| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / (1.1) | |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // (1.2) | |
| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / (2.1) | |
| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // (2.2) | |
| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / (3.1) | |
| laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // (3.2) | |
| lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / (4.1) | |
| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // (4.2) | |
| tāvadyāvaddhmātā raktābhā khoṭikā bhavati / (5.1) | |
| apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā // (5.2) | |
| utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / (6.1) | |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // (6.2) | |
| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / (7.1) | |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // (7.2) | |
| paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / (8.1) | |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // (8.2) | PROC |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / (9.1) | |
| athavā śilayā sūto mākṣikayogena vā siddhaḥ / (9.2) | |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // (9.3) | |
| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / (10.1) | |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // (10.2) | |
| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / (11.1) | PROC |
| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // (11.2) | |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / (12.1) | PROC |
| dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // (12.2) | |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / (13.1) | PROC |
| madhye gartā kāryā sūtabhṛtācchāditā tadanu // (13.2) | |
| bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / (14.1) | |
| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // (14.2) | |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / (15.1) | |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // (15.2) | |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / (16.1) | |
| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // (16.2) | |
| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / (17.1) | |
| rañjayati satvatālaṃ dhūmena vināpi sūtam // (17.2) | |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / (18.1) | |
| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // (18.2) |
0 secs.