (219.2) | |
| hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // (219.3) | |
| madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / (220.1) | |
| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // (220.2) | |
| rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / (221.1) | |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // (221.2) | |
| yastu guggulukābhāsastiktako lavaṇānvitaḥ / (222.1) | |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // (222.2) | |
| gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ / (223.1) | |
| rasāyanaprayogeṣu paścimastu viśiṣyate // (223.2) | |
| yathākramaṃ vātapitte śleṣmapitte kaphe triṣu / (224.1) | |
| viśeṣeṇa praśasyante malā hemādidhātujāḥ // (224.2) | |
| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / (225.1) | |
| tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // (225.2) | |
| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / (226.1) | PROC |
| lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // (226.2) | |
| vātapittakaphaghnaistu niryūhais tat subhāvitam / (227.1) | |
| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // (227.2) | |
| punastatprakṣipedrase / (228.1) | |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // (228.2) | |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / (229.1) | |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / (229.2) | |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // (229.3) | |
| pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / (230.1) | |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // (230.2) | |
| jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / (231.1) | |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // (231.2) | |
| prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / (232.1) | |
| nirdiṣṭas trividhas tasya paro madhyo'varastathā // (232.2) | |
| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // (233.0) | |
| śilājatuprayogeṣu vidāhīni gurūṇi ca / (234.1) | |
| varjayet sarvakālaṃ ca kulatthān parivarjayet // (234.2) | |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / (235.1) | |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // (235.2) | |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / (236.1) | |
| rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // (236.2) | |
| bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam / (237.1) | |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // (237.2) | |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / (238.1) | |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // (238.2) | |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / (239.1) | |
| nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // (239.2) | |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / (240.1) | |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // (240.2) | |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / (241.1) | |
| vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // (241.2) | |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / (242.1) | |
| karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam // (242.2) | |
| māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ / (243.1) | |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // (243.2) | |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / (244.1) | |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // (244.2) | |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / (245.1) | |
| kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // (245.2) | |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / (246.1) | |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // (246.2) | |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / (247.1) | |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // (247.2) | |
| viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / (248.1) | |
| viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam / (248.2) | |
| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // (248.3) | |
| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / (249.1) | |
| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // (249.2) | |
| uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm / (250.1) | |
| dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ // (250.2) | |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / (251.1) | |
| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // (251.2) | |
| melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / (252.1) | |
| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // (252.2) | |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / (253.1) | |
| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // (253.2) | |
| kumārī bhṛṅgakoraṇṭau kākamācī punarnavā / (254.1) | |
| nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī // (254.2) | |
| amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ / (255.1) | |
| eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak // (255.2) | |
| tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ / (256.1) | |
| śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // (256.2) | |
| varāvyoṣāgniviśvailā jātīphalalavaṅgakam / (257.1) | |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // (257.2) | |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / (258.1) | |
| saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // (258.2) | |
| vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / (259.1) | |
| tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // (259.2) | |
| dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā / (260.1) | |
| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // (260.2) | |
| triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / (261.1) | |
| cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // (261.2) | |
| etadaṣṭakamādāya pṛthak pañcapalonmitam / (262.1) | |
| miśrayitvā palāśasya sarvāṅgarasabhāvitam // (262.2) | |
| mahākālajabījānāṃ bhāgatrayamathāharet / (263.1) | |
| bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // (263.2) | |
| tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / (264.1) | |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // (264.2) | |
| liptvā tadāśu dhānye ca palalaughe nidhāpayet / (265.1) | |
| māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // (265.2) | |
| tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / (266.1) | |
| evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam / (266.2) | |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // (266.3) | |
| kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / (267.1) | |
| mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // (267.2) | |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / (268.1) | |
| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // (268.2) | |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / (269.1) | |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // (269.2) | |
| triphalātulasībrāhmīrasaiścānu vimardayet / (270.1) | |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // (270.2) | |
| saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / (271.1) | |
| etadrasāyanavaraṃ sarvarogeṣu yojayet // (271.2) | |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / (272.1) | |
| pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam // (272.2) | |
| kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā / (273.1) | |
| kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān // (273.2) | |
| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / (274.1) | |
| vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā // (274.2) | |
| apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / (275.1) | |
| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / (275.2) | |
| caturmukhena devena kṛṣṇātreyāya sūcitam // (275.3) | |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / (276.1) | |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // (276.2) | |
| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / (277.1) | |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // (277.2) | |
| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / (278.1) | |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // (278.2) |
0 secs.