| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / (1.1) | |
| sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // (1.2) | |
| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / (2.1) | |
| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // (2.2) | |
| ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / (3.1) | |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // (3.2) | |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / (4.1) | |
| drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // (4.2) | |
| gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / (5.1) | |
| sudhmātamatra sattvaṃ plavati jalākāramacireṇa // (5.2) | |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / (6.1) | |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // (6.2) | |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / (7.1) | PROC |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // (7.2) | |
| atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / (8.1) | PROC |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // (8.2) | |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / (9.1) | PROC |
| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // (9.2) | |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / (10.1) | |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // (10.2) | |
| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / (11.1) | |
| āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // (11.2) | |
| kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / (12.1) | |
| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // (12.2) | |
| iti baddho rasarājo guñjāmātropayojito nityam / (13.1) | |
| ekenaiva palena tu kalpāyutajīvitaṃ kurute // (13.2) | |
| atha pūrvoktagrāsakramājjarate raso vidhivat / (14.1) | |
| etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // (14.2) | |
| samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / (15.1) | |
| kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // (15.2) | |
| ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / (16.1) | |
| vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // (16.2) |
0 secs.