| atha satvanirgamamabhidhāsyate / (1.1) | |
| vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / (1.2) | |
| śuddhā api no dvandve milanti na ca tān raso grasati // (1.3) | |
| nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / (2.1) | |
| rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // (2.2) | |
| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / (3.1) | |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // (3.2) | |
| bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / (4.1) | PROC |
| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // (4.2) | |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / (5.1) | |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // (5.2) | |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / (6.1) | |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // (6.2) | |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / (7.1) | |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // (7.2) | |
| hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / (8.1) | |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / (9.1) | |
| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // (9.2) | |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / (10.1) | PROC |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // (10.2) | |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / (11.1) | |
| abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // (11.2) | |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / (12.1) | |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // (12.2) | |
| kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / (13.1) | PROC |
| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // (13.2) | |
| ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / (14.1) | |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // (14.2) | |
| cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya / (15.1) | |
| ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // (15.2) | |
| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / (16.1) | |
| godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // (16.2) | |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / (17.1) | |
| saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // (17.2) |
0 secs.